Occurrences

Vaikhānasagṛhyasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Laṅkāvatārasūtra
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasagṛhyasūtra
VaikhGS, 2, 6, 9.0 śatam in nv ityādityaṃ namaskṛtyāgantrā samaganmahīti pradakṣiṇaṃ kārayitvā śakāya tvety uttamāṅgam abhimṛśyādhīhi bho iti tena prārthito gururathāha sāvitrīṃ bho iti śiṣyam anuśāsti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 14, 1, 1.1 ṛcāṃ mūrdhānaṃ yajuṣām uttamāṅgam /
Carakasaṃhitā
Ca, Sū., 5, 63.1 jīryataścottamāṅgeṣu jarā na labhate balam /
Ca, Sū., 5, 69.1 snigdhasvinnottamāṅgasya picunā nāvanaistribhiḥ /
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 17, 12.2 yaduttamāṅgamaṅgānāṃ śirastadabhidhīyate //
Ca, Indr., 5, 28.1 yasyottamāṅge jāyante vaṃśagulmalatādayaḥ /
Lalitavistara
LalVis, 7, 98.11 saṃgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca susaṃgatakeśaśca surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 218, 25.2 pramamāthottamāṅgāni bībhatsur niśitaiḥ śaraiḥ //
MBh, 3, 48, 33.2 uttamāṅgāni karṣanto yais tvaṃ kṛṣṭā sabhātale //
MBh, 3, 120, 17.2 hṛtottamāṅgair nihataiḥ karotu kīrṇāṃ kuśair vedim ivādhvareṣu //
MBh, 3, 169, 2.2 achindann uttamāṅgāni yatra yatra sma te 'bhavan //
MBh, 3, 230, 14.1 pātayannuttamāṅgāni gandharvāṇāṃ mahārathaḥ /
MBh, 3, 270, 4.2 hṛtottamāṅgo dadṛśe vātarugṇa iva drumaḥ //
MBh, 5, 47, 52.2 pracchettāra uttamāṅgāni yūnāṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 6, 15, 11.2 pareṣām uttamāṅgāni pracinvantaṃ śiteṣubhiḥ //
MBh, 6, 20, 8.1 candraprabhaṃ śvetam asyātapatraṃ sauvarṇī srag bhrājate cottamāṅge /
MBh, 6, BhaGī 11, 27.2 kecidvilagnā daśanāntareṣu saṃdṛśyante cūrṇitairuttamāṅgaiḥ //
MBh, 6, 55, 9.1 patitānyuttamāṅgāni bāhavaśca vibhūṣitāḥ /
MBh, 6, 55, 10.1 hṛtottamāṅgāḥ kecit tu tathaivodyatakārmukāḥ /
MBh, 6, 58, 40.1 hṛtottamāṅgāḥ skandheṣu gajānāṃ gajayodhinaḥ /
MBh, 6, 81, 3.2 vibhinnagātrāḥ patitottamāṅgā gatāsavaśchinnatanutrakāyāḥ //
MBh, 6, 84, 6.2 patitānyuttamāṅgāni hayebhyo hayasādinām //
MBh, 6, 101, 18.2 nyakṛntann uttamāṅgāni kāyebhyo hayasādinām //
MBh, 6, 101, 20.2 nyakṛntann uttamāṅgāni vicaranto diśo daśa //
MBh, 6, 101, 21.2 achinann uttamāṅgāni phalānīva mahādrumāt //
MBh, 7, 13, 13.1 uttamāṅgopalatalāṃ nistriṃśajhaṣasevitām /
MBh, 7, 48, 23.2 uttamāṅgaiśca vīrāṇāṃ bhrājamānaiḥ sakuṇḍalaiḥ //
MBh, 7, 64, 41.1 hayānām uttamāṅgaiśca hastihastaiśca medinī /
MBh, 7, 65, 19.2 āchidyantottamāṅgāni bhallaiḥ saṃnataparvabhiḥ //
MBh, 7, 98, 40.2 puṣpāṇīva vicinvan hi sottamāṅgānyapātayat //
MBh, 7, 150, 15.3 raktottamāṅgaḥ kravyādo gṛdhraḥ paramabhīṣaṇaḥ //
MBh, 7, 154, 38.1 niṣkīrṇāntrā vihatair uttamāṅgaiḥ saṃbhagnāṅgāḥ śerate tatra śūrāḥ /
MBh, 7, 163, 3.2 hṛtottamāṅgam āśutvāt sahadevena buddhavān //
MBh, 7, 165, 2.1 hastānām uttamāṅgānāṃ kārmukāṇāṃ ca bhārata /
MBh, 8, 8, 3.2 uttamāṅgair nṛsiṃhānāṃ nṛsiṃhās tastarur mahīm //
MBh, 8, 8, 4.2 paraśvadhaiś cāpy akṛntann uttamāṅgāni yudhyatām //
