Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Rasamañjarī
Rasādhyāya
Rasādhyāyaṭīkā
Ānandakanda
Śukasaptati
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 3, 2, 20.0 uttarasyām uttaravediśroṇyām avasādayati //
Atharvaveda (Śaunaka)
AVŚ, 4, 14, 8.1 pratīcyāṃ diśi bhasadam asya dhehy uttarasyāṃ diśy uttaraṃ dhehi pārśvam /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 3, 9.0 siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyām //
Bhāradvājagṛhyasūtra
BhārGS, 2, 8, 3.1 dakṣiṇasyāṃ śūlagavam uttarasyāṃ mīḍhuṣīṃ madhye jayantam //
Bhāradvājaśrautasūtra
BhārŚS, 7, 4, 9.3 siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyām /
BhārŚS, 7, 21, 11.0 śāmitrād aṅgārān āhṛtyāgnīdhra uttarasyāṃ vediśroṇyāṃ nivapati //
Gobhilagṛhyasūtra
GobhGS, 4, 1, 15.0 uttarasyāṃ svāhākāraṃ dadhāti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 8, 3.1 uttarasyāṃ mīḍhuṣīm //
Kauśikasūtra
KauśS, 3, 1, 6.0 proṣya tām uttarasyāṃ sāṃpadaṃ kurute //
KauśS, 10, 1, 26.0 yad āsandyām iti pūrvayor uttarasyāṃ sraktyāṃ tiṣṭhantīm āplāvayati //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 19.0 uttaravediṃ nivapaty uttarasyām //
KātyŚS, 5, 5, 4.0 sarvāṇi havīṃṣy uttarasyām āsādayati //
KātyŚS, 6, 9, 8.0 śāmitrād aṅgārān āhṛtya vediśroṇyāṃ nivapaty uttarasyām //
Taittirīyasaṃhitā
TS, 5, 3, 1, 44.1 pañca dakṣiṇāyāṃ śroṇyām upadadhāti pañcottarasyām //
TS, 6, 4, 9, 44.0 dakṣiṇasya havirdhānasyottarasyāṃ vartanyāṃ sādayati //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
VaikhGS, 1, 20, 2.0 praṇītāyāṃ dakṣiṇasyāṃ daivenāpo gṛhītvauṣadhivanaspatigandharvāpsarasaścaiva tṛpyantām ity uttarasyāṃ vedyāṃ tarpayati //
VaikhGS, 1, 20, 3.0 tathottarasyāṃ praṇītāyāṃ sāpasavyam apo gṛhītvā paitṛkeṇa dakṣiṇataḥ pitaraḥ pitāmahāḥ prapitāmahāścākṣayyamastu tṛpyantāmiti dakṣiṇasyāṃ tarpayati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 20, 12.0 śāmitrād āgnīdhrīyād vāgnīdhro 'ṅgārān āhṛtyottarasyām vediśroṇyāṃ hotrīye vā barhir vyūhya nyupyopasamādhāya nihitaṃ sthavīyo gudakāṇḍam ekādaśadhā tiryag asaṃchindan pracchidyānūyājānāṃ hutaṃ hutam aparyāvartayan pratiprasthātā samudraṃ gaccha svāhety etaiḥ pratimantraṃ vasāhavanyā hastena vopayajati //
Vārāhagṛhyasūtra
VārGS, 17, 17.5 uttarasyām /
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 30.1 paścātsrucāṃ pratyagdaṇḍāṃ pātrīm āsādayaty agreṇa srucaḥ kumbhyau saṃdhāya dakṣiṇasyāṃ vediśroṇyāṃ śṛtam uttarasyāṃ dadhyagreṇa sruco vedaṃ sādayati //
VārŚS, 1, 7, 2, 9.0 uttarasyām uttaravedisaṃbhārān nyupyāhavanīyād agnī praṇayataḥ //
VārŚS, 3, 2, 8, 6.1 vatsaṃ pūrvasyāṃ dadāti mātaram uttarasyām //
VārŚS, 3, 4, 1, 7.1 uttarasyāṃ paryagnikṛtvā keśaśmaśru vāpayitvāhataṃ vāsa ācchādyāhavanīye vaitasaṃ kaṭam upasamādhāya namaskārair upatiṣṭheta draṣṭre nama upadraṣṭre namaḥ khyātre nama ity upasthānāny adhīyate //
Āpastambagṛhyasūtra
ĀpGS, 5, 24.1 sūtre vartmanor vyavastṛṇāty uttarayā nīlaṃ dakṣiṇasyāṃ lohitam uttarasyām //
ĀpGS, 20, 2.1 laukikyā vācottarasyāṃ mīḍhuṣīm //
Āpastambaśrautasūtra
