Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 1, 11.1 asti nīhāranilayo mahānuttaradiṅmukhe /
RRS, 2, 49.2 evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram /
RRS, 2, 58.1 vindhyasya dakṣiṇe bhāge hy uttare vāsti sarvataḥ /
RRS, 2, 77.2 durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ //
RRS, 2, 91.2 tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ //
RRS, 2, 132.2 himālayottare pārśve aśvakarṇo mahādrumaḥ /
RRS, 3, 93.2 uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā //
RRS, 5, 21.2 rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram //
RRS, 5, 21.2 rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram //
RRS, 5, 82.0 kharalohātparaṃ sarvamekaikasmācchatottaram //
RRS, 5, 100.2 lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram /
RRS, 5, 100.2 lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram /
RRS, 5, 100.2 lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram /
RRS, 5, 100.3 kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //
RRS, 6, 46.2 paścime vaṅgakāntau ca uttare muṇḍatīkṣṇake /
RRS, 7, 4.2 śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā /
RRS, 11, 118.2 taccūrṇaṃ pārade deyaṃ mūṣāyām adharottaram /
RRS, 12, 9.2 vātajvarasyoktam idaṃ hi lakṣma bhuktottaraṃ syādyadi śaśvadeva //
RRS, 13, 39.2 ṣaḍuttaraguṇaṃ cūrṇaṃ babbulakvāthabhāvitam //
RRS, 15, 78.1 kramottaraguṇaṃ cūrṇaṃ sarveṣāṃ dviguṇaṃ guḍam /
RRS, 16, 114.2 śuddhadeho narastasya pānaṃ yadbhojanottaram //
RRS, 16, 149.2 kramaśa uttaraṃ ca vicūrṇitayā bṛhatīrasasaṃyutabhāvanayā //
RRS, 22, 16.1 pañcaguñjāmitaṃ sarvaṃ ratnaṃ bhāgottaraṃ param /