Occurrences

Vaitānasūtra

Vaitānasūtra
VaitS, 1, 2, 13.1 agnīt paridhīṃś cāgniṃ ca tristriḥ saṃmṛḍḍhīti preṣita āgnīdhraḥ sphyam agniṃ ca saṃmārgam antarā kṛtvā paridhīn madhyamadakṣiṇottarān tristriḥ saṃmārṣṭy agne vājajit vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmīti /
VaitS, 2, 3, 8.1 samiduttarāṃ srucaṃ mukhasaṃmitām udgṛhyāhavanīyam abhiprakrāmati idam ahaṃ yajamānaṃ svargaṃ lokam unnayāmīti //
VaitS, 2, 3, 12.1 ayaṃ mā loko 'nusaṃtanutām iti gārhapatyam avekṣya prajāpate na tvad etāny anya iti manasaiva pūrṇatarām uttarāṃ juhoti //
VaitS, 2, 3, 18.1 uktottarā //
VaitS, 2, 4, 19.1 purastād ativrajyottare 'gnau hutvā dakṣiṇe juhoti //
VaitS, 3, 1, 19.2 vicakṣaṇottaraṃ brāhmaṇasya canasitottaraṃ prājāpatyasya //
VaitS, 3, 1, 19.2 vicakṣaṇottaraṃ brāhmaṇasya canasitottaraṃ prājāpatyasya //
VaitS, 3, 5, 10.2 uttarasya trīṇi padeti //
VaitS, 3, 6, 1.2 āgnīdhrīye sthāpyamānā uttarayā amūryā iti ca //
VaitS, 3, 8, 4.3 uttarayoḥ savanayoḥ punar maitv indriyam iti /
VaitS, 3, 9, 6.2 uttarābhyāṃ potrāgnīdhrau //
VaitS, 3, 11, 6.2 paridhānīyottarā yājyā //
VaitS, 3, 12, 8.2 prathamāṃ śastvā tasyā uttamaṃ pādam abhyasyāvasāyottarasyā ardharcena dvitīyāṃ śastvā tasyā uttamaṃ pādam abhyasyottareṇārdharcena tṛtīyāṃ śaṃsati //
VaitS, 3, 12, 8.2 prathamāṃ śastvā tasyā uttamaṃ pādam abhyasyāvasāyottarasyā ardharcena dvitīyāṃ śastvā tasyā uttamaṃ pādam abhyasyottareṇārdharcena tṛtīyāṃ śaṃsati //
VaitS, 4, 1, 4.2 tasyā evottamam uttareṇa saṃdhāyāvasāyottamena tṛtīyām //
VaitS, 4, 3, 27.2 uttarau vā //
VaitS, 4, 3, 28.2 pūrvasya daśamīṃ dvādaśīm uttaraṃ ca pacchaḥ //
VaitS, 4, 3, 29.2 uttarā yājyottarā yājyā //
VaitS, 4, 3, 29.2 uttarā yājyottarā yājyā //
VaitS, 5, 2, 14.2 sa naḥ pitā janitety uttarārdhasya //
VaitS, 5, 2, 15.1 ud enam uttaraṃ nayeti samidha ādhīyamānāḥ //
VaitS, 6, 1, 11.1 āvṛtta uttaraḥ pakṣaḥ //
VaitS, 6, 3, 7.1 nityau vottare pakṣe /
VaitS, 6, 3, 17.1 uttarayor aṣṭarcam ā satyo yātu maghavāṁ ṛjīṣīti cāvapate //
VaitS, 6, 5, 4.1 aparimitābhir uttarayoḥ savanayoḥ //
VaitS, 7, 2, 2.3 etat tvātra pratimanvāno asmi na yajñapā bhavasy uttaro mat //