Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 1, 1, 4.3 uttarayā gārhapatyam uttarayānvāhāryapacanam //
ĀpŚS, 1, 1, 4.3 uttarayā gārhapatyam uttarayānvāhāryapacanam //
ĀpŚS, 6, 1, 3.2 asmin sadhasthe adhy uttarasmin viśve devā yajamānaś ca sīdateti //
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 11, 1.1 varṣīyasīm uttarām āhutiṃ hutvā bhūyo bhakṣāyāvaśinaṣṭi //
ĀpŚS, 6, 11, 2.1 yaṃ kāmayeta pāpīyān syād iti bhūyas tasya pūrvaṃ hutvottaraṃ kanīyo juhuyāt //
ĀpŚS, 6, 14, 9.2 dohanenottarām //
ĀpŚS, 6, 14, 10.1 adhiśritya pūrvam uttaram ānayati //
ĀpŚS, 6, 16, 3.1 uttarām āhutim upotthāya kavātiryaṅṅ ivopatiṣṭheta //
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 24, 8.3 ud asmāṁ uttarān nayāgne ghṛtenāhuta /
ĀpŚS, 6, 28, 8.1 vāstoṣpata ity anudrutyottarayā gārhapatye hutvāvakṣāṇāni saṃprakṣāpya pṛthag araṇīṣv agnīn samāropayate ye dhāryante //
ĀpŚS, 7, 3, 10.0 tāṃ vedaṃ kṛtvā darśapūrṇamāsavat saṃnamanavarjaṃ prāg uttarāt parigrāhāt kṛtvāpareṇa yūpāvaṭadeśaṃ saṃcaram avaśiṣya vedyām uttaravediṃ daśapadāṃ some karoti //
ĀpŚS, 7, 4, 1.0 uttarasmād vedyaṃsād udakprakrame cātvālaḥ //
ĀpŚS, 7, 5, 5.0 dakṣiṇam aṃsam uttarāṃ śroṇiṃ dakṣiṇām uttaram aṃsaṃ madhyam iti siṃhīr asīty etaiḥ pratimantram //
ĀpŚS, 7, 5, 5.0 dakṣiṇam aṃsam uttarāṃ śroṇiṃ dakṣiṇām uttaram aṃsaṃ madhyam iti siṃhīr asīty etaiḥ pratimantram //
ĀpŚS, 7, 5, 6.0 bhūtebhyas tveti srucam udgṛhya pautudravaiḥ paridhibhir uttaravediṃ paridadhāti viśvāyur asīti madhyamaṃ dhruvakṣid asīti dakṣiṇam acyutakṣid asīty uttaram //
ĀpŚS, 7, 8, 5.2 sphyam ādāyottaraṃ parigrāhaṃ parigṛhya darśapūrṇamāsavat saṃpreṣyati /
ĀpŚS, 7, 12, 13.2 purūravā ity uttarāraṇim //
ĀpŚS, 7, 13, 6.0 bhavataṃ naḥ samanasāv ity agreṇottaraṃ paridhim āhavanīye praharati saṃdhinā vā //
ĀpŚS, 7, 18, 14.1 atha madhyaṃ yata āchyati tad ubhayato lohitenāṅktvā rakṣasāṃ bhāgo 'sīty uttaram aparam avāntaradeśaṃ nirasyāthainat savyena padābhitiṣṭhatīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti //
ĀpŚS, 7, 21, 2.0 jātavedo vapayā gaccha devān iti vaṣaṭkṛte hutvā pratyākramya devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā vapoddharaṇam abhighārayaty uttaratas tiṣṭhan //
ĀpŚS, 7, 26, 10.0 śāmitrān nirūḍhapaśubandha uttarasyāṃ vediśroṇyām //
ĀpŚS, 7, 27, 2.0 uttarayor vikāreṣūbhau hotāraṃ codayato 'dhvaryur maitrāvaruṇaś ca yajeti //
ĀpŚS, 16, 3, 3.0 apāṃ pṛṣṭham asīti puṣkaraparṇam āhṛtyaitayaiva viveṣṭya śarma ca stho varma ca stha iti dvābhyām uttareṇa mṛtkhanaṃ kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti upariṣṭāt puṣkaraparṇam uttānam //
ĀpŚS, 16, 10, 11.1 naktoṣāseti kṛṣṇājinam uttaram //
ĀpŚS, 16, 12, 9.1 uttarayā triṣṭubhā rājanyasya /
ĀpŚS, 16, 13, 11.4 uttaramuttaraṃ jyāyāṃsam //
ĀpŚS, 16, 13, 11.4 uttaramuttaraṃ jyāyāṃsam //
ĀpŚS, 16, 17, 13.1 evam uttarata uttaram //
ĀpŚS, 16, 17, 16.1 tad u ha vai saptavidham eva cinvīta saptavidho vāva prākṛto 'gnis tata ūrdhvam ekottarān iti vājasaneyakam //
ĀpŚS, 16, 19, 7.1 dakṣiṇāt pakṣād uttaram /
ĀpŚS, 16, 19, 7.2 uttarasmād dakṣiṇam /
ĀpŚS, 16, 19, 7.3 dakṣiṇāyai śroṇer uttaram aṃsam /
ĀpŚS, 16, 19, 7.4 uttarāyai dakṣiṇam /
ĀpŚS, 16, 19, 8.2 jyotir āpāma suvar aganmeti dakṣiṇe 'ṃsa uttare vā balīvardān vimucya tān udīcaḥ prāco votsṛjyādhvaryave dadāti //
ĀpŚS, 16, 20, 13.1 uttarayā triṣṭubhā rājanyasya //
ĀpŚS, 16, 21, 2.1 paurvāhṇikībhyāṃ pracaryāgreṇa prāgvaṃśaṃ lohite carmaṇy ānaḍuhe prācīnagrīva uttaralomni prathamasyāś citer iṣṭakāḥ saṃsādayati /
ĀpŚS, 16, 24, 13.1 yaṃ kāmayeta vasīyānt syād ity uttaralakṣmāṇaṃ tasyety uktam //
ĀpŚS, 16, 26, 1.2 iha dyumattamaṃ vada jayatām iva dundubhir iti prādeśamātraṃ catuḥsrakty audumbaram ulūkhalam uttare 'ṃse prayunakti //
ĀpŚS, 16, 27, 4.2 jyotiṣe tvety uttarasyām //
ĀpŚS, 16, 32, 6.1 evam uttarā uttarair mantraiḥ pratidiśam anusītam /
ĀpŚS, 16, 32, 6.1 evam uttarā uttarair mantraiḥ pratidiśam anusītam /
ĀpŚS, 17, 12, 6.0 yady abhicared idam aham amuṣyāmuṣyāyaṇasyāyuḥ prakṣiṇomīti dakṣiṇasyām uttarasyāṃ vā sraktyāṃ kumbhaṃ prakṣiṇuyāt //
ĀpŚS, 17, 12, 10.0 pṛṣṭhair upatiṣṭhate gāyatreṇa purastāt bṛhadrathaṃtarābhyāṃ pakṣau ṛtusthāyajñāyajñiyena puccham dakṣiṇasyāṃ śroṇyāṃ vāravantīyena uttarasyāṃ vāmadevyena //
ĀpŚS, 18, 2, 15.1 sārasvataprabhṛtīn uttarān dhārayanti //
ĀpŚS, 18, 4, 4.0 uttarasyāṃ vediśroṇyāṃ saptadaśa dundubhīn prabadhnanti //
ĀpŚS, 18, 5, 21.1 agreṇa yūpaṃ bastājinaṃ prācīnagrīvam uttaralomāstīrya //
ĀpŚS, 18, 6, 7.1 mādhyaṃdinasya savanasya madhyama ukthyaparyāye brahmasāmny upākṛte 'tra sārasvataprabhṛtīn uttarān ālabhante //
ĀpŚS, 18, 9, 12.1 samūḍhaṃ rakṣa iti madhya idhmān upasamūhyaikadhopasamādhāyāparaṃ pañcagṛhītaṃ gṛhītvāgnaye rakṣoghne svāhety uttarāḥ pañcāhutīr juhoti //
ĀpŚS, 18, 9, 17.1 uttaram aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāya devasya tvety anudrutya rakṣaso vadhaṃ juhomīti parṇamayena sruveṇa juhoti //
ĀpŚS, 18, 11, 19.1 tāv uttarādharau karoti //
ĀpŚS, 18, 13, 2.1 evam uttaraiḥ /
ĀpŚS, 18, 14, 6.2 ekapañcāśatottaram //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 18, 18, 13.1 uttareṇottareṇa mantreṇetare pratyāhuḥ //
ĀpŚS, 18, 18, 13.1 uttareṇottareṇa mantreṇetare pratyāhuḥ //
ĀpŚS, 18, 20, 9.1 yatra pūrvasyā āhavanīyas tatrottarasyā gārhapatyaḥ //
ĀpŚS, 18, 22, 7.1 śvo bhūte ṣaḍbhir uttaraiḥ //
ĀpŚS, 18, 22, 8.1 uttaro rathavāhanavāho dakṣiṇā //
ĀpŚS, 18, 22, 13.2 atirātra uttaram //
