Occurrences

Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 10, 14.1 antyānām aikāhikānām uttamān //
Śatapathabrāhmaṇa
ŚBM, 13, 6, 2, 7.0 aṣṭā uttamān ālabhate aṣṭākṣarā gāyatrī brahma gāyatrī tad brahmaivaitad asya sarvasyottamaṃ karoti tasmād brahmāsya sarvasyottamam ity āhuḥ //
Buddhacarita
BCar, 5, 39.2 abhidhāya na yāsyatīti bhūyo vidadhe rakṣaṇamuttamāṃśca kāmān //
Mahābhārata
MBh, 1, 96, 38.4 astreṇa cāpyathaikena nyavadhīt turagottamān /
MBh, 1, 136, 13.2 anāgasaḥ suviśvastān yo dadāha narottamān //
MBh, 1, 136, 19.25 atha tān vyathitān dṛṣṭvā saha mātrā narottamān /
MBh, 2, 25, 6.1 tatra tittirikalmāṣānmaṇḍūkākṣān hayottamān /
MBh, 2, 27, 3.1 tato gopālakacchaṃ ca sottamān api cottarān /
MBh, 2, 42, 39.3 te 'nuvrajata bhadraṃ vo viṣayāntaṃ nṛpottamān //
MBh, 3, 53, 7.2 trāhi mām anavadyāṅgi varayasva surottamān //
MBh, 3, 70, 37.1 hayottamān utpatato dvijān iva punaḥ punaḥ /
MBh, 3, 98, 20.1 tato dadhīcaḥ paramapratītaḥ surottamāṃs tān idam abhyuvāca /
MBh, 3, 109, 15.1 iha devāḥ sadā sarve yajñān ājahrur uttamān /
MBh, 3, 155, 58.1 karṇikārān viracitān karṇapūrān ivottamān /
MBh, 3, 189, 5.1 saṃstūyamāno viprendrair mānayāno dvijottamān /
MBh, 3, 280, 31.1 nadīḥ puṇyavahāścaiva puṣpitāṃśca nagottamān /
MBh, 4, 35, 16.3 kṣipraṃ me ratham āsthāya nigṛhṇīṣva hayottamān //
MBh, 5, 36, 20.1 uttamān eva seveta prāpte kāle tu madhyamān /
MBh, 5, 88, 95.2 uttamāṃśca parikleśān bhogāṃścātīva mānuṣān //
MBh, 5, 114, 11.2 sa tvaṃ dadasva māṃ rājñe pratigṛhya hayottamān //
MBh, 6, 17, 23.1 teṣām api mahotsedhāḥ śobhayanto rathottamān /
MBh, 6, 53, 33.1 kirīṭī tu yayau kruddhaḥ samarthān pārthivottamān /
MBh, 6, 86, 23.2 āruhya śīlasampannān vayaḥsthāṃsturagottamān //
MBh, 6, 112, 35.2 yathā śakro vajrapāṇir dārayan parvatottamān //
MBh, 7, 69, 52.2 atha pārśve sthitaṃ viṣṇuṃ śakrādīṃśca surottamān /
MBh, 7, 75, 8.2 sarveṣāṃ pārthivendrāṇām agrasat tāñ śarottamān //
MBh, 7, 77, 22.1 ityevaṃ vādinau hṛṣṭau kṛṣṇau śvetān hayottamān /
MBh, 7, 81, 15.1 draupadeyānnaravyāghrānmuñcataḥ sāyakottamān /
MBh, 7, 95, 25.1 adya me kṣiprahastasya kṣipataḥ sāyakottamān /
MBh, 7, 102, 103.2 tyaktvā bhīmaṃ raṇe yānti codayanto hayottamān //
MBh, 7, 137, 29.1 caturbhistu śaraistūrṇaṃ caturasturagottamān /
MBh, 7, 146, 13.1 tena saṃcodyamānastu tatastāṃsturagottamān /
MBh, 8, 17, 108.2 apaśyāma raṇe tatra bhrāmyamāṇān hayottamān //
MBh, 8, 22, 10.1 evam uktas tathety uktvā so 'nujajñe nṛpottamān /
MBh, 8, 26, 4.3 uvāca rājan saṃgrāme saṃyacchantaṃ hayottamān //
MBh, 8, 35, 38.1 evaṃ subalaputrasya trisāhasrān hayottamān /
MBh, 8, 57, 54.1 na saṃdadhāno na tathā śarottamān pramuñcamāno ripubhiḥ pradṛśyate /
