Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 1, 11, 2.2 mitrāvaruṇau tvottarataḥ pari dhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍitaḥ /
TS, 5, 2, 10, 18.1 pañcottarataś chandasyāḥ //
TS, 5, 2, 10, 36.1 idam uttarāt suvar ity uttarataḥ //
TS, 5, 3, 2, 39.1 agnir devateti uttarataḥ //
TS, 5, 3, 2, 41.1 oja evottarato dhatte //
TS, 5, 3, 2, 42.1 tasmād uttarato 'bhiprayāyī jayati //
TS, 5, 3, 3, 21.1 bhāntaḥ pañcadaśa ity uttarataḥ //
TS, 5, 3, 3, 24.1 oja evottarato dhatte //
TS, 5, 3, 3, 25.1 tasmād uttarato 'bhiprayāyī jayati //
TS, 5, 3, 3, 37.1 tapo navadaśa ity uttarataḥ //
TS, 5, 3, 3, 51.1 sambharaṇas trayoviṃśa ity uttarataḥ //
TS, 5, 3, 3, 63.1 nākaḥ ṣaṭtriṃśa ity uttarataḥ //
TS, 5, 3, 4, 24.1 indrasya bhāgo 'sīty uttarataḥ //
TS, 5, 3, 4, 29.1 oja evottarato dhatte //
TS, 5, 3, 4, 30.1 tasmād uttarato'bhiprayāyī jayati //
TS, 5, 3, 4, 48.1 devasya savitur bhāgo 'sīty uttarataḥ //
TS, 5, 3, 4, 52.1 brahmavarcasam evottarato dhatte //
TS, 5, 3, 4, 69.1 vivarto 'ṣṭācatvāriṃśa ity uttarataḥ //
TS, 5, 3, 4, 77.1 yasyaujasvatīr uttarata ojasvy eva bhavati //
TS, 5, 3, 5, 9.1 ṣoḍaśa stoma ity uttarataḥ //
TS, 5, 3, 5, 11.1 oja evottarato dhatte //
TS, 5, 3, 5, 12.1 tasmād uttarato'bhiprayāyī jayati //
TS, 5, 3, 7, 40.0 uttarata upadadhāti //
TS, 5, 3, 7, 41.0 tasmād uttarataupacāro 'gniḥ //
TS, 5, 3, 12, 14.0 tasmād aśvasyottarato 'vadyanti dakṣiṇato 'nyeṣām paśūnām //
TS, 5, 7, 3, 1.2 yo naḥ purastād dakṣiṇataḥ paścād uttarato 'ghāyur abhidāsaty etaṃ so 'śmānam ṛcchatu /
TS, 6, 2, 7, 38.0 tān indraghoṣo vasubhiḥ purastād apānudata manojavāḥ pitṛbhir dakṣiṇataḥ pracetā rudraiḥ paścād viśvakarmādityair uttarataḥ //
TS, 6, 5, 2, 14.0 asurā vā uttarataḥ pṛthivīm paryācikīrṣan //
TS, 6, 5, 2, 17.0 yad dhruva uttarataḥ sādyate dhṛtyai //