Occurrences

Pāraskaragṛhyasūtra

Pāraskaragṛhyasūtra
PārGS, 1, 3, 22.0 putrāyāntevāsine vottarata āsīnāyocchiṣṭaṃ dadyāt //
PārGS, 1, 7, 1.1 athainām aśmānam ārohayaty uttarato 'gner dakṣiṇapādena ārohemam aśmānam aśmeva tvaṃ sthirā bhava /
PārGS, 1, 8, 4.1 uttarata ekeṣām //
PārGS, 1, 11, 1.1 caturthyām apararātre 'bhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇam upaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvājyabhāgāv iṣṭvājyāhutīr juhoti //
PārGS, 2, 1, 12.0 sakeśāni pracchidyānaḍuhe gomayapiṇḍe prāsyatyuttarato dhriyamāṇe //
PārGS, 2, 1, 16.1 athottarato yena bhūriścarā divaṃ jyokca paścāddhi sūryam /
PārGS, 2, 3, 3.0 athāsmai sāvitrīm anvāhottarato 'gneḥ pratyaṅmukhāyopaviṣṭāyopasannāya samīkṣamāṇāya samīkṣitāya //
PārGS, 2, 6, 9.0 upasaṃgṛhya guruṃ samidho 'bhyādhāya pariśritasyottarataḥ kuśeṣu prāgagreṣu purastātsthitvāṣṭānām udakumbhānām //
PārGS, 2, 9, 7.0 viśvebhyo devebhyo viśvebhyaśca bhūtebhyas teṣām uttarataḥ //
PārGS, 2, 17, 6.0 kṣetrasya purastāduttarato vā śucau deśe kṛṣṭe phalānuparodhena //
PārGS, 2, 17, 16.1 athottarato bhīmā vāyusamā jave /
PārGS, 2, 17, 16.2 te tvottarataḥ kṣetre khale gṛhe 'dhvani gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 3, 2, 6.0 paścādagneḥ srastaram āstīryāhataṃ ca vāsa āplutā ahatavāsasaḥ pratyavarohanti dakṣiṇataḥ svāmī jāyottarā yathākaniṣṭhamuttarataḥ //
PārGS, 3, 2, 7.1 dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ śamīśākhāsītāloṣṭhāśmano nidhāyāgnimīkṣamāṇo japati /
PārGS, 3, 4, 5.0 abhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvā niṣkramya dvārasamīpe sthitvā brahmāṇamāmantrayate brahman praviśāmīti //
PārGS, 3, 4, 17.0 athottarato 'svapnaśca mānavadrāṇaś cottarato gopāyetāmiti candramā vā asvapno vāyur anavadrāṇas tau prapadye tābhyāṃ namo 'stu tau mottarato gopāyetāmiti //
PārGS, 3, 4, 17.0 athottarato 'svapnaśca mānavadrāṇaś cottarato gopāyetāmiti candramā vā asvapno vāyur anavadrāṇas tau prapadye tābhyāṃ namo 'stu tau mottarato gopāyetāmiti //
PārGS, 3, 4, 17.0 athottarato 'svapnaśca mānavadrāṇaś cottarato gopāyetāmiti candramā vā asvapno vāyur anavadrāṇas tau prapadye tābhyāṃ namo 'stu tau mottarato gopāyetāmiti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //