Occurrences

Ṛgveda
Carakasaṃhitā
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Nibandhasaṃgraha
Ānandakanda
Gokarṇapurāṇasāraḥ
Rasārṇavakalpa

Ṛgveda
ṚV, 10, 103, 11.2 asmākaṃ vīrā uttare bhavantv asmāṁ u devā avatā haveṣu //
Carakasaṃhitā
Ca, Si., 12, 50.1 tasmādetāḥ pravakṣyante vistareṇottare punaḥ /
Rāmāyaṇa
Rām, Bā, 70, 23.2 phalgunyām uttare rājaṃs tasmin vaivāhikaṃ kuru /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 39.1 vyāne 'nte prātarāśasya sāyamāśasya tūttare /
Liṅgapurāṇa
LiPur, 1, 49, 3.1 nīlastathottare meroḥ śvetastasyottare punaḥ /
LiPur, 1, 49, 3.1 nīlastathottare meroḥ śvetastasyottare punaḥ /
LiPur, 1, 49, 3.2 śṛṅgī tasyottare viprāstrayaste varṣaparvatāḥ //
LiPur, 1, 49, 10.2 dhanuḥsaṃsthe tu vijñeye dve varṣe dakṣiṇottare //
LiPur, 1, 49, 12.2 vedyardhe dakṣiṇe trīṇi varṣāṇi trīṇi cottare //
LiPur, 1, 92, 158.2 uttare sthāpitaṃ caiva viṣṇunā caiva śailajam //
LiPur, 2, 19, 10.2 raktaśmaśruṃ jaṭāyuktaṃ cottare vidrumaprabham //
Matsyapurāṇa
MPur, 51, 20.2 pāvakoṣṇaḥ samūhyastu vottare so'gnirucyate //
Suśrutasaṃhitā
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Ka., 8, 140.2 ihoddiṣṭānanirdiṣṭānarthān vakṣyāmyathottare //
Su, Utt., 1, 3.2 vakṣyāmi bahudhā samyaguttare 'rthānimāniti //
Viṣṇupurāṇa
ViPur, 2, 8, 73.1 yaḥ śvetasyottare śailaḥ śṛṅgavāniti viśrutaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 18.1, 5.0 guruṇodīritam nikhilenottare'bhidhāsyante astyevetyarthaḥ //
Ānandakanda
ĀK, 1, 2, 119.2 paścimasyāṃ śivaṃ vahniṃ vāyavyām uttare hyumām //
ĀK, 1, 22, 71.2 śirīṣasya tu vandākamuttare vidhināharet //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 1.2 durgāśṛṅgamiti khyātaṃ gokarṇasyottare 'patat //
Rasārṇavakalpa
RAK, 1, 438.3 tasyāḥ pūrvottare caiva dhanvantarī guhā bhavet //