Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Mahābhārata
Śira'upaniṣad
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasārṇava
Tantrāloka
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 14.1 dakṣiṇe mārjālīye daśa srucy uttamāṃ caturgṛhītaṃ pūrvam avadāyottarato 'gner upanidhāya viharaṇaprabhṛti madhyandine mārjālīyo jāgarito bhavati tasmin parivṛte juhoti prāgdvāre vodagdvāre vā prāgudagdvāre vā /
AĀ, 5, 1, 3, 8.0 kuṣṭhāsu chidrāṇi preṅkhasya bhavanti rajjubhyām ūrdhvam udvayati dakṣiṇato dakṣiṇayottarataḥ savyayā dārbhye triguṇe syātāṃ savyadakṣiṇe pañcavyāyāme dviguṇe vīvadhe triḥ pradakṣiṇaṃ paryasyordhvagranthiṃ niṣṭarkyaṃ badhnāti //
AĀ, 5, 1, 4, 1.0 niṣṭhite preṅkhe hotā vāṇam audumbaraṃ śatatantum ubhābhyāṃ parigṛhyottarata upohate yathā vīṇām //
Aitareyabrāhmaṇa
AB, 1, 7, 12.0 yat savitāraṃ yajati tasmād uttarataḥ paścād ayam bhūyiṣṭham pavamānaḥ pavate savitṛprasūto hy eṣa etat pavate //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 4.0 te vā uttarato 'pahatā asurāḥ purastāt paryadravan samanīkatas te devāḥ pratibudhyāgnim purastāt prātaḥsavane paryauhaṃs te 'gninaiva purastāt prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā agninaiva purastāt prātaḥsavane 'surarakṣāṃsy apaghnate tasmād āgneyam prātaḥsavanam //
AB, 6, 30, 10.0 evayāmarud ayam uttarataḥ śasyata iti sa hovācaindro vai madhyaṃdinaḥ kathendram madhyaṃdinān ninīṣasīti //
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 1, 1, 3.0 sarvatra punaḥ kāryaṃ kṛtvottarataḥ prāyaścittaṃ prāyaścittaṃ vā kṛtvottarataḥ samādhānam //
AVPr, 1, 1, 3.0 sarvatra punaḥ kāryaṃ kṛtvottarataḥ prāyaścittaṃ prāyaścittaṃ vā kṛtvottarataḥ samādhānam //
AVPr, 1, 1, 5.0 yad uttarataḥ svargeṇaivainaṃ tallokena samardhayati //
AVPr, 2, 9, 44.1 taṃ yady uttaratas tiṣṭhantam upavadet taṃ brūyād viśveṣāṃ tvā devānāṃ vyātte 'pidadhāmi /
Atharvaveda (Śaunaka)
AVŚ, 4, 40, 4.1 ya uttarato juhvati jātaveda udīcyā diśo 'bhidāsanty asmān /
AVŚ, 18, 4, 9.2 dakṣiṇāgniṣ ṭe tapatu śarma varmottarato madhyato antarikṣād diśodiśo agne pari pāhi ghorāt //
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 1.1 pañcadhā vipratipattir dakṣiṇatas tathottarataḥ //
BaudhDhS, 1, 2, 4.1 athottarata ūrṇāvikrayaḥ sīdhupānam ubhayato dadbhir vyavahāra āyudhīyakaṃ samudrasaṃyānam iti //
BaudhDhS, 1, 15, 1.0 uttarata upacāro vihāraḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 20.1 apareṇāgnim udīcīnapratiṣevaṇām erakāṃ sādhivāsām āstīrya tasyāṃ prāñcāv upaviśata uttarataḥ patir dakṣiṇā patnī //
BaudhGS, 1, 3, 24.1 sarasvate 'numanyasva ity uttarataḥ prācīnam //
BaudhGS, 2, 5, 59.3 sarasvate 'numanyasva ity uttarataḥ prācīnam /
BaudhGS, 2, 8, 6.1 atha yady etad eva syād uttarato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt //
BaudhGS, 2, 8, 35.1 athāpa upaspṛśyottarato yajñopavītī namo rudrāya bhagavate svāhā iti //
BaudhGS, 2, 11, 25.1 athābhyanujñātaḥ paridhānaprabhṛtyāgnimukhāt kṛtvā śṛtāyāṃ vapāyāṃ pañca sruvāhutīr juhoti yāḥ prācīḥ sambhavanty āpa uttarataśca yāḥ /
BaudhGS, 3, 4, 7.1 athāpa upaspṛśyottarato yajñopavītī rudrāya rudrahotre kalpayāmīti //
BaudhGS, 3, 4, 13.1 athāpa upaspṛśyottarato yajñopavītī rudraṃ rudrahotāraṃ tarpayāmīti //
BaudhGS, 3, 9, 5.1 athottarataḥ nivītinaḥ kṛṣṇadvaipāyanāya jātukarṇyāya tarukṣāya tṛṇabindave somaśuṣmiṇe somaśuṣmāyaṇāya vājine vājaśravase bṛhadukthāya varmiṇe vajriṇe varūthāya sanatkumārāya vāmadevāya vājiratnāya vīrajitāya haryaśvāya udameghāya ṛṇaṃjayāya tṛṇaṃjayāya kṛtaṃjayāya dhanañjayāya satyañjayāya babhrave tryaruṇāya trivarṣāya tridhātave aśvajñāya parāśarāya mṛtyave kartre vikartre sukartre tvaṣṭre dhātre vidhātre suśravase sutaśravase satyaśravase savitre sāvitryai chandobhyaḥ ṛgvedāya yajurvedāya sāmavedāya atharvavedāya atharvāṅgirobhyaḥ itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 3.1 yady u vā aparistīrṇā bhavanty āhavanīyam evāgre purastāt paristṛṇāty atha dakṣiṇato 'tha paścād athottarataḥ //
BaudhŚS, 1, 6, 14.0 avahatyottuṣān kṛtvottarataḥ śūrpam upayacchati varṣavṛddham asīti //
BaudhŚS, 1, 8, 2.0 aṣṭau dakṣiṇata ekādaśottarataḥ //
BaudhŚS, 1, 8, 14.0 dve uttarataḥ saṃspṛṣṭe upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 10, 2.0 athottarato bhasmamiśrān aṅgārān nirūhya teṣv adhiśrayati //
BaudhŚS, 1, 11, 21.0 atha pūrvaṃ parigrāhaṃ parigṛhṇāti vasavas tvā parigṛhṇantu gāyatreṇa chandaseti dakṣiṇato rudrās tvā parigṛhṇantu traiṣṭubhena chandaseti paścād ādityās tvā parigṛhṇantu jāgatena chandasety uttarataḥ //
BaudhŚS, 1, 11, 27.0 prasūta uttaraṃ parigrāhaṃ parigṛhṇāty ṛtam asīti dakṣiṇata ṛtasadanam asīti paścād ṛtaśrīr asīty uttarataḥ //
BaudhŚS, 1, 13, 14.0 atha prastarapāṇiḥ prāṅ abhisṛpya paridhīn paridadhāti gandharvo 'si viśvāvasur viśvasmād īṣato yajamānasya paridhir iḍa īḍita iti madhyamam indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍita iti dakṣiṇam mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍita ity uttaram //
BaudhŚS, 1, 14, 17.0 madhyataḥ puroḍāśāv āsādayati dakṣiṇataḥ śṛtam uttarato dadhi //
BaudhŚS, 2, 2, 34.0 uttarato devayajanamātram atiśinaṣṭi //
BaudhŚS, 4, 2, 13.0 avatān mā vyathitam ity uttarataḥ prācīnakumbayāntarata sphyenālikhati //
BaudhŚS, 4, 3, 4.0 viśvakarmā tvādityair uttarataḥ pātvity uttarataḥ //
BaudhŚS, 4, 3, 4.0 viśvakarmā tvādityair uttarataḥ pātvity uttarataḥ //
BaudhŚS, 4, 8, 26.0 śamitaiṣa uttarato hṛdayaśūlaṃ dhārayaṃs tiṣṭhati //
BaudhŚS, 4, 9, 23.0 pratiprasthātaiṣa uttarato vasāhomaṃ dhārayaṃs tiṣṭhati //
BaudhŚS, 16, 5, 7.0 uttarato vatsān dhārayanti dakṣiṇato mātṝḥ //
BaudhŚS, 16, 20, 12.0 athaite rathāḥ samantaṃ devayajanaṃ parītyottaratas tiṣṭhanti //
BaudhŚS, 18, 10, 11.0 uttarata etad dhūpāyitaṃ śataṃ tiṣṭhati rathaś ca //
BaudhŚS, 18, 17, 7.1 etā eva tisro 'nudrutya viśve tvā devā uttarato 'bhiṣiñcantv ānuṣṭubhena chandasety uttarataḥ //
BaudhŚS, 18, 17, 7.1 etā eva tisro 'nudrutya viśve tvā devā uttarato 'bhiṣiñcantv ānuṣṭubhena chandasety uttarataḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 1.0 atha pariṣiñcaty adite 'numanyasveti dakṣiṇato 'numate 'numanyasveti paścāt sarasvate 'numanyasvety uttarato deva savitaḥ prasuveti samantam //
BhārGS, 2, 11, 4.2 yāḥ prācīḥ sambhavanty āpa uttarataś ca yāḥ /
BhārGS, 2, 18, 7.1 tata etān saṃbhārān sakṛd eva sarvān āhṛtya tān uttarato 'gner nidhāyāpareṇāgnim uttarataḥ pariṣevanām erakām āstīrya tasyām udakśirā nipadyate //
BhārGS, 2, 18, 7.1 tata etān saṃbhārān sakṛd eva sarvān āhṛtya tān uttarato 'gner nidhāyāpareṇāgnim uttarataḥ pariṣevanām erakām āstīrya tasyām udakśirā nipadyate //
BhārGS, 3, 10, 3.0 uttarataḥ kṛṣṇadvaipāyanāya jātūkarṇāya tarukṣāya bṛhadukthāya tṛṇabindave somaśravase somaśuṣmiṇe vājaśravase vājaratnāya varmiṇe varūthine satvavate haryajvane vāmadevāyodamayāyarṇaṃjayāyartaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave 'śvayajñāya parāśarāya vasiṣṭhāyendrāya mṛtyave kartre tvaṣṭre dhātre vidhātre savitre suśravase satyaśravase sāvitryai chandobhya ṛgvedāya yajurvedāya sāmavedāyātharvāṅgirobhya itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaśca kalpayāmīti //
BhārGS, 3, 14, 4.1 somāya svāhā somapuruṣebhyaḥ svāhety uttarataḥ //
BhārGS, 3, 14, 8.1 somāya svāhety uttarataḥ //
BhārGS, 3, 14, 12.1 apa upaspṛśyottarato yajñopavītī juhoty ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhātharvavedāya svāhātharvāṅgirobhyaḥ svāhetihāsapurāṇebhyaḥ svāhā sarvadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 16.0 uttarataupacāro vihāraḥ //
BhārŚS, 1, 22, 1.1 uttarataḥ śūrpam upohati vaiṇavam aiṣīkaṃ nalamayaṃ vā varṣavṛddham asīti //
BhārŚS, 7, 3, 1.4 evam uttarataḥ prācīm avatān mā vyathitam iti //
BhārŚS, 7, 5, 3.0 etenaivottarata upayamanīr nivapati //
BhārŚS, 7, 10, 9.0 ye 'rvācīnam ekādaśinyāḥ paśava ālabhyante tān uttarato yūpasya niyunakti dakṣiṇata ekādaśinān //
BhārŚS, 7, 12, 13.0 uttarata āgnīdhra ulmukaṃ nimṛdnāti //
BhārŚS, 7, 18, 4.1 uttarataḥ parītya pṛṣadājyena hṛdayam abhighārayati /
Chāndogyopaniṣad
ChU, 3, 7, 4.1 sa yāvad ādityaḥ purastād udetā paścād astam etā dvis tāvad dakṣiṇata udetottarato 'stam etā rudrāṇām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 8, 4.1 sa yāvad ādityo dakṣiṇata udetottarato 'stam etā dvis tāvat paścād udetā purastād astam etādityānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 9, 4.1 sa yāvad ādityaḥ paścād udetā purastād astam etā dvis tāvad uttarata udetā dakṣiṇato 'stam etā marutām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 10, 4.1 sa yāvad āditya uttarata udetā dakṣiṇato 'stam etā dvis tāvad ūrdhvam udetārvāg astam etā sādhyānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 7, 25, 1.1 sa evādhastāt sa upariṣṭāt sa paścāt sa purastāt sa dakṣiṇataḥ sa uttarataḥ /
ChU, 7, 25, 1.4 aham evādhastād aham upariṣṭād ahaṃ paścād ahaṃ purastād ahaṃ dakṣiṇato 'ham uttarato 'ham evedaṃ sarvam iti //
ChU, 7, 25, 2.2 ātmaivādhastād ātmopariṣṭād ātmā paścād ātmā purastād ātmā dakṣiṇata ātmottarata ātmaivedaṃ sarvam iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 2, 1.0 vāravantīyasya stotre dhenuḥ saṃvāśayeyur dakṣiṇataḥ kṛtvottarato vatsān //
DrāhŚS, 9, 4, 21.0 uttarata udgātaudumbarīṃ gṛhṇīyāt paścāt pratihartā dakṣiṇato brahmā purastāditare sarve //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 4, 6.0 dakṣiṇenaudumbarīṃ hutvā tasyā uttarato nidadhyuḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 3.0 sarasvaty anumanyasvety uttarataḥ //
GobhGS, 1, 7, 9.0 agnim upasamādhāya kuśaiḥ samantaṃ paristṛṇuyāt purastāddakṣiṇata uttarataḥ paścād iti //
GobhGS, 1, 7, 17.0 uttarato 'pāṃ pūrṇaḥ sruvaḥ praṇītā //
GobhGS, 1, 8, 4.0 caturgṛhītam ājyaṃ gṛhītvā pañcāvattaṃ tu bhṛgūṇām agnaye svāhety uttarataḥ somāya svāheti dakṣiṇataḥ prākśo juhuyāt //
GobhGS, 2, 8, 3.0 anupṛṣṭhaṃ parikramyottarato 'vatiṣṭhate //
GobhGS, 2, 8, 11.0 anupṛṣṭham parikramyottarata upaviśaty udagagreṣv eva darbheṣu //
GobhGS, 2, 9, 5.0 ānaḍuho gomayaḥ kṛsaraḥ sthālīpāko vṛthāpakva ity uttarataḥ //
GobhGS, 3, 4, 8.0 uttarataḥ purastād vācāryakulasya parivṛtaṃ bhavati //
GobhGS, 3, 7, 21.0 uttarato 'gner darbhastambaṃ samūlaṃ pratiṣṭhāpya somo rājety etaṃ mantraṃ japati yāṃ saṃdhāṃ sam adhatteti ca //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
GobhGS, 4, 10, 1.0 uttarato gāṃ baddhvopatiṣṭherann arhaṇā putra uvāsa seti //
Gopathabrāhmaṇa
GB, 1, 2, 14, 21.0 nottarato 'gneḥ paryupasīderann iti brāhmaṇam //
GB, 1, 2, 19, 8.0 sa sāmavedo bhūtvottarataḥ parītyopātiṣṭhat //
GB, 1, 2, 24, 16.2 atha cen naivaṃvidam udgātāraṃ vṛṇuta uttarata evaiṣāṃ yajño ricyate //
GB, 1, 3, 11, 32.0 kiṃdevatyaṃ barhiṣi srucaṃ nidhāyonmṛjyottarataḥ pāṇī niramārkṣīḥ //
GB, 1, 3, 12, 31.0 yad barhiṣi srucaṃ nidhāyonmṛjyottarataḥ pāṇī niramārkṣam oṣadhivanaspatīṃs tenāpraiṣam //
GB, 1, 3, 22, 4.0 vāk ca meṣṭiś cottarato dakṣiṇāñcam ubhāv iti samānam //
GB, 2, 3, 23, 24.0 te 'bruvan vāmadevaṃ tvaṃ na imaṃ yajñaṃ dakṣiṇato gopāyeti madhyato vasiṣṭham uttarato bharadvājaṃ sarvān anu viśvāmitram //
GB, 2, 6, 6, 37.0 te varuṇaṃ dakṣiṇato 'yojayan madhyato bṛhaspatim uttarato viṣṇum //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 9.0 anumate 'numanyasveti paścādudīcīnaṃ sarasvate 'numanyasvety uttarataḥ prācīnam //
HirGS, 1, 4, 5.0 uttarato nābhestrivṛtaṃ granthiṃ kṛtvā dakṣiṇato nābheḥ parikarṣati //
HirGS, 2, 6, 3.1 uttarato mātā brahmacārī vānaḍuhaṃ śakṛtpiṇḍaṃ dhārayati //
HirGS, 2, 6, 11.5 tena te 'haṃ vapāmyasāv ityuttarataḥ /
HirGS, 2, 10, 7.4 yāḥ prācīḥ sambhavanty āpa uttarataśca yā adbhirviśvasya bhuvanasya dhartrībhirantaranyaṃ pitur dadhe svadhā namaḥ /
HirGS, 2, 19, 3.1 nivītina uttarata udīcīnapravaṇa udagagrairdarbhaiḥ prāgapavargāṇyāsanāni kalpayanti viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāya //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 12.0 uttarato 'gner idhmābarhir devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prokṣāmīti prokṣitam upakᄆptaṃ bhavati sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 3, 2.0 paridhīn paridadhāti madhyamaṃ sthavīyasaṃ paścād dīrghaṃ madhyamaṃ dakṣiṇataḥ kanīyasam uttarataḥ saṃspṛṣṭān //
JaimGS, 1, 3, 5.1 sarasvate 'numanyasvetyuttarataḥ /
JaimGS, 1, 3, 7.0 āghārau hutvājyabhāgau juhotyagnaye svāhetyuttarataḥ somāya svāheti dakṣiṇatas tāvantareṇāhutiloko bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūr bhuvaḥ svaḥ svāheti //
JaimGS, 1, 11, 16.0 tathottarataḥ //
JaimGS, 1, 12, 9.0 ācāntam utthāpyottarato 'gneḥ prāco darbhān āstīrya teṣvakṣatam aśmānam atyādhāya tatrainaṃ dakṣiṇena pādenāśmānam adhiṣṭhāpayed imam aśmānam ārohāśmeva tvaṃ sthiro bhava dviṣantam apabādhasva mā ca tvā dviṣato vadhīd iti //
JaimGS, 1, 12, 10.0 athainaṃ paścād agneḥ prāṅmukham upaveśyottarata ācāryo 'nvārabdhe juhuyānmahāvyāhṛtibhir hutvā devāhutibhiśca //
JaimGS, 1, 12, 18.0 uttarata ācāryaḥ //
JaimGS, 1, 19, 2.0 nāpita upakᄆpta uttarata upatiṣṭhati //
JaimGS, 1, 19, 74.0 ekaviṣṭara uttarataḥ //
JaimGS, 1, 19, 81.0 śeṣam uttarataḥ pratigṛhya brāhmaṇāya dadyāt //
JaimGS, 1, 20, 15.0 dakṣiṇata erakāyāṃ bhāryām upaveśyottarataḥ patiḥ //
JaimGS, 1, 23, 6.1 tata evottarato 'gner baliṃ harati ye harṣaṇā vepanā sphātim āharā vātasya bhrājam anusaṃcaranti /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 5.2 sa purastād vāti sa dakṣiṇatas sa paścāt sa uttaratas sa upariṣṭāt sa sarvā diśo 'nusaṃvāti //
JUB, 2, 7, 2.2 bambenājadviṣeṇa pitaro dakṣiṇato 'yaṃ ta udgāyatv ity uśanasā kāvyenāsurāḥ paścād ayaṃ ta udgāyatv ity ayāsyenāṅgirasena manuṣyā uttarato 'yaṃ ta udgāyatv iti //
JUB, 2, 8, 2.2 tasmād udgātā vṛta uttarato niveśanaṃ lipseta /
JUB, 2, 8, 2.3 etaddha nāruddhaṃ niveśanaṃ yad uttarataḥ //
JUB, 2, 8, 3.1 uttarata āgato 'yāsya āṅgirasaḥ śaryātasya mānavasyojjagau /
JUB, 3, 3, 2.2 yat purastād avāniti tad etad ukthasya śiro yad dakṣiṇataḥ sa dakṣiṇaḥ pakṣo yad uttarataḥ sa uttaraḥ pakṣo yat paścāt tat puccham //
JUB, 3, 21, 2.4 yad uttarato vāsi somo rājā bhūto vāsi /
Jaiminīyabrāhmaṇa
JB, 3, 146, 14.0 yadā vai pitā putraṃ niravasāyayaty uttarato vāva sa taṃ niravasāyayati //
JB, 3, 146, 15.0 tasmād uttarato vatsāḥ syur dakṣiṇato mātaraḥ //
JB, 3, 146, 17.0 te devā vatsair uttarato 'tiṣṭhann athāsurā mātṛbhir dakṣiṇataḥ //
JB, 3, 146, 23.0 tasmād uttarata eva vatsāḥ syur dakṣiṇato mātara iti //
Jaiminīyaśrautasūtra
JaimŚS, 1, 27.0 sa yady adīkṣitaṃ yakṣyamāṇaṃ gacched uttarata upaviśya pravācayeta //
JaimŚS, 3, 8.0 prapanne rājani yathaitam upaniḥsṛpya pūrvayā dvārā śālāṃ prapadyottarataḥ śākhām upagūhati yajamānasya paśūn pāhīti //
JaimŚS, 13, 28.0 sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣam ity etayarcā sadaḥ prapadya dakṣiṇenaudumbarīṃ parītyottarata upaveśanasyāvṛtopaviśanti udagāvṛtta udgātā purastāt prastotā pratyaṅmukhaḥ paścāt pratihartā dakṣiṇāmukhaḥ //
Kauśikasūtra
KauśS, 1, 1, 28.0 oṣadhīr dāntu parvan ityupari parvaṇāṃ lūtvā tūṣṇīm āhṛtyottarato 'gner upasādayati //
KauśS, 1, 2, 13.0 uttarato 'gner upasādayatīdhmam //
KauśS, 1, 2, 22.0 evam uttarato 'yujo dhātūn kurvan //
KauśS, 1, 5, 9.0 upastīryājyaṃ sarveṣām uttarataḥ sakṛtsakṛd avadāya dvir avattam abhighārayati //
KauśS, 1, 7, 10.0 purastāduttarataḥ saṃbhāram āharati //
KauśS, 1, 7, 13.0 purastāduttarato 'raṇye karmaṇāṃ prayogaḥ //
KauśS, 1, 7, 14.0 uttarata udakānte prayujya karmāṇy apāṃ sūktair āplutya pradakṣiṇam āvṛtya apa upaspṛśyānavekṣamāṇā grāmam udāvrajanti //
KauśS, 2, 7, 20.0 uttarato 'gner lohitāśvatthasya śākhāṃ nihatya nīlalohitābhyāṃ sūtrābhyāṃ paritatya nīlalohitenāmūn iti dakṣiṇā prahāpayati //
KauśS, 3, 3, 20.0 uttarato madhyamāyāṃ nivapati //
KauśS, 3, 5, 2.0 abhṛṣṭaṃ plakṣodumbarasyottarato 'gnes triṣu camaseṣu pūrvāhṇasya tejasāgram annasya prāśiṣam iti pūrvāhṇe //
KauśS, 5, 8, 13.0 paścād uttarato 'gneḥ pratyakśīrṣīm udakpādīṃ nividhyati //
KauśS, 5, 10, 54.3 bhadraṃ vada dakṣiṇato bhadram uttarato vada /
KauśS, 5, 10, 54.5 śunaṃ vada dakṣiṇataḥ śunam uttarato vada /
KauśS, 8, 3, 19.1 priyaṃ priyāṇām ity uttarato 'gner dhenvādīnyanumantrayate //
KauśS, 8, 5, 26.0 dhenvādīnyuttarataḥ sopadhānam āstaraṇam vāso hiraṇyaṃ ca //
KauśS, 9, 4, 1.1 uttarato garta udakprasravaṇe 'śmānaṃ nidadhāty antaśchinnam //
KauśS, 9, 5, 8.1 somāya saptarṣibhya iti uttarataḥ //
KauśS, 10, 1, 19.0 bāhyataḥ plakṣodumbarasyottarato 'gneḥ śākhāyām āsajati //
KauśS, 10, 2, 14.1 upagṛhyottarato 'gner aṅgād aṅgād iti ninayati //
KauśS, 10, 2, 21.1 sapta maryādā ity uttarato 'gneḥ sapta lekhā likhati prācyaḥ //
KauśS, 11, 1, 38.0 syonāsmai bhavety uttarato 'gneḥ śarīraṃ nidadhāti //
KauśS, 11, 2, 48.0 vivasvān na ity uttarato 'nyasminn anuṣṭhātā juhoti //
KauśS, 11, 6, 4.0 sapta dakṣiṇato mimīte saptottarataḥ pañca purastāt trīṇi paścāt //