MBh, 8, 36, 10.1 chinnānāṃ cottamāṅgānāṃ bāhūnāṃ corubhiḥ saha /
MBh, 8, 46, 42.2 sakuṇḍalaṃ bhānumad uttamāṅgaṃ kāyāt prakṛttaṃ yudhi savyasācin //
MBh, 8, 53, 10.2 tasyottamāṅgaṃ nipapāta bhūmau ninādayad gāṃ ninadena khaṃ ca //
MBh, 9, 19, 26.1 hṛtottamāṅgo yudhi sātvatena papāta bhūmau saha nāgarājñā /
MBh, 9, 25, 28.1 chinnottamāṅgasya tataḥ kṣurapreṇa mahātmanaḥ /
MBh, 9, 27, 58.2 hṛtottamāṅgo yudhi pāṇḍavena papāta bhūmau subalasya putraḥ //
MBh, 9, 27, 60.1 hṛtottamāṅgaṃ śakuniṃ samīkṣya bhūmau śayānaṃ rudhirārdragātram /
MBh, 10, 10, 29.2 bhūmau śayānān rudhirārdragātrān vibhinnabhagnāpahṛtottamāṅgān //
MBh, 12, 160, 56.2 saṃprakṛttottamāṅgāśca petur urvyāṃ mahāsurāḥ //
MBh, 12, 256, 2.2 tavottamāṅge sambhūtāḥ śyenāścānyāśca jātayaḥ //
MBh, 13, 31, 40.1 kṛttottamāṅgāste rājan bhallaiḥ śatasahasraśaḥ /
MBh, 14, 85, 14.2 vijahārottamāṅgāni bhallaiḥ saṃnataparvabhiḥ //
Manusmṛti
ManuS, 1, 93.1 uttamāṅgodbhavāj jyaiṣṭhyād brahmaṇaś caiva dhāraṇāt /
ManuS, 8, 300.1 pṛṣṭhatas tu śarīrasya nottamāṅge kathaṃcana /
Rāmāyaṇa
Rām, Ār, 50, 24.1 uttamāṅgacyutā tasyāḥ puṣpavṛṣṭiḥ samantataḥ /
Rām, Yu, 75, 22.2 hṛtottamāṅgaṃ saumitre tvām adya nihataṃ mayā //
Rām, Yu, 86, 2.1 sa vānarāṇāṃ mukhyānām uttamāṅgāni sarvaśaḥ /
Saundarānanda
SaundĀ, 18, 3.1 yato hi yenādhigato viśeṣastasyottamāṅge 'rhati kartumīḍyām /
Amarakośa
AKośa, 2, 360.1 uttamāṅgaṃ śiraḥ śīrṣaṃ mūrdhā nā mastako 'striyām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 17.2 tenaiva tūttamāṅgasya balahṛt keśacakṣuṣām //
AHS, Sū., 15, 4.2 sāro mādhūkaḥ saindhavaṃ tārkṣyaśailaṃ truṭyau pṛthvīkā śodhayanty uttamāṅgam //
AHS, Sū., 20, 17.1 snigdhasvinnottamāṅgasya prākkṛtāvaśyakasya ca /
AHS, Utt., 2, 53.1 śaśottamāṅganiryūhe śuṣyataḥ puṣṭikṛt param /
AHS, Utt., 24, 59.2 tena tasyottamāṅgasya rakṣāyām ādṛto bhavet //
Bhallaṭaśataka
BhallŚ, 1, 49.2 nāsty eva hi tvadadhiropaṇapuṇyabījasaubhāgyayogyam iha kasyacid uttamāṅgam //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 55.2 pidhāya pārthivaḥ karṇāv uttamāṅgam akampayat //
BKŚS, 9, 29.1 patitair uttamāṅgāc ca keśadhūpādhivāsitaiḥ /
BKŚS, 10, 112.1 tad ahaṃ tāṃ namaskartum uttamāṅgāhitāñjaliḥ /
BKŚS, 16, 75.2 kampayitvottamāṅgaṃ ca taṃ bruvantaṃ nyavārayat //
BKŚS, 20, 250.2 sottamāṅgeṣu cāṅgeṣu navanītam adān mudā //
BKŚS, 21, 171.2 harottamāṅgalālitām upāsta jahnukanyakām //
Daśakumāracarita
DKCar, 1, 2, 13.1 tathā iti rājavāhanaḥ sākaṃ mātaṅgena namitottamāṅgena vihāyārdharātre nidrāparatantraṃ mitragaṇaṃ vanāntaramavāpa /
DKCar, 2, 4, 110.0 atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat eṣa me patistavāpakartā na veti daivameva jānāti //
Kumārasaṃbhava
KumSaṃ, 7, 41.2 sa taddukūlād avidūramaulir babhau patadgaṅga ivottamāṅge //
Laṅkāvatārasūtra
LAS, 1, 26.2 jinasya jinaputrāṇāmuttamāṅgeṣu sthāpitāḥ //
Matsyapurāṇa
MPur, 55, 13.1 mṛgottamāṅge daśanā murāreḥ saṃpūjanīyā haraye namaste /
MPur, 121, 31.1 bhavottamāṅge patitā saṃruddhā yogamāyayā /