ĀpŚS, 7, 26, 10.0 śāmitrān nirūḍhapaśubandha uttarasyāṃ vediśroṇyām //
ĀpŚS, 16, 27, 4.2 jyotiṣe tvety uttarasyām //
ĀpŚS, 17, 12, 6.0 yady abhicared idam aham amuṣyāmuṣyāyaṇasyāyuḥ prakṣiṇomīti dakṣiṇasyām uttarasyāṃ vā sraktyāṃ kumbhaṃ prakṣiṇuyāt //
ĀpŚS, 17, 12, 10.0 pṛṣṭhair upatiṣṭhate gāyatreṇa purastāt bṛhadrathaṃtarābhyāṃ pakṣau ṛtusthāyajñāyajñiyena puccham dakṣiṇasyāṃ śroṇyāṃ vāravantīyena uttarasyāṃ vāmadevyena //
ĀpŚS, 18, 4, 4.0 uttarasyāṃ vediśroṇyāṃ saptadaśa dundubhīn prabadhnanti //
ĀpŚS, 19, 10, 12.3 mātaram uttarasyām //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 30.1 uttarasyāṃ devayajyāyāmupahūta iti /
ŚBM, 4, 6, 9, 11.3 uttaraveder vottarāyāṃ śroṇau /
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
Aṣṭasāhasrikā
ASāh, 10, 21.1 śāriputra āha iyamapi bhagavan prajñāpāramitā evaṃ gambhīrā paścime kāle paścime samaye vaistārikī bhaviṣyatyuttarasyāṃ diśi uttare digbhāge bhagavānāha ye tatra śāriputra uttarasyāṃ diśyuttare digbhāge imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā atra prajñāpāramitāyāṃ yogamāpatsyante te vaistārikīṃ kariṣyati /
ASāh, 10, 21.1 śāriputra āha iyamapi bhagavan prajñāpāramitā evaṃ gambhīrā paścime kāle paścime samaye vaistārikī bhaviṣyatyuttarasyāṃ diśi uttare digbhāge bhagavānāha ye tatra śāriputra uttarasyāṃ diśyuttare digbhāge imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā atra prajñāpāramitāyāṃ yogamāpatsyante te vaistārikīṃ kariṣyati /
ASāh, 10, 22.1 śāriputra āha kiyantaste bhagavan bodhisattvā mahāsattvā bhaviṣyanti uttarasyāṃ diśi uttare digbhāge bahava utāho alpakāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante bhagavānāha bahavaste śāriputra subahavaḥ uttarāpathe uttarasyāṃ diśyuttare digbhāge bodhisattvā mahāsattvā bhaviṣyanti /
ASāh, 10, 22.1 śāriputra āha kiyantaste bhagavan bodhisattvā mahāsattvā bhaviṣyanti uttarasyāṃ diśi uttare digbhāge bahava utāho alpakāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante bhagavānāha bahavaste śāriputra subahavaḥ uttarāpathe uttarasyāṃ diśyuttare digbhāge bodhisattvā mahāsattvā bhaviṣyanti /
Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Śār., 8, 10.1 tata ṛtvik prāguttarasyāṃ diśyagārasya prākpravaṇam udakpravaṇaṃ vā pradeśamabhisamīkṣya gomayodakābhyāṃ sthaṇḍilamupalipya prokṣya codakena vedīm asmin sthāpayet /
Ca, Cik., 1, 18.2 diśi pūrvottarasyāṃ ca subhūmau kārayetkuṭīm //
Lalitavistara
LalVis, 5, 77.12 dakṣiṇasyāṃ diśyavanamati sma uttarasyāṃ diśyunnamati sma /
LalVis, 5, 77.13 uttarasyāṃ diśyavanamati sma dakṣiṇasyāṃ diśyunnamati sma /
Mahābhārata
MBh, 5, 109, 3.1 asyāṃ diśi variṣṭhāyām uttarāyāṃ dvijarṣabha /
Rāmāyaṇa
Rām, Bā, 39, 21.1 uttarasyāṃ raghuśreṣṭha dadṛśur himapāṇḍuram /
Rām, Yu, 27, 19.1 uttarasyāṃ puradvāri vyādiśya śukasāraṇau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 24.2 diśyuttarasyāṃ tatrāpi devāyopahared balim //
Harivaṃśa
HV, 7, 8.1 uttarasyāṃ diśi tathā rājan saptarṣayaḥ sthitāḥ /
HV, 22, 16.2 pratīcyām uttarasyāṃ tu druhyuṃ cānuṃ ca nāhuṣaḥ //
