Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasendracūḍāmaṇi
Rasārṇava
Tantrāloka
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 6, 121, 1.1 viṣāṇā pāśān vi ṣyādhy asmad ya uttamā adhamā vāruṇā ye /
AVŚ, 7, 83, 4.1 prāsmat pāśān varuṇa muñca sarvān ya uttamā adhamā vāruṇā ye /
Gopathabrāhmaṇa
GB, 1, 2, 15, 27.0 ādityā vā ita uttamā amuṃ lokam āyan //
Kāṭhakasaṃhitā
KS, 7, 15, 37.0 ādityā vā ita uttamā amuṃ lokam āyan //
KS, 19, 9, 8.0 ādityā vā ita uttamā amuṃ lokam āyan //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 5, 17.0 ādityā vā ita uttamāḥ svargaṃ lokam āyan //
Pañcaviṃśabrāhmaṇa
PB, 2, 7, 8.0 vairājo vai puruṣaḥ sapta grāmyāḥ paśavo yad daśa pūrvā bhavanti saptottamā yajamānam eva tat paśuṣu pratiṣṭhāpayati //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 8.6 ādityā vā ita uttamāḥ suvargaṃ lokam āyan /
Taittirīyasaṃhitā
TS, 5, 3, 2, 27.1 tasmāt prāṇānāṃ vāg jyotir uttamāḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 101.0 tiṅas trīṇi trīṇi prathamamadhyamottamāḥ //
Carakasaṃhitā
Ca, Sū., 13, 13.1 sarpistailaṃ vasā majjā sarvasnehottamā matāḥ /
Ca, Sū., 13, 31.2 pāvakaścottamabalo yeṣāṃ ye cottamā bale //
Ca, Śār., 1, 156.1 praśnāḥ puruṣamāśritya trayoviṃśatiruttamāḥ /
Ca, Cik., 2, 4, 52.1 heturyogopadeśasya yogā dvādaśa cottamāḥ /
Mahābhārata
MBh, 1, 16, 29.1 ṛte nārāyaṇaṃ devaṃ daityā nāgottamāstathā /
MBh, 1, 32, 1.5 kiṃ vā kāryam akurvanta śāpajaṃ bhujagottamāḥ /
MBh, 1, 33, 22.1 srugbhāṇḍaṃ niśi gatvā vā apare bhujagottamāḥ /
MBh, 1, 57, 68.26 upādhyāyartvijaiścaiva kanyādāne prabhūttamāḥ /
MBh, 1, 111, 16.3 iha tasmāt prajāhetoḥ prajāyante narottamāḥ //
MBh, 1, 178, 17.28 evaṃ karṇe vinirdhūte dhanuṣānye nṛpottamāḥ /
MBh, 1, 178, 17.30 dṛṣṭvā karṇaṃ vinirdhūtaṃ lokavīrā nṛpottamāḥ /
MBh, 1, 213, 53.1 te sametā mahātmānaḥ kuruvṛṣṇyandhakottamāḥ /
MBh, 2, 4, 1.5 ime ca divijāḥ śvetā vīryavanto hayottamāḥ /
MBh, 2, 19, 23.1 tāṃ tu dṛṣṭvā samṛddhiṃ te vīthyāṃ tasyāṃ narottamāḥ /
MBh, 3, 20, 9.2 utpatanta ivākāśaṃ vibabhus te hayottamāḥ //
MBh, 3, 51, 22.2 ājagmur devarājasya samīpam amarottamāḥ //
MBh, 3, 69, 18.2 atha paryapatan bhūmau jānubhis te hayottamāḥ //
MBh, 3, 69, 21.1 te codyamānā vidhinā bāhukena hayottamāḥ /
MBh, 3, 144, 15.2 dhaumyaprabhṛtayaḥ sarve tatrājagmur dvijottamāḥ //
MBh, 3, 155, 72.1 latābhiś caiva bahvībhiḥ puṣpitāḥ pādapottamāḥ /
MBh, 3, 158, 24.1 tasya sarvaguṇopetā vimalākṣā hayottamāḥ /
MBh, 3, 188, 61.1 dasyuprapīḍitā rājan kākā iva dvijottamāḥ /
MBh, 3, 200, 28.1 apuṇyaśīlāś ca bhavanti puṇyā narottamāḥ pāpakṛto bhavanti /
MBh, 4, 34, 14.2 arjunasya tadānena saṃgṛhītā hayottamāḥ //
MBh, 4, 40, 14.3 na hīdṛśāḥ klībarūpā bhavantīha narottamāḥ //
