Occurrences

Aitareya-Āraṇyaka

Aitareya-Āraṇyaka
AĀ, 1, 4, 2, 6.0 athāta uttaraḥ pakṣaḥ //
AĀ, 1, 4, 2, 10.0 atho ekena ha vai pattreṇa suparṇasyottaraḥ pakṣo jyāyāṃs tasmād ekayarcottaraḥ pakṣo bhūyān bhavati //
AĀ, 1, 4, 2, 10.0 atho ekena ha vai pattreṇa suparṇasyottaraḥ pakṣo jyāyāṃs tasmād ekayarcottaraḥ pakṣo bhūyān bhavati //
AĀ, 2, 3, 4, 3.0 tad etat pañcavidhaṃ trivṛt pañcadaśaṃ saptadaśam ekaviṃśaṃ pañcaviṃśam iti stomato gāyatraṃ rathantaraṃ bṛhad bhadraṃ rājanam iti sāmato gāyatry uṣṇig bṛhatī triṣṭub dvipadeti chandastaḥ śiro dakṣiṇaḥ pakṣa uttaraḥ pakṣaḥ puccham ātmety ākhyānam //
AĀ, 3, 1, 1, 2.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhiteti māṇḍūkeya ākāśaḥ saṃhitety asya mākṣavyo vedayāṃcakre //
AĀ, 3, 1, 1, 7.0 vāk pūrvarūpaṃ mana uttararūpaṃ prāṇaḥ saṃhiteti śūravīro māṇḍūkeyaḥ //
AĀ, 3, 1, 1, 8.0 atha hāsya putra āha jyeṣṭho manaḥ pūrvarūpaṃ vāg uttararūpaṃ manasā vā agre saṃkalpayaty atha vācā vyāharati tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ prāṇas tv eva saṃhiteti //
AĀ, 3, 1, 1, 8.0 atha hāsya putra āha jyeṣṭho manaḥ pūrvarūpaṃ vāg uttararūpaṃ manasā vā agre saṃkalpayaty atha vācā vyāharati tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ prāṇas tv eva saṃhiteti //
AĀ, 5, 1, 2, 1.0 upākṛte stotre traidhaṃ ninayāthātrottare ca mārjālīye śeṣam antarvedīti //
AĀ, 5, 1, 2, 4.0 apareṇāgnipuccham atikramya prāṅmukha uttaraṃ namas te bṛhate yas ta uttaraḥ pakṣa iti //
AĀ, 5, 1, 2, 4.0 apareṇāgnipuccham atikramya prāṅmukha uttaraṃ namas te bṛhate yas ta uttaraḥ pakṣa iti //
AĀ, 5, 1, 3, 7.0 dakṣiṇottare sthūṇe nikhāyābhito hotṛṣadanaṃ vīvadham atyādadhāty āsyasaṃmitaṃ kartuḥ //
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
AĀ, 5, 1, 6, 5.1 nadaṃ va odatīnām ity etayaitāni vyatiṣajati pādaiḥ pādān bṛhatīkāraṃ nadavanty uttarāṇi prathamāyāṃ ca puruṣākṣarāṇy upadadhāti pādeṣv ekaikam avasāne tṛtīyavarjaṃ sa khalu viharati //
AĀ, 5, 2, 2, 7.0 bārhata uttaraḥ //
AĀ, 5, 2, 2, 14.0 rāthantaro dakṣiṇaḥ pakṣaḥ pañcadaśastoma ekaśataṃ vasiṣṭhaprāsāho bārhata uttaraḥ saptadaśastomo dviśataṃ bharadvājaprāsāhaḥ //
AĀ, 5, 2, 5, 7.0 uttarasyottame uddharati //
AĀ, 5, 3, 1, 2.0 indrāgnī yuvaṃ su na ity etasyārdharcān gāyatrīkāram uttaram uttarasyānuṣṭupkāraṃ prāg uttamāyāḥ //
AĀ, 5, 3, 1, 2.0 indrāgnī yuvaṃ su na ity etasyārdharcān gāyatrīkāram uttaram uttarasyānuṣṭupkāraṃ prāg uttamāyāḥ //
AĀ, 5, 3, 1, 9.0 tasya prathamāyāḥ pūrvam ardharcaṃ śastvottareṇārdharcenottarasyāḥ pūrvam ardharcaṃ vyatiṣajati pādaiḥ pādān anuṣṭupkāram //
AĀ, 5, 3, 1, 9.0 tasya prathamāyāḥ pūrvam ardharcaṃ śastvottareṇārdharcenottarasyāḥ pūrvam ardharcaṃ vyatiṣajati pādaiḥ pādān anuṣṭupkāram //
AĀ, 5, 3, 1, 10.0 prāg uttamāyāḥ pūrvasmāt pūrvasmād ardharcād uttaram uttaram ardharcaṃ vyatiṣajati //
AĀ, 5, 3, 1, 10.0 prāg uttamāyāḥ pūrvasmāt pūrvasmād ardharcād uttaram uttaram ardharcaṃ vyatiṣajati //
AĀ, 5, 3, 2, 2.2 anto vāco vibhuḥ sarvasmād uttaraṃ jyotir ūdhar aprativādaḥ pūrvam //