Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 597.1 śatamekottaraṃ rājñaḥ kumārāṇāṃ mahaujasām /
BhāMañj, 1, 805.1 kāryeṣu smaraṇīyo 'hamuktveti diśamuttarām /
BhāMañj, 1, 859.1 taṃ bhuktottaramāsīnaṃ kathayantaṃ sakautukāḥ /
BhāMañj, 1, 1010.2 tatyāja vṛkṣe rakṣoghnamuttare himabhūbhṛtaḥ //
BhāMañj, 1, 1105.1 tānbhuktottaramāsīnān pūjayitvātha pārṣataḥ /
BhāMañj, 5, 423.1 uttarāṃ diśamāsthāya pāpāduttīryate yayā /
BhāMañj, 5, 545.1 śrutvaitadarjuno 'vādīd asaṃrambhaḥ smitottaram /
BhāMañj, 5, 583.1 draupadeyā rathāḥ pañca tathā vairāṭiruttaraḥ /
BhāMañj, 6, 22.2 uttare śṛṅgavānnīlaḥ śvetaśceti mahābalāḥ //
BhāMañj, 6, 26.1 uttarāḥ kuravaḥ pītvā tāmeva gatamṛtyavaḥ /
BhāMañj, 7, 522.2 tejaḥ pravidadhe mūrdhni śaśisūryānalottaram //
BhāMañj, 12, 37.1 aṅke śaśāṅkasadṛśaṃ kṛtveyaṃ patyuruttarā /
BhāMañj, 13, 218.1 uttarāśāpraṇayitāṃ yātaḥ prāyo divākaraḥ /
BhāMañj, 13, 779.1 uttare himavatpārśve phalabhūmirnirāmayā /
BhāMañj, 13, 1074.1 tataḥ sukhoṣitā tatra bhuktottaram upetya sā /
BhāMañj, 13, 1379.1 taṃ vadanyo 'vadadgaccha viśālāṃ diśamuttarām /
BhāMañj, 13, 1406.1 māmuttarāṃ diśaṃ viddhi strīvṛttāntaṃ pradarśitam /
BhāMañj, 14, 105.2 dhāmatrayottaramanaśvaramaiśvaraṃ taddṛṣṭvā vapurmunivaro 'bhavadastamohaḥ //