MPur, 135, 61.1 bhinnottamāṅgā gaṇapā bhinnapādāṅkitānanāḥ /
MPur, 135, 75.2 saṃkhye vibhagnā vikarā vipādāśchinnottamāṅgāḥ śarapūritāṅgāḥ //
MPur, 138, 34.2 kṛtā muhūrtena sukhena gantuṃ chinnottamāṅgāṅghrikarāḥ karālāḥ //
MPur, 150, 239.1 saṃcūrṇitottamāṅgastu niṣpiṣṭamukuṭo'suraḥ /
MPur, 162, 35.2 tānyuttamāṅgānyabhito vibhānti prabhātasūryāṃśusamaprabhāṇi //
Nāradasmṛti
NāSmṛ, 2, 5, 13.1 bhṛśaṃ na tāḍayed enaṃ nottamāṅge na vakṣasi /
Suśrutasaṃhitā
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Nid., 13, 16.1 piḍikāmuttamāṅgasthāṃ vṛttāmugrarujājvarām /
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Ka., 1, 56.2 granthijanmottamāṅgeṣu viṣajuṣṭe 'valekhane //
Su, Utt., 1, 9.1 ādāvevottamāṅgasthān rogānabhidadhāmyaham /
Su, Utt., 25, 15.2 yasyottamāṅgārdhamatīva jantoḥ sambhedatodabhramaśūlajuṣṭam //
Su, Utt., 26, 46.1 etāvanto yathāsthūlamuttamāṅgagatā gadāḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 21.1 bhāraḥ paraṃ paṭṭakirīṭajuṣṭam apyuttamāṅgaṃ na namen mukundam /
Bhāratamañjarī
BhāMañj, 8, 217.2 uttamāṅga ivājñāsīnna kiṃcidvihatendriyaḥ //
BhāMañj, 9, 70.1 yatpādapadmanakhacandramarīcimālā mālā iva kṣitibhṛtāṃ babhuruttamāṅge /
BhāMañj, 11, 69.1 yāvanna viśikhaiḥ kṛttamuttamāṅgaṃ vikarmaṇaḥ /
Garuḍapurāṇa
GarPur, 1, 19, 25.1 vaktre amuttamāṅge aḥ nyasedvai haṃsasaṃyutāḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 10.1, 1.0 yena guṇena mantreṇa sarvasroto'nusrotasā mūrdhvasthitatvāt sarvānugrahahetutvādvā uparivartinā jagaccidacidātmakaṃ viśvamīṣṭe sa uttamāṅgavat sarvordhvasthitatvān mūrdheva mūrdhā na paramārthato dehāvayavaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 2.0 apakva uttamāṅgasthān caturvidhāni tattu saṃtānaśabdaḥ jīvatulyaṃ udbhijjaḥ raso doṣā dhātuṣu bhūmiguṇaḥ iti saṃjñāntarametat prasannena bhede karotītyarthaḥ 'mlabhojananimitto yābhir kuṭīprāveśikaṃ ṣaḍṛtukaḥ //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 32.2 varāṅgam uttamāṅgaṃ ca kapālaṃ keśabhṛt smṛtam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 4.2, 14.0 etānyuttamāṅgaṃ śodhayanti mūrdhavirecanānītyarthaḥ //
Ānandakanda
ĀK, 1, 2, 94.1 śarīramuttamāṅgaṃ ca prokṣayetpīṭhadīpakam /
ĀK, 1, 3, 89.1 kṛtvā taduttamāṅge ca gurupaṅktiṃ guruṃ tathā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 39.3 tenaiva tūttamāṅgasya balahṛt keśacakṣuṣām /
Haribhaktivilāsa
HBhVil, 3, 333.2 aṣṭottaraśataṃ kṛṣṇottamāṅge tarpayet kṛtī //
HBhVil, 5, 91.3 oṣṭhadantottamāṅgāsye doḥpatsandhyagrakeṣu ca //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 98.2 dhārayed uttamāṅgeṣu divyadṛṣṭiḥ prajāyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 145.1 ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 28.1 raktamālyottamāṅgāśca patantaḥ kārdame hrade /
SkPur (Rkh), Revākhaṇḍa, 48, 82.1 uttamāṅgavināśāya viriñcerapi śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 180, 21.2 uttamāṅgaṃ vidhunvanvai jagāma svagṛhaṃ prati //