HV, 22, 17.1 diśi pūrvottarasyāṃ tu yaduṃ jyeṣṭhaṃ nyayojayat /
HV, 27, 23.1 tāvanty eva sahasrāṇi uttarasyāṃ tathā diśi /
Harṣacarita
Harṣacarita, 1, 102.1 evamatikrāmatsu divaseṣu gacchati ca kāle yāmamātrodgate ca ravāvuttarasyāṃ kakubhi pratiśabdapūritavanagahvaraṃ gambhīratārataraṃ turaṅgaheṣitahrādamaśṛṇot //
Kumārasaṃbhava
KumSaṃ, 1, 1.1 asty uttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ /
Kūrmapurāṇa
KūPur, 1, 21, 9.3 pratīcyāmuttarāyāṃ ca druhyuṃ cānumakalpayat //
Liṅgapurāṇa
LiPur, 1, 67, 12.2 pratīcyāmuttarasyāṃ tu druhyuṃ cānuṃ ca tāvubhau //
Matsyapurāṇa
MPur, 124, 23.2 diśyuttarasyāṃ merostu mānasasyaiva mūrdhani //
Nāṭyaśāstra
NāṭŚ, 3, 30.1 uttarasyāṃ diśi tathā dhanadaṃ saṃniveśayet /
Suśrutasaṃhitā
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Viṣṇupurāṇa
ViPur, 2, 8, 20.1 tasmāddiśyuttarasyāṃ vai divārātriḥ sadaiva hi /
Garuḍapurāṇa
GarPur, 1, 13, 5.1 uttarasyāṃ jagannātha bhavantaṃ śaraṇaṃ gataḥ /
GarPur, 1, 48, 14.1 śaṃ no devīti mantreṇa uttarasyāṃ caturthakam /
Kālikāpurāṇa
KālPur, 56, 13.1 yaḥ pātu māṃ cottarasyāmaiśānyāṃ yastathāvatu /
Rasamañjarī
RMañj, 6, 155.2 vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ //
RMañj, 6, 155.2 vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ //
RMañj, 6, 156.0 śleṣmottarāyāṃ vijayārasena kaṭutrayeṇāpi yuto grahaṇyām //
Rasādhyāya
RAdhy, 1, 83.1 uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 89.2, 1.0 uttarasyāṃ diśi yaḥ sthūlo raktaḥ saindhavakhoṭako niṣpadyate //
Ānandakanda
ĀK, 1, 12, 182.2 taduttarasyāṃ diśyasti taṭinī pūrvavāhinī //
Śukasaptati
Śusa, 15, 6.11 atraiva grāme uttarasyāṃ diśi yakṣo 'sti /
Dhanurveda
DhanV, 1, 168.2 bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvari //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 27.1 uttarasyāṃ sthitaṃ yat tu vairāgyaṃ maṇḍapaṃ smṛtam /
Haribhaktivilāsa
HBhVil, 2, 116.1 yāgālayād uttarasyām āśāyāṃ snānamaṇḍape /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 150.1 evaṃ dakṣiṇapaścimāyāṃ diśy evaṃ paścimāyāṃ diśy evaṃ paścimottarasyāṃ diśy evamuttarasyāṃ diśy evamuttarapūrvasyāṃ diśy evamadhodiśi //
SDhPS, 7, 150.1 evaṃ dakṣiṇapaścimāyāṃ diśy evaṃ paścimāyāṃ diśy evaṃ paścimottarasyāṃ diśy evamuttarasyāṃ diśy evamuttarapūrvasyāṃ diśy evamadhodiśi //
SDhPS, 7, 235.1 paścimottarasyāṃ diśi bhikṣavastamālapatracandanagandhābhijñaśca nāma tathāgato 'rhan samyaksaṃbuddho merukalpaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 236.1 uttarasyāṃ diśi bhikṣavo meghasvaradīpaśca nāma tathāgato 'rhan samyaksaṃbuddho meghasvararājaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 11, 39.1 evaṃ paścimottarāyāṃ diśi //
SDhPS, 11, 40.1 evamuttarāyāṃ diśi //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 3.0 upahūto 'yam yajamāna uttarasyāṃ devayajyāyām upahūto bhūyasi haviṣkaraṇa idaṃ me devā havir juṣantām iti tasminn upahūta ity upahūya //
ŚāṅkhŚS, 6, 1, 3.0 yathārtham uttarasyāṃ tatāv arthavikārasyotpattirūpeṇānabhidhānācchabdavikāram ūhaṃ bruvate //