Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 24.1 viśeṣaṇena buddhisthe saṃsārottarakālike /
TĀ, 1, 62.2 tato 'sya bahurūpatvamuktaṃ dīkṣottarādike //
TĀ, 1, 75.1 śrīmatkiraṇaśāstre ca tatpraśnottarapūrvakam /
TĀ, 1, 241.2 mūlaṃ taduttaraṃ madhyamuttarottaramādimam //
TĀ, 1, 245.1 ityanenaiva pāṭhena mālinīvijayottare /
TĀ, 1, 260.2 unmudraṇaṃ tayākṛtyā lakṣaṇottaranirṇayāḥ //
TĀ, 1, 273.1 etatpraśnottarātmatve pārameśvaraśāsane /
TĀ, 2, 42.1 sthaṇḍilāduttaraṃ tūraṃ tūrāduttarataḥ paṭaḥ /
TĀ, 2, 42.2 paṭāddhyānaṃ tato dhyeyaṃ tataḥ syāddhāraṇottarā //
TĀ, 2, 43.1 tato 'pi yogajaṃ rūpaṃ tato 'pi jñānamuttaram /
TĀ, 3, 266.2 ekadvitricatuṣpañcaṣaṭsaptāṣṭanavottaraiḥ //
TĀ, 4, 42.1 tatrottarottaraṃ mukhyaṃ pūrvapūrva upāyakaḥ /
TĀ, 4, 42.1 tatrottarottaraṃ mukhyaṃ pūrvapūrva upāyakaḥ /
TĀ, 4, 248.1 sarvajñānottarādau ca bhāṣate sma maheśvaraḥ /
TĀ, 4, 249.1 uttarottaravaiśiṣṭyāt pūrvapūrvaprabādhakam /
TĀ, 4, 249.1 uttarottaravaiśiṣṭyāt pūrvapūrvaprabādhakam /
TĀ, 6, 203.1 navāsu śatamekaikaṃ tato viṣuvaduttaram /
TĀ, 6, 247.1 śatamaṣṭottaraṃ tatra raudraṃ śāktamathottaram /
TĀ, 6, 247.1 śatamaṣṭottaraṃ tatra raudraṃ śāktamathottaram /
TĀ, 7, 70.1 ṣaṇṇavatyāmadhaḥ ṣaḍdvikramāccāṣṭottaraṃ śatam /
TĀ, 8, 49.1 apsaraḥsiddhasādhyās tāmuttareṇa vināyakāḥ /
TĀ, 8, 52.1 rakṣāṃsi siddhagandharvāstūttareṇottareṇa tām /
TĀ, 8, 52.1 rakṣāṃsi siddhagandharvāstūttareṇottareṇa tām /
TĀ, 8, 53.1 uttareṇottareṇaināṃ vasuvidyādharāḥ kramāt /
TĀ, 8, 53.1 uttareṇottareṇaināṃ vasuvidyādharāḥ kramāt /
TĀ, 8, 66.1 savyottarāyatau tau tu catustriṃśatsahasrakau /
TĀ, 8, 73.1 kuruvarṣasyottare 'tha vāyavye 'bdhau kramāccharāḥ /
TĀ, 8, 109.2 bhānoruttaradakṣiṇamayanadvayametadeva kathayanti //
TĀ, 8, 110.1 sarveṣāmuttaro merurlokālokaśca dakṣiṇaḥ /
TĀ, 8, 159.2 puraṃ puraṃ ca rudrordhvamuttarottaravṛddhitaḥ //
TĀ, 8, 159.2 puraṃ puraṃ ca rudrordhvamuttarottaravṛddhitaḥ //
TĀ, 8, 170.1 tamoleśānuviddhasya kapālaṃ sattvamuttaram /
TĀ, 8, 186.1 dharāto 'tra jalādi syāduttarottarataḥ kramāt /
TĀ, 8, 186.1 dharāto 'tra jalādi syāduttarottarataḥ kramāt /
TĀ, 8, 343.2 ananta eva dhyeyaśca pūjyaś cāpy uttarottaraḥ //
TĀ, 8, 343.2 ananta eva dhyeyaśca pūjyaś cāpy uttarottaraḥ //
TĀ, 11, 77.2 ādyāmāyīyavarṇāntarnimagne cottarottare //
TĀ, 11, 77.2 ādyāmāyīyavarṇāntarnimagne cottarottare //
TĀ, 11, 85.1 tadviśuddhaṃ bījabhāvāt sūte nottarasaṃtatim /
TĀ, 16, 29.2 nirvāpito vīrapaśuḥ so 'ṣṭadhottaratottamaḥ //
TĀ, 16, 113.2 iti nirṇetumatraitaduktamaṣṭottaraṃ śatam //
TĀ, 16, 120.2 uttarādikramāddvyekabhedo vidyādike traye //
TĀ, 16, 185.1 pañcāśītiśatī yā catvāriṃśatsamuttarā kathitā /
TĀ, 16, 304.1 tyaktvā lokottaraṃ bhogamīpsustasya śubheṣvapi /
TĀ, 19, 41.2 prāgdehaṃ kila tityakṣur nottaraṃ cādhitaṣṭhivān //
TĀ, 21, 46.2 tatrottaraṃ syādbalavatsaṃskārāya tvadhastanam //
TĀ, 26, 30.2 āśrityottaradigvaktraḥ sthānadehāntaratraye //