Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 8, 39.0 uttarām āhutiṃ juhoti //
KS, 8, 1, 42.0 uttarāsv ādadhīta yaḥ kāmayeta //
KS, 8, 8, 71.0 samānabarhiṣī uttare kārye //
KS, 8, 8, 75.0 tasmāt samānabarhiṣī uttare kārye //
KS, 8, 10, 6.0 uttarayor haviṣor anuvākyāṃ kuryāt //
KS, 10, 10, 51.0 uttara uttaro jyāyān bhavati //
KS, 10, 10, 51.0 uttara uttaro jyāyān bhavati //
KS, 10, 10, 52.0 uttara uttaro hy eṣāṃ lokāṇāṃ jyāyān //
KS, 10, 10, 52.0 uttara uttaro hy eṣāṃ lokāṇāṃ jyāyān //
KS, 12, 4, 4.0 uttara uttaro jyāyān bhavati //
KS, 12, 4, 4.0 uttara uttaro jyāyān bhavati //
KS, 12, 4, 5.0 uttara uttaro hy eṣāṃ lokānāṃ jyāyān adharottaraṃ bhavanti //
KS, 12, 4, 5.0 uttara uttaro hy eṣāṃ lokānāṃ jyāyān adharottaraṃ bhavanti //
KS, 12, 8, 20.0 yottarā sā rākā //
KS, 12, 8, 22.0 yottarā sā kuhūḥ //
KS, 12, 11, 19.0 yad uttare 'gnau juhuyān na pāpmanā vyāvarteta //
KS, 13, 3, 84.0 indrāya vṛtratura uttaram //
KS, 14, 10, 19.0 uttare eva stotre abhisaṃtanoti //
KS, 19, 3, 5.0 avindad uttarayā //
KS, 19, 3, 7.0 vindaty uttarayā //
KS, 19, 4, 2.0 dhūmam eva pūrveṇa vindati jyotir uttareṇa //
KS, 20, 5, 73.0 yad audumbarīm uttarām upadadhāti tasmād asā asyā uttarā //
KS, 20, 5, 73.0 yad audumbarīm uttarām upadadhāti tasmād asā asyā uttarā //
KS, 20, 6, 58.0 tām uttaralakṣmāṇam upādadhata //
KS, 20, 6, 62.0 ya evaṃ vidvān etām uttaralakṣmāṇam upadhatte bhrātṛvyasyānanvavāyāya bhavaty ātmanā parāsya bhrātṛvyo bhavati //
KS, 20, 10, 52.0 vyāghro vaya iti dakṣiṇe pakṣe siṃho vaya ity uttarasmin //
KS, 20, 11, 38.0 tasmād uttarād abhiprayāyī jayati //
KS, 20, 11, 58.0 tasmād adharaḥ prāṇa uttareṣāṃ prāṇānām ardhabhāk //
KS, 21, 6, 37.0 uttarasya pakṣasya yā carameṣṭakā tasyāṃ juhoti //