ĀpŚS, 18, 22, 14.2 vyaṣṭakāyām uttaram //
ĀpŚS, 18, 22, 15.2 uddṛṣṭa uttaram //
ĀpŚS, 18, 22, 17.2 ṣaḍ uttare //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 8.2 uttareṇa cānuvākena //
ĀpŚS, 19, 9, 8.1 evam uttareṇāṣṭarcena sārasvatasya //
ĀpŚS, 19, 9, 14.1 evam uttareṇa mantreṇa sārasvatasya //
ĀpŚS, 19, 10, 12.3 mātaram uttarasyām //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
ĀpŚS, 19, 14, 16.1 svayamātṛṇṇādi samānam uttaram //
ĀpŚS, 19, 14, 26.1 svayamātṛṇṇādi samānam uttaram //
ĀpŚS, 19, 15, 5.1 svayamātṛṇṇādi samānam uttaram anyatrānuśaṃsanāt //
ĀpŚS, 19, 20, 11.1 satyāśīr iti yajamānasyottare vāsasi padaikadeśaṃ nivapati //
ĀpŚS, 19, 22, 1.1 prathamaṃ puroḍāśam adhiśritya paritapanāntaṃ kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśritya tadantam eva kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśrayati //
ĀpŚS, 19, 22, 1.1 prathamaṃ puroḍāśam adhiśritya paritapanāntaṃ kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśritya tadantam eva kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśrayati //
ĀpŚS, 19, 22, 2.3 uttarārdhāt tṛtīyām //
ĀpŚS, 19, 22, 10.1 evam itarāḥ pradakṣiṇam uttarāpavargam //
ĀpŚS, 19, 26, 1.0 purovāto varṣann ity aṣṭau vātanāmāni hutvāntarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasmin kharjūrasaktūn karīrasaktūn vā māndā vāśā iti kṛṣṇamadhuṣā saṃyutya tisraḥ piṇḍīḥ kṛtvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kṛṣṇājinasyāntān vṛṣṇo aśvasya saṃdānam asīti kṛṣṇena dāmnopanahyati //
ĀpŚS, 19, 27, 20.1 uttare saṃyājye //
ĀpŚS, 20, 1, 4.2 tasyā yottarāmāvāsyā tasyāṃ saṃjñānyā //
ĀpŚS, 20, 1, 6.1 tasyā yottarāmāvāsyā tasyām apadātīn mahartvija āvahanti //
ĀpŚS, 20, 8, 8.1 saptāham anvaham audgrahaṇair vaiśvadevaiś cottaraiḥ pracarati //
ĀpŚS, 20, 13, 2.2 rājatena pūrvaṃ sauvarṇenottaram //
ĀpŚS, 20, 13, 3.2 candramās te mahimety uttaram //
ĀpŚS, 20, 18, 6.2 triḥ patnayo 'bhimedhanta uttarayottarayarcā //
ĀpŚS, 20, 18, 6.2 triḥ patnayo 'bhimedhanta uttarayottarayarcā //
ĀpŚS, 20, 18, 7.2 evam uttarābhyāṃ rājatībhir vāvātā pratyak kroḍāt prāṅ nābheḥ /
ĀpŚS, 20, 18, 7.3 evam uttarābhyāṃ lauhībhiḥ sīsābhir vā parivṛktī śeṣam //
ĀpŚS, 20, 19, 6.1 uttarau parivapyamahimānau hutvā cātvāle mārjayitvābhito 'gniṣṭhaṃ brahmodyāya paryupaviśete /
ĀpŚS, 20, 19, 6.3 uttaro hotā //
ĀpŚS, 20, 23, 1.4 uttamajaṃ pṛthivyā uttare //
ĀpŚS, 20, 25, 2.5 apsu maitrāvaruṇa uttare /
ĀpŚS, 22, 25, 5.0 tasyāḥ purastāt sviṣṭakṛto yajamānāyatana ṛṣabhacarma prācīnagrīvam uttaralomāstīrya tasminn āsīnaṃ yajamānaṃ dadhnābhiṣiñcati //
ĀpŚS, 22, 25, 15.0 yat kiṃca rājasūyam anuttaravedikaṃ tat sarvaṃ bhavati //
ĀpŚS, 22, 25, 17.0 samānam uttaraṃ pūrveṇa paśubandhavarjam //