MBh, 8, 57, 56.2 jighāṃsubhis tān kuśalaiḥ śarottamān mahāhave saṃjavitān prayatnataḥ /
MBh, 8, 66, 28.2 tathāśukārī vyasṛjaccharottamān mahāviṣaḥ sarpa ivottamaṃ viṣam //
MBh, 10, 8, 78.1 punar utpatataḥ kāṃścid dūrād api narottamān /
MBh, 12, 326, 49.1 agrataścaiva me paśya vasūn aṣṭau surottamān /
MBh, 12, 326, 85.2 kuśasthalīṃ nayiṣyāmi hatvā vai dānavottamān //
MBh, 12, 337, 30.2 bhaviṣyanti tapoyuktā varān prāpsyanti cottamān //
MBh, 13, 58, 14.2 tānyuktair upajijñāsya tathā dvijavarottamān //
Manusmṛti
ManuS, 4, 245.1 uttamān uttamān eva gacchan hīnāṃs tu varjayan /
ManuS, 4, 245.1 uttamān uttamān eva gacchan hīnāṃs tu varjayan /
Rāmāyaṇa
Rām, Ay, 44, 8.1 sumantro 'py avatīryaiva mocayitvā hayottamān /
Rām, Ay, 51, 2.1 anujñātaḥ sumantro 'tha yojayitvā hayottamān /
Rām, Ay, 64, 17.1 tasmai hastyuttamāṃś citrān kambalān ajināni ca /
Rām, Yu, 77, 38.2 sṛjantam ādau niśitāñ śarottamān bhṛśaṃ tadā bāṇagaṇair nyavārayat //
Rām, Yu, 85, 13.3 parighāgreṇa vegena jaghānāsya hayottamān //
Rām, Yu, 108, 18.1 abhivādya ca kākutsthaḥ sarvāṃstāṃstridaśottamān /
Saundarānanda
SaundĀ, 11, 41.1 tasya bhuktavataḥ svarge viṣayānuttamānapi /
Bodhicaryāvatāra
BoCA, 2, 24.2 sarvatrādhvagatānbuddhānsahadharmagaṇottamān //
Harivaṃśa
HV, 30, 24.3 sadasyān yajamānāṃś ca medhādīṃś ca kratūttamān //
Kūrmapurāṇa
KūPur, 1, 19, 35.3 pravrajed vidhivad yajñairiṣṭvā pūrvaṃ surottamān //
Liṅgapurāṇa
LiPur, 1, 36, 72.2 rājānaṃ muniśārdūlaḥ śaśāpa ca surottamān //
LiPur, 1, 70, 314.2 ayātayāmān asṛjad rudrānetān surottamān //
LiPur, 1, 71, 113.1 pāhi nānyā gatiḥ śaṃbho vinihatyāsurottamān /
LiPur, 1, 105, 2.1 dadau nirīkṣaṇaṃ kṣaṇādbhavaḥ sa tānsurottamān /
LiPur, 2, 1, 42.1 hiraṇyagarbho bhagavāṃstānnivārya surottamān /
LiPur, 2, 5, 41.2 yajñahomārcanaiścaiva tarpayāmi surottamān //
Matsyapurāṇa
MPur, 6, 5.2 mārīcātkaśyapādāpa putrānaditiruttamān //
MPur, 167, 11.2 pravaktṝnsarvayajñānāmṛtvijo'sṛjaduttamān //
Suśrutasaṃhitā
Su, Sū., 37, 16.1 arkottamāṃ snuhīkṣīraṃ piṣṭvā kṣārottamān api /
Viṣṇupurāṇa
ViPur, 3, 12, 33.2 satkartā cātithīnāṃ yaḥ sa lokānuttamānvrajet //
ViPur, 3, 17, 41.3 samutpādya dadau viṣṇuḥ prāha cedaṃ surottamān //
Yājñavalkyasmṛti
YāSmṛ, 2, 234.2 akāraṇe ca vikroṣṭā caṇḍālaś cottamān spṛśet //
Bhāgavatapurāṇa
BhāgPur, 4, 13, 17.1 ulmuko 'janayatputrānpuṣkariṇyāṃ ṣaḍ uttamān /
Bhāratamañjarī
BhāMañj, 1, 547.1 anena putri mantreṇa samāhvāya surottamān /
Ānandakanda
ĀK, 1, 11, 17.1 navagrahāgniviprāṃśca daivajñān bhiṣaguttamān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 13.1 yantāraṃ ca surajyeṣṭhaṃ vedānkṛtvā hayottamān /
SkPur (Rkh), Revākhaṇḍa, 103, 24.2 putrārthitvaṃ samuddiśya toṣayāmi surottamān //
Sātvatatantra
SātT, 5, 27.2 uttamān mānayed bhaktyā samān mitratayā dvija //