Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Guḍ, 16.1 pūrvā vārdhikarāhvā syād uttarā lokasaṃjñikā /
RājNigh, Pipp., 188.1 tavakṣīre yavakṣīre kṣīre jātaṃ guṇottaram /
RājNigh, Śat., 43.2 kṛcchrāśmarīmehavidāhanāśanau rasāyanau tatra bṛhad guṇottaraḥ //
RājNigh, Āmr, 21.2 guṇādhikaṃ tu vijñeyaṃ paryāyād uttarottaram //
RājNigh, Āmr, 21.2 guṇādhikaṃ tu vijñeyaṃ paryāyād uttarottaram //
RājNigh, Pānīyādivarga, 129.1 śvitramehakrimighnaṃ ca vidyācchāttraṃ guṇottaram /
RājNigh, Śālyādivarga, 10.2 traividhyādiha taṇḍulāś ca haritāḥ śvetāstathā lohitāḥ sāmānyena bhavanti te 'pyatha guṇaiḥ syuḥ pūrvapūrvottarāḥ //
RājNigh, Śālyādivarga, 58.1 ropyātiropyā laghavaḥ śīghrapākā guṇottarāḥ /
RājNigh, Manuṣyādivargaḥ, 20.2 yuvā pañcāśatā varṣair vṛddhaḥ syādata uttaraiḥ //
RājNigh, Rogādivarga, 52.2 yathāyathaṃ cauṣadhayo guṇottarāḥ pratyāharante yamagocarān api //
RājNigh, Rogādivarga, 94.1 ādyādyo madhurādiścedekaikenottareṇa yuk /
RājNigh, Rogādivarga, 95.1 ādyaḥ sānantaraḥ prāgvaduttareṇa śruto yadā /
RājNigh, Sattvādivarga, 60.2 sā pūrvānumatir jñeyā rākā syāduttarā ca sā //
RājNigh, Sattvādivarga, 87.2 uttaraḥ śārade kāle pūrvo haimantaśaiśire //
RājNigh, Sattvādivarga, 91.1 uttaraḥ pavanaḥ snigdho mṛdur madhura eva ca /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 22.1 udīcyamuttare deśe kapiḥ kīśaturuṣkayoḥ /