MBh, 6, 13, 11.1 ṣaṣṭho harigirir nāma ṣaḍ ete parvatottamāḥ /
MBh, 6, 67, 32.1 śarāhatā bhinnadehā baddhayoktrā hayottamāḥ /
MBh, 7, 22, 9.1 te tu pāṭalapuṣpāṇāṃ samavarṇā hayottamāḥ /
MBh, 7, 22, 17.1 bṛhatkṣatraṃ tu kaikeyaṃ sukumāraṃ hayottamāḥ /
MBh, 7, 22, 19.1 yuvānam avahan yuddhe krauñcavarṇā hayottamāḥ /
MBh, 7, 22, 25.1 śrutakīrtiṃ śrutanidhiṃ draupadeyaṃ hayottamāḥ /
MBh, 7, 22, 38.2 ūhur aglānamanasaścekitānaṃ hayottamāḥ //
MBh, 7, 22, 42.1 ye tu puṣkaranālasya samavarṇā hayottamāḥ /
MBh, 7, 22, 44.2 tasya sarṣapapuṣpāṇāṃ tulyavarṇā hayottamāḥ //
MBh, 7, 22, 54.2 ūhuḥ kiṃśukapuṣpāṇāṃ tulyavarṇā hayottamāḥ //
MBh, 7, 22, 57.1 ye tu puṣkarapatrasya tulyavarṇā hayottamāḥ /
MBh, 7, 69, 20.1 sārathiḥ pravaraḥ kṛṣṇaḥ śīghrāścāsya hayottamāḥ /
MBh, 7, 73, 11.1 tato rajatasaṃkāśā mādhavasya hayottamāḥ /
MBh, 7, 74, 14.1 tatastasya rathaughasya madhyaṃ prāpya hayottamāḥ /
MBh, 7, 91, 17.1 tam ūhuḥ sārather vaśyā valgamānā hayottamāḥ /
MBh, 7, 95, 31.1 te pibanta ivākāśaṃ yuyudhānaṃ hayottamāḥ /
MBh, 7, 97, 24.1 girirūpadharāś cāpi patitāḥ kuñjarottamāḥ /
MBh, 7, 102, 65.1 tam ūhur javanā dāntā vikurvāṇā hayottamāḥ /
MBh, 8, 13, 21.1 tato 'pare tatpratimā gajottamā jigīṣavaḥ saṃyati savyasācinam /
MBh, 8, 23, 44.1 ṛtam eva hi pūrvās te vahanti puruṣottamāḥ /
MBh, 8, 33, 51.1 pravarāṇīva śailānāṃ śikharāṇi dvipottamāḥ /
MBh, 8, 36, 15.1 nārācaiś chinnavarmāṇo bhrājante sma gajottamāḥ /
MBh, 8, 36, 16.1 śaraiḥ kanakapuṅkhais tu citā rejur gajottamāḥ /
MBh, 8, 45, 41.3 cukruśus te naravyāghra yathāprāg vā narottamāḥ //
MBh, 8, 50, 36.1 kalpyatāṃ ca ratho bhūyo yujyantāṃ ca hayottamāḥ /
MBh, 8, 56, 47.1 pāñcālāpi maheṣvāsā bhagnā bhagnā narottamāḥ /
MBh, 9, 20, 11.1 pāṇḍavāḥ saha pāñcālair yodhāścānye nṛpottamāḥ /
MBh, 10, 2, 4.1 tābhyām ubhābhyāṃ sarvārthā nibaddhā hyadhamottamāḥ /
MBh, 12, 108, 17.2 yathāvat sampravartanto vivardhante gaṇottamāḥ //
MBh, 12, 108, 18.2 vinītāṃśca pragṛhṇanto vivardhante gaṇottamāḥ //
MBh, 12, 162, 25.2 kṣāntāḥ śīlaguṇopetāḥ saṃdheyāḥ puruṣottamāḥ //
MBh, 12, 308, 171.1 brāhmaṇā guravaśceme tathāmātyā gurūttamāḥ /
MBh, 12, 326, 95.2 atikrāntāśca bahavaḥ prādurbhāvā mamottamāḥ /
MBh, 12, 327, 78.3 ahiṃsādharmasaṃyuktāḥ pracareyuḥ surottamāḥ /
MBh, 13, 72, 9.2 ahaṃkārair virahitā yānti śakra narottamāḥ //
MBh, 13, 78, 2.1 loke 'smin dakṣiṇānāṃ ca sarvāsāṃ vayam uttamāḥ /
MBh, 13, 145, 20.2 tataḥ prasādayāmāsuḥ śarvaṃ te vibudhottamāḥ //
MBh, 14, 44, 9.2 dravāṇāṃ caiva sarveṣāṃ peyānām āpa uttamāḥ //
MBh, 15, 18, 2.2 asaṃbhinnārthamaryādāḥ sādhavaḥ puruṣottamāḥ //
Rāmāyaṇa
Rām, Bā, 72, 23.2 ṛṣīṃś caiva mahātmānaḥ sahabhāryā raghūttamāḥ /
Rām, Ay, 37, 26.1 sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ /
Rām, Ay, 46, 38.2 kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ //
Rām, Ay, 85, 23.1 pravavuś cottamā vātā nanṛtuś cāpsarogaṇāḥ /
Rām, Ki, 3, 12.2 āyatāś ca suvṛttāś ca bāhavaḥ parighottamāḥ /
Rām, Ki, 39, 4.2 parākrameṣu vikhyātā vyavasāyeṣu cottamāḥ //
Rām, Ki, 42, 45.1 nānākārāṇi vāsāṃsi phalanty anye nagottamāḥ /
Rām, Ki, 42, 46.2 sarvartusukhasevyāni phalanty anye nagottamāḥ //
Rām, Ki, 42, 47.1 mahārhāṇi vicitrāṇi haimāny anye nagottamāḥ /
Rām, Ki, 49, 10.1 saṃjātapariśaṅkās te tad bilaṃ plavagottamāḥ /
Rām, Ki, 63, 4.2 saṃniveśaṃ tataścakruḥ sahitā vānarottamāḥ //
Rām, Ki, 64, 1.1 tato 'ṅgadavacaḥ śrutvā sarve te vānarottamāḥ /
Rām, Su, 1, 44.1 tam ūruvegonmathitāḥ sālāścānye nagottamāḥ /
Rām, Su, 12, 16.1 hanūmatā vegavatā kampitāste nagottamāḥ /
Rām, Su, 55, 36.1 śrotukāmāḥ samudrasya laṅghanaṃ vānarottamāḥ /
Rām, Su, 56, 14.1 pakṣavantaḥ purā putra babhūvuḥ parvatottamāḥ /
Rām, Yu, 11, 6.1 sugrīvasya vacaḥ śrutvā sarve te vānarottamāḥ /
Rām, Yu, 14, 16.1 te jvalanto mahāvegāstejasā sāyakottamāḥ /
Rām, Yu, 77, 4.2 cichiduḥ samare vīrān rākṣasān rākṣasottamāḥ //
Rām, Yu, 108, 14.1 kākutsthaṃ paripūrṇārthaṃ dṛṣṭvā sarve surottamāḥ /
Rām, Utt, 6, 45.2 velāṃ samudro 'pyutkrāntaścalante cācalottamāḥ //
Rām, Utt, 34, 24.1 te 'śaknuvantaḥ samprāptaṃ vālinaṃ rākṣasottamāḥ /
Agnipurāṇa
AgniPur, 18, 8.2 manorajāyanta daśa naḍvalāyāṃ sutottamāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 15.2 uttamā madhyamā hīnāś caturthās tu nakecana //
BKŚS, 10, 47.1 pṛthivyāṃ santi yāvantaś cetasyāḥ puruṣottamāḥ /
Daśakumāracarita
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
Harivaṃśa
HV, 3, 46.1 pūrvamanvantare śreṣṭhā dvādaśāsan surottamāḥ /
Kūrmapurāṇa
KūPur, 1, 2, 23.1 navaite brahmaṇaḥ putrā brahmāṇo brāhmaṇottamāḥ /
KūPur, 1, 43, 24.2 vaikaṅko maṇiśailaśca ṛkṣavāṃścācalottamāḥ //
KūPur, 1, 43, 29.2 ityete devacaritā utkaṭāḥ parvatottamāḥ //
Liṅgapurāṇa
LiPur, 1, 5, 11.1 navaite brahmaṇaḥ putrā brahmajñā brāhmaṇottamāḥ /
LiPur, 1, 49, 26.1 tasya pādāstu catvāraścaturdikṣu nagottamāḥ /
LiPur, 1, 49, 48.1 ityete devacaritā utkaṭāḥ parvatottamāḥ /
LiPur, 1, 49, 52.1 ityete devacaritā utkaṭāḥ parvatottamāḥ /
LiPur, 1, 52, 41.1 trayodaśasahasrāṇi varṣāṇāṃ te narottamāḥ /
LiPur, 1, 55, 42.1 gītairenamupāsante gandharvā dvādaśottamāḥ /
LiPur, 1, 56, 13.1 pītvārdhamāsaṃ gacchanti amāvāsyāṃ surottamāḥ /
LiPur, 1, 68, 18.2 jayadhvajaḥ pañcamastu vikhyātā haihayottamāḥ //
LiPur, 1, 71, 10.2 tapasā karśayāmāsurdehān svāndānavottamāḥ //
LiPur, 1, 80, 58.1 tato dvādaśavarṣānte muktapāśāḥ surottamāḥ /
LiPur, 1, 95, 60.1 jagāma bhagavān brahmā tathānye ca surottamāḥ /
LiPur, 1, 98, 7.1 tasya tadvacanaṃ śrutvā tathābhūtāḥ surottamāḥ /
LiPur, 1, 101, 26.2 tasyāścaiveha rūpeṇa yūyaṃ devāḥ surottamāḥ //
LiPur, 2, 1, 21.2 pañcāśadvai samāpannā harer gānārtham uttamāḥ //
Matsyapurāṇa
MPur, 53, 21.1 sārasvatasya kalpasya madhye ye syurnarottamāḥ /
MPur, 93, 160.1 aśvamedhaphalaṃ prāhurlakṣahomaṃ surottamāḥ /
MPur, 113, 63.2 jīvanti te mahābhāgāḥ sadā hṛṣṭā narottamāḥ //
MPur, 113, 66.1 ekādaśa sahasrāṇi varṣāṇāṃ te narottamāḥ /
MPur, 114, 72.2 trayodaśa sahasrāṇi varṣāṇāṃ te narottamāḥ //
MPur, 140, 81.1 tatrāpi devatāḥ santi āptoryāmāḥ surottamāḥ /
MPur, 154, 525.2 yairahaṃ toṣitaḥ pūrvaṃ ta ete manujottamāḥ //
Suśrutasaṃhitā
Su, Ka., 8, 58.1 mandā dvādaśa madhyāstu trayaḥ pañcadaśottamāḥ /
Viṣṇupurāṇa
ViPur, 1, 15, 126.1 pūrvamanvantare śreṣṭhā dvādaśāsan surottamāḥ /
ViPur, 5, 7, 63.1 sadasadrūpiṇo yasya brahmādyāstridaśottamāḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 56.2 evaṃ sarvāvasarpiṇyutsarpiṇīṣu jinottamāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 20, 3.1 sudhiyaḥ sādhavo loke naradeva narottamāḥ /
Bhāratamañjarī
BhāMañj, 5, 561.2 vindānuvindau nīlaśca prakhyātāḥ syandanottamāḥ //
BhāMañj, 5, 587.2 śaibyaśca kāśirājaśca matāḥ sarve rathottamāḥ //
BhāMañj, 14, 182.1 śamite paśusaṅghe ca turagaṃ brāhmaṇottamāḥ /
Garuḍapurāṇa
GarPur, 1, 115, 11.2 uttamā mānamicchanti māno hi mahatāṃ dhanam //
GarPur, 1, 115, 13.2 uttamā mānamicchanti māno hi mahatāṃ dhanam //
Kathāsaritsāgara
KSS, 5, 2, 80.2 utsahante na hi draṣṭum uttamāḥ svajanāpadam //
KSS, 5, 3, 66.2 devaṃ haraṃ pūjayituṃ digbhyo vidyādharottamāḥ //
Rasendracūḍāmaṇi
RCūM, 15, 10.1 amartyā nirjarāstena saṃjātās tridaśottamāḥ /
Rasārṇava
RArṇ, 5, 31.2 nāraṅgaṃ tintiṇīkaṃ ca cāṅgeryamlagaṇottamāḥ //
RArṇ, 6, 73.2 uttamā madhyamāścaiva kaniṣṭhāḥ parikīrtitāḥ //
Tantrāloka
TĀ, 8, 137.1 jīmūtameghāstatsaṃjñāstathā vidyādharottamāḥ /
TĀ, 8, 261.2 svajñanayogabalataḥ krīḍanto daiśikottamāḥ //
TĀ, 8, 384.2 etāḥ pañca kalāḥ prāhurnirodhinyāṃ gurūttamāḥ //
Śukasaptati
Śusa, 7, 2.5 uttamāḥ svaguṇaiḥ khyātā madhyamāśca piturguṇaiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 72.2 gokarṇaṃ ca daśaitāni bhāskarāṇy āhur uttamāḥ //
Haribhaktivilāsa
HBhVil, 1, 127.1 aṣṭākṣaraṃ ca mantreśaṃ ye japanti narottamāḥ /
HBhVil, 4, 261.1 dehe tasya praviṣṭo 'haṃ jānantu tridaśottamāḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 13.2 mahāmudrāṃ ca tenaiva vadanti vibudhottamāḥ //
HYP, Tṛtīya upadeshaḥ, 14.3 mahāmudrāṃ ca tenaiva vadanti vibudhottamāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 9, 61.1 nāsmākaṃ kāṅkṣā vimatirna bheṣyāma narottamāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 53.2 annaṃ saṃskārasaṃyuktaṃ ye dadante narottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 15.1 tena saṃmūrchitāḥ sarve saṃsargācca khagottamāḥ /