KauśS, 11, 6, 5.0 nava dakṣiṇato mimīte navottarataḥ sapta purastāt pañca paścāt //
KauśS, 11, 6, 6.0 ekādaśa dakṣiṇato mimīta ekādaśottarato nava purastāt sapta paścāt //
KauśS, 11, 6, 15.0 uttarato mītvā śāmyatv agham ity audumbaraṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati //
KauśS, 11, 7, 17.0 paścād uttarato 'gner varcasā māṃ vivasvān indra kratum ity ātaḥ //
KauśS, 14, 1, 19.1 indraḥ sītāṃ ni gṛhṇātv iti dakṣiṇata ārabhyottarata ālikhati //
Kauṣītakibrāhmaṇa
KauṣB, 2, 3, 3.0 tasmāddhūyamānasyottarato na tiṣṭhet //
KauṣB, 2, 3, 5.0 tām uttarataḥ sāyam upamārṣṭi pratīcīm //
KauṣB, 9, 1, 6.0 uttarata āgnīdhrīyeṇa //
KauṣB, 9, 5, 29.0 uttarato dakṣiṇā tiṣṭhan paridadhāti //
Khādiragṛhyasūtra
KhādGS, 1, 2, 9.0 paścāddarbhānāstīrya dakṣiṇataḥ prācīṃ prakarṣeduttarataśca //
KhādGS, 1, 2, 16.0 ājyamadhiśrityottarataḥ kuryāt //
KhādGS, 1, 2, 18.0 anumate 'numanyasveti paścāt sarasvatyanumanyasvety uttarataḥ //
KhādGS, 2, 1, 17.0 ājyabhāgau juhuyāccaturgṛhītamājyaṃ gṛhītvā pañcāvattaṃ bhṛgūṇāṃ jāmadagnyānāmagnaye svāhetyuttarataḥ somāyeti dakṣiṇataḥ //
KhādGS, 2, 3, 3.0 anupṛṣṭhaṃ gatvottaratastiṣṭhet //
KhādGS, 2, 3, 8.0 anupṛṣṭhaṃ gatvottarata upaviśet //
KhādGS, 2, 3, 18.0 ānaḍuho gomayaḥ kṛsaraḥ sthālīpāko vṛthāpakva ityuttarataḥ //
KhādGS, 2, 3, 28.0 undanaprabhṛtyevaṃ paścāduttarataśca //
KhādGS, 2, 4, 8.0 uttarato 'gneḥ pratyaṅmukham avasthāpyāñjaliṃ kārayet //
Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 26.0 uttarataupacāro yajñaḥ //
KātyŚS, 5, 2, 18.0 evaṃ paścād uttarataś ca //
KātyŚS, 5, 3, 24.0 uttarataś ca //
KātyŚS, 5, 9, 7.0 evaṃ barhiṣadbhya uttarato dhānāmanthapuroḍāśānām //
KātyŚS, 6, 6, 16.0 uttaratas tiṣṭhan pratapya vapām antarā yūpāgnī hṛtvā dakṣiṇataḥ pratiprasthātā śrapayati parītya //
KātyŚS, 10, 7, 3.0 patnīṃ sadaḥ praveśyāpareṇottarata upaviṣṭāmudgātrā samīkṣayati prajāpatir vṛṣāsīti //
KātyŚS, 15, 6, 13.0 gavāṃ śatam adhikaṃ vā svasyāhavanīyasyottarata sthāpayati //
KātyŚS, 20, 7, 9.0 prājāpatyavapānām uttarataḥ śrapaṇaṃ homo haviṣaś ca //
KātyŚS, 21, 3, 25.0 uttarato vā //
KātyŚS, 21, 3, 29.0 uttarataḥ pṛthu paścāc ca //
KātyŚS, 21, 3, 34.0 audumbarasīra uttarato vā ṣaḍgave yujyamāne yuṅkteti saṃpreṣya savitā ta iti japati //
KātyŚS, 21, 4, 2.0 uttarataḥ pratīcīṃ prathamām //
KātyŚS, 21, 4, 20.0 dakṣiṇataḥ kuṭile karṣū khātvā kṣīrodakābhyāṃ pūrayanti saptottarataḥ prācīr udakasya //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 41.1 uttarato 'gner darbheṣu prācīṃ prakrāmayaty ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri mayobhavāya pañca prajābhyaḥ ṣaḍ ṛtubhyo dīrghāyutvāya saptamaṃ sakhā saptapadā bhava sumṛḍīkā savasvati mā te vyoma saṃdṛśe viṣṇus tvānvetv ity anuṣaṅgaḥ //
KāṭhGS, 52, 5.0 gavāṃ madhya uttarato grāmasya vedyākṛtiṃ kṛtvā śākhābhiḥ parivāryātaṣṭaṃ yūpaṃ tūṣṇīm ucchrayanti //
KāṭhGS, 57, 2.0 uttarato grāmasya vedyākṛtiṃ kṛtvā śākhābhiḥ parivāryāhataiś ca vāsobhiḥ sarvarasair ghaṭān pūrayitvā dikṣu nidadhyāt sarvabījaiś ca pātrāṇy avāntaradikṣu //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 12, 1.6 mitrāvaruṇau tvottarataḥ paridhattām /
MS, 1, 6, 6, 9.0 yad uttarato hared eṣo 'taḥ syāt ayam ito jīvantam evainaṃ pradahet //
MS, 3, 2, 10, 10.0 pañcadaśavatīm uttarataḥ //
MS, 3, 2, 10, 12.0 ojo vā etad uttarato dadhāti //
MS, 3, 2, 10, 18.0 saptadaśavatīm uttarataḥ //
MS, 3, 2, 10, 46.0 ojo draviṇam ity uttarataḥ //
Mānavagṛhyasūtra
MānGS, 1, 2, 2.1 prāgastamayān niṣkramyottarato grāmasya purastād vā śucau deśe niṣadyopaspṛśyāpām añjaliṃ pūrayitvā pradakṣiṇam āvṛtya /
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
MānGS, 1, 8, 2.0 teṣūpaviśanti purastāt pratyaṅmukho dātā paścāt prāṅmukhaḥ pratigrahītā dātur uttarataḥ pratyaṅmukhī kanyā dakṣiṇata udaṅmukho mantrakāraḥ //
MānGS, 2, 2, 4.0 ghṛtenānutpūtena navanītena votpūtena śṛtamabhighāryottarata udvāsayati //
MānGS, 2, 2, 8.0 uttarataḥ saṃstīrṇe pavitre sruksruvāvājyasthālīṃ prakṣālya saṃstīrṇe dve dve prayunakti //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 12, 15.0 somāya somapuruṣebhya ity uttarataḥ //
MānGS, 2, 15, 1.5 jāgṛviś ca mārundhatī cottarato gopāyatām /
Pañcaviṃśabrāhmaṇa
PB, 5, 1, 14.0 atho khalv āhur uttarata eva kāryaṃ brāhmaṇācchaṃsino 'rdhāt traiṣṭubhaṃ vai bṛhat traiṣṭubho vai brāhmaṇācchaṃsī traiṣṭubhaḥ pañcadaśastomaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 22.0 putrāyāntevāsine vottarata āsīnāyocchiṣṭaṃ dadyāt //
PārGS, 1, 7, 1.1 athainām aśmānam ārohayaty uttarato 'gner dakṣiṇapādena ārohemam aśmānam aśmeva tvaṃ sthirā bhava /
PārGS, 1, 8, 4.1 uttarata ekeṣām //
PārGS, 1, 11, 1.1 caturthyām apararātre 'bhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇam upaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvājyabhāgāv iṣṭvājyāhutīr juhoti //
PārGS, 2, 1, 12.0 sakeśāni pracchidyānaḍuhe gomayapiṇḍe prāsyatyuttarato dhriyamāṇe //
PārGS, 2, 1, 16.1 athottarato yena bhūriścarā divaṃ jyokca paścāddhi sūryam /
PārGS, 2, 3, 3.0 athāsmai sāvitrīm anvāhottarato 'gneḥ pratyaṅmukhāyopaviṣṭāyopasannāya samīkṣamāṇāya samīkṣitāya //
PārGS, 2, 6, 9.0 upasaṃgṛhya guruṃ samidho 'bhyādhāya pariśritasyottarataḥ kuśeṣu prāgagreṣu purastātsthitvāṣṭānām udakumbhānām //
PārGS, 2, 9, 7.0 viśvebhyo devebhyo viśvebhyaśca bhūtebhyas teṣām uttarataḥ //
PārGS, 2, 17, 6.0 kṣetrasya purastāduttarato vā śucau deśe kṛṣṭe phalānuparodhena //
PārGS, 2, 17, 16.1 athottarato bhīmā vāyusamā jave /
PārGS, 2, 17, 16.2 te tvottarataḥ kṣetre khale gṛhe 'dhvani gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 3, 2, 6.0 paścādagneḥ srastaram āstīryāhataṃ ca vāsa āplutā ahatavāsasaḥ pratyavarohanti dakṣiṇataḥ svāmī jāyottarā yathākaniṣṭhamuttarataḥ //
PārGS, 3, 2, 7.1 dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ śamīśākhāsītāloṣṭhāśmano nidhāyāgnimīkṣamāṇo japati /
PārGS, 3, 4, 5.0 abhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvā niṣkramya dvārasamīpe sthitvā brahmāṇamāmantrayate brahman praviśāmīti //
PārGS, 3, 4, 17.0 athottarato 'svapnaśca mānavadrāṇaś cottarato gopāyetāmiti candramā vā asvapno vāyur anavadrāṇas tau prapadye tābhyāṃ namo 'stu tau mottarato gopāyetāmiti //
PārGS, 3, 4, 17.0 athottarato 'svapnaśca mānavadrāṇaś cottarato gopāyetāmiti candramā vā asvapno vāyur anavadrāṇas tau prapadye tābhyāṃ namo 'stu tau mottarato gopāyetāmiti //
PārGS, 3, 4, 17.0 athottarato 'svapnaśca mānavadrāṇaś cottarato gopāyetāmiti candramā vā asvapno vāyur anavadrāṇas tau prapadye tābhyāṃ namo 'stu tau mottarato gopāyetāmiti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 9.1 uttarata upāsyaty abībhatsāyai /
TB, 1, 2, 1, 4.10 tat saṃbharann uttarato nidhāya //
TB, 2, 2, 10, 5.9 viśve devā uttarataḥ /
TB, 2, 2, 10, 7.6 uttarataḥ paryāyan /
TB, 2, 2, 10, 7.7 sā uttarataḥ paryavartayata /
TB, 2, 2, 10, 7.10 mukham uttarataḥ /
TB, 2, 3, 9, 7.1 atha yad uttarato vāti /
TB, 2, 3, 9, 7.2 savitaiva bhūtvottarato vāti /
TB, 2, 3, 9, 8.8 atha ya enam uttarata āyantam upavadanti /
TB, 2, 3, 9, 8.9 ya evāsyottarataḥ pāpmānaḥ /
TB, 2, 3, 9, 9.1 uttarata itarān pāpmanaḥ sacante /
TB, 2, 3, 10, 2.8 ṣaḍḍhotāram uttarataḥ /
TB, 2, 3, 10, 4.6 ṣaḍḍhotāram uttarataḥ /
Taittirīyasaṃhitā
TS, 1, 1, 11, 2.2 mitrāvaruṇau tvottarataḥ pari dhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍitaḥ /
TS, 5, 2, 10, 18.1 pañcottarataś chandasyāḥ //
TS, 5, 2, 10, 36.1 idam uttarāt suvar ity uttarataḥ //
TS, 5, 3, 2, 39.1 agnir devateti uttarataḥ //
TS, 5, 3, 2, 41.1 oja evottarato dhatte //
TS, 5, 3, 2, 42.1 tasmād uttarato 'bhiprayāyī jayati //
TS, 5, 3, 3, 21.1 bhāntaḥ pañcadaśa ity uttarataḥ //
TS, 5, 3, 3, 24.1 oja evottarato dhatte //
TS, 5, 3, 3, 25.1 tasmād uttarato 'bhiprayāyī jayati //
TS, 5, 3, 3, 37.1 tapo navadaśa ity uttarataḥ //
TS, 5, 3, 3, 51.1 sambharaṇas trayoviṃśa ity uttarataḥ //
TS, 5, 3, 3, 63.1 nākaḥ ṣaṭtriṃśa ity uttarataḥ //
TS, 5, 3, 4, 24.1 indrasya bhāgo 'sīty uttarataḥ //
TS, 5, 3, 4, 29.1 oja evottarato dhatte //
TS, 5, 3, 4, 30.1 tasmād uttarato'bhiprayāyī jayati //
TS, 5, 3, 4, 48.1 devasya savitur bhāgo 'sīty uttarataḥ //
TS, 5, 3, 4, 52.1 brahmavarcasam evottarato dhatte //
TS, 5, 3, 4, 69.1 vivarto 'ṣṭācatvāriṃśa ity uttarataḥ //
TS, 5, 3, 4, 77.1 yasyaujasvatīr uttarata ojasvy eva bhavati //
TS, 5, 3, 5, 9.1 ṣoḍaśa stoma ity uttarataḥ //
TS, 5, 3, 5, 11.1 oja evottarato dhatte //
TS, 5, 3, 5, 12.1 tasmād uttarato'bhiprayāyī jayati //
TS, 5, 3, 7, 40.0 uttarata upadadhāti //
TS, 5, 3, 7, 41.0 tasmād uttarataupacāro 'gniḥ //
TS, 5, 3, 12, 14.0 tasmād aśvasyottarato 'vadyanti dakṣiṇato 'nyeṣām paśūnām //
TS, 5, 7, 3, 1.2 yo naḥ purastād dakṣiṇataḥ paścād uttarato 'ghāyur abhidāsaty etaṃ so 'śmānam ṛcchatu /
TS, 6, 2, 7, 38.0 tān indraghoṣo vasubhiḥ purastād apānudata manojavāḥ pitṛbhir dakṣiṇataḥ pracetā rudraiḥ paścād viśvakarmādityair uttarataḥ //
TS, 6, 5, 2, 14.0 asurā vā uttarataḥ pṛthivīm paryācikīrṣan //
TS, 6, 5, 2, 17.0 yad dhruva uttarataḥ sādyate dhṛtyai //
Taittirīyāraṇyaka
TĀ, 5, 4, 7.6 śrotram uttarataḥ /
TĀ, 5, 5, 2.3 dyutānas tvā māruto marudbhir uttarato rocayatv ānuṣṭubhena chandasety āha /
TĀ, 5, 5, 2.4 dyutāna evainaṃ māruto marudbhir uttarato rocayaty ānuṣṭubhena chandasā /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 21, 3.0 paścimataḥ paridhimapanayetyevaṃ dakṣiṇata uttarataśca paridhīn //
VaikhGS, 1, 21, 4.0 paścimato viṣṇoḥ sadanamasītyevaṃ dakṣiṇata uttarataḥ prācyāmiti ca paristaraṇabarhiṣaḥ sarvānparisamūhyāpyāyantāmiti juhoti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 5, 2.0 lepam ādāyottarataḥ kūrce oṣadhībhyas tvauṣadhīr jinveti lepaṃ nimṛjyāgne gṛhapata iti gārhapatyaṃ dakṣiṇāvṛt pratīkṣate //
VaikhŚS, 3, 2, 12.0 adhvaryuṇānvāhiteṣv idam aham agnijyeṣṭhebhya ity uttarata upaviśati japati //
VaikhŚS, 10, 4, 9.0 āpo ripraṃ nirvahatety uttarato dakṣiṇato vā sphyenaikasphyām ullikhyāpo ripraṃ nirvahatety uttaravedyāṃ prokṣaṇīśeṣaṃ ninayet //
VaikhŚS, 10, 18, 8.0 uttarataḥ parikramya śūlāddhṛdayaṃ pravṛhya kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayati //
VaikhŚS, 10, 19, 12.0 yājyāyā ardharcānte pratiprasthātottaratas tiṣṭhan ghṛtaṃ ghṛtapāvāna iti vasāhomaṃ juhoti //
VaikhŚS, 10, 21, 5.0 upayaṣṭā sarvāṇi hutvādbhyas tvauṣadhībhya ity uttarato lepaṃ nimṛjya mano me hārdi yaccheti hṛdayam abhimṛśati //
Vaitānasūtra
VaitS, 1, 1, 9.1 āgnīdhrasyottarata upācāraḥ /
VaitS, 1, 1, 20.1 uttarato 'gner dakṣiṇato 'parāgnibhyāṃ prapadyāsādaṃ vīkṣyāhe daidhiṣavya ityādy ā dyāvāpṛthivyoḥ samīkṣaṇāt //
VaitS, 2, 3, 14.1 barhiṣi nidhāyonmṛjyottarataḥ pāṇī nimārṣṭy oṣadhivanaspatīn prīṇāmīti //
VaitS, 3, 2, 1.4 vāk ca meṣṭiś cottarato dakṣiṇāñcam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 3.3 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ //
VSM, 5, 11.4 viśvakarmā tvādityair uttarataḥ pātu /
Vārāhagṛhyasūtra
VārGS, 1, 10.0 dakṣiṇato 'gner brahmāṇam upaveśyottarata udapātram //
VārGS, 1, 19.0 abhighārya sthālīpākam uttarata udvāsayati //
VārGS, 4, 2.0 agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇato 'gner brahmāṇam upaveśyottarata udapātraṃ śamīśamakavat //
VārGS, 4, 16.6 ityuttarataḥ //
VārGS, 14, 13.1 uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena /
VārGS, 17, 6.1 dadhimadhumiśrasyāgnaye purastāt yamāya dakṣiṇataḥ somāya paścāt varuṇāyottarataḥ madhye varuṇāryamabhyāṃ brahmaṇe ca /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 10.1 uttarata upacāro vihāraḥ //
VārŚS, 1, 1, 1, 49.1 o śrāvayety adhvaryur astu śrauṣaḍ ity āgnīdhraḥ pratyāśrāvayaty uttaratas tiṣṭhan sphyaṃ cedhmasaṃnahanāni codyamya //
VārŚS, 1, 2, 2, 7.1 hute 'gnihotre parisamūhya paristīryottarato gārhapatyasya pātrebhyaḥ saṃstīrya dvaṃdvaṃ sāṃnāyyapātrāṇi prayunakti dohanaṃ nidāne kumbhīṃ śākhāpavitraṃ ca //
VārŚS, 1, 2, 3, 2.1 uttarataḥ praṇītasya vedim uddhanti sphyena sakṛt parācīnam apeto yantv asurā ye pitṛṣada iti //
VārŚS, 1, 2, 4, 2.1 uttarataḥ pṛṣṭhyāyāḥ pātrebhyaḥ saṃstīrya dvaṃdvaṃ pātrāṇi prayuṇakti sphyaṃ kapālāny agnihotrahavaṇīṃ śūrpaṃ kṛṣṇājinaṃ śamyām ulūkhalamusalaṃ dṛṣadupalaṃ khādiraṃ sruvaṃ pālāśīṃ juhūm āśvatthīm upabhṛtaṃ vaikaṅkatīṃ dhruvāṃ śamīmayīr vāratnimātrīḥ //
VārŚS, 1, 2, 4, 10.1 uttarata āhavanīyasya sphyenoddhatya sādayati ko vo yunakti sa vo yunaktu /
VārŚS, 1, 3, 1, 36.1 uttarata āgnīdhras tuṣān vedamūlānīty utkaraṃ parigṛhṇāti //
VārŚS, 1, 3, 2, 4.1 vedim avokṣya brahmann uttaraṃ parigrahīṣyāmīty āmantrya parigṛhṇāti vasavas tveti paścād rudrās tveti dakṣiṇata ādityās tvety uttarataḥ //
VārŚS, 1, 3, 2, 11.1 uttarata āhavanīyasya dakṣiṇam idhmam uttaraṃ barhiḥ //
VārŚS, 1, 3, 2, 29.1 agneṣ ṭe haro mā vinaid ity āhavanīye 'dhiśrityottarataḥ prokṣaṇīnāṃ sphyasya vartman sādayati //
VārŚS, 1, 3, 4, 17.1 uttarataḥ pravarāyāvatiṣṭhate /
VārŚS, 1, 3, 5, 10.1 upahūtāyām iḍāyāṃ dakṣiṇataḥ parītottarataḥ parīteti saṃpreṣyati //
VārŚS, 1, 4, 2, 17.1 upāsyati brahmā dakṣiṇata āsīna uttarato hiraṇyaśakalam //
VārŚS, 1, 5, 2, 48.1 srucaṃ niṣṭapya hastam avadhāyottarato nidadhāti saptaṛṣīn prīṇāti saptaṛṣibhyaḥ svāheti //
VārŚS, 1, 6, 1, 19.0 yat prāg uttarasmāt parigrāhāt tat kṛtvā sāvitreṇābhrim ādāyābhrir asi nārir asīty abhimantryottarata uttaravedyantāt prakramamātre cātvālaṃ parilikhati taptāyanī me 'sīti paryāyair dikṣu śamyāṃ nidhāyānuśamyamabhrathā vyavalikhati //
VārŚS, 1, 6, 2, 16.1 uttarataś cātvālasya śāmitralakṣaṇam uddhanti //
VārŚS, 1, 6, 3, 20.1 trivṛtā yūpaṃ parivyayaty agrato raśanāyās triḥ pariharaṇāya yūpāyāvaśiṣya śeṣaṃ dvaidhaṃ saṃbhujyottarataḥ sūryasthāyā nābhimātre saṃbhogaṃ pratiṣṭhāpya yūpāya parivīyamāṇāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 3, 27.1 uttarato yūpasya pratyañcaṃ paśum avasthāpyāhutī juhoti //
VārŚS, 1, 6, 6, 28.1 uttarato 'vasthāya hṛdayam avadhāya juṣṭaṃ devebhya ity abhighārya vivājinaṃ kṛtvāntarā yūpāhavanīyāv atihṛtya dakṣiṇataḥ pañcahotropasādayati //
VārŚS, 1, 6, 7, 23.1 uttarato dakṣiṇāmukha upaviśya tasmin pratiprasthātopayajati gudakāṇḍam ekādaśadhā sambhindann avadāya vaṣaṭkārānteṣv anuyājānām ekaikaṃ hastena juhoti //
VārŚS, 1, 7, 4, 10.1 uttarato vedyāḥ pātrāṇi prayunakti //
VārŚS, 2, 1, 6, 16.0 ayam agniḥ sahasriṇa iti srucaṃ kārṣmaryamayīṃ ghṛtasya pūrṇāṃ dakṣiṇataḥ sādayati bhuvo yajñasyeti dadhna audumbarīm uttarataḥ //
VārŚS, 2, 1, 7, 4.1 pṛthivi pṛthivyāṃ sīdeti sādayaty uttarataḥ purastāt svayamātṛṇṇāyā yāvaty ulūkhalam //
VārŚS, 2, 1, 7, 17.1 chandasyāḥ pañcottarataḥ //
VārŚS, 2, 1, 7, 19.1 prathamaṃ daśavargaṃ purastād upadadhāty atha dvitīyaṃ paścāt tṛtīyaṃ dakṣiṇataś caturtham uttarato madhye pañcamam //
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
VārŚS, 2, 2, 1, 20.1 agne jātān iti paścāc catuścatvāriṃśī stoma ity uttarato 'gneḥ purīṣam iti madhye //
VārŚS, 2, 2, 1, 21.1 catvāriṃśatam evaś chanda iti prathamaṃ daśavargaṃ purastād upadadhāty atha dvitīyaṃ paścāt tṛtīyaṃ dakṣiṇataś caturtham uttarataḥ //
VārŚS, 2, 2, 1, 30.4 anuṣṭubbhir uttarataḥ //
VārŚS, 2, 2, 1, 31.4 kakubbhir uttarataḥ //
VārŚS, 2, 2, 2, 4.5 evā hy agna iti dvipadā uttarataḥ //
VārŚS, 2, 2, 3, 2.1 nitānas tvā māruto marudbhir uttarataḥ pātu /
VārŚS, 3, 1, 1, 35.0 uttarataḥ purastāt saptadaśasv iṣukṣepeṣv audumbarīṃ kāṣṭhāṃ nighnanti //
VārŚS, 3, 2, 5, 45.1 uttaratas tīrthasya vāśaṃ carma vadhāyopakalpayati //
VārŚS, 3, 2, 7, 79.1 tvaṃ soma pracikita iti tāsāṃ tisṛbhis tisṛbhir ekaiko 'numantrayate purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata āgnīdhraḥ //
VārŚS, 3, 4, 1, 17.1 śataiḥ saha prokṣati purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata udgātābhiṣekyāṇāṃ rājaputrāṇāṃ śataiḥ sahādhvaryū rājñāṃ brahmā sūtagrāmaṇīnāṃ hotā kṣattṛsaṃgṛhītṝṇām udgātā //
VārŚS, 3, 4, 3, 15.1 sauryaṃ śvetam uttarato yāmaṃ kṛṣṇaṃ dakṣiṇataḥ //
VārŚS, 3, 4, 3, 50.1 hotā ca brahmā ca brahmodyaṃ vadato dakṣiṇata āhavanīyasya brahmottarato hotā //
VārŚS, 3, 4, 5, 5.1 pracaraṇakāla uttarata āhavanīyasya vaitase kaṭe 'śvasyāvadyati taijane dakṣiṇato 'nyeṣāṃ paśūnām //
Āpastambadharmasūtra
ĀpDhS, 2, 4, 23.1 yatra bhujyate tat samūhya nirhṛtyāvokṣya taṃ deśam amatrebhyo lepān saṃkṛṣyādbhiḥ saṃsṛjyottarataḥ śucau deśe rudrāya ninayet /
Āpastambagṛhyasūtra
ĀpGS, 2, 3.1 agniṃ pariṣiñcaty adite 'numanyasveti dakṣiṇataḥ prācīnam anumate 'numanyasveti paścād udīcīnaṃ sarasvate 'numanyasvety uttarataḥ prācīnaṃ deva savitaḥ prasuveti samantam //
Āpastambaśrautasūtra
ĀpŚS, 7, 3, 14.4 uttarataḥ prācīm avatān mā vyathitam iti //
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 7, 1.1 agneḥ purīṣam asīty uttarata upayamanīr nyupya manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
ĀpŚS, 7, 21, 2.0 jātavedo vapayā gaccha devān iti vaṣaṭkṛte hutvā