Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 36.1 athottaramuttaraṃ nāma sādharmyopadiṣṭe hetau vaidharmyavacanaṃ vaidharmyopadiṣṭe vā hetau sādharmyavacanam /
Ca, Vim., 8, 36.1 athottaramuttaraṃ nāma sādharmyopadiṣṭe hetau vaidharmyavacanaṃ vaidharmyopadiṣṭe vā hetau sādharmyavacanam /
Ca, Vim., 8, 36.3 etat saviparyayamuttaram //
Ca, Vim., 8, 82.1 sa yaduttaraṃ brūyāttat samīkṣyottaraṃ vācyaṃ syādyathoktaṃ ca prativacanavidhimavekṣya samyak yadi tu brūyānna cainaṃ mohayitumicchet prāptaṃ tu vacanakālaṃ manyeta kāmamasmai brūyādāptameva nikhilena //
Ca, Si., 12, 50.1 tasmādetāḥ pravakṣyante vistareṇottare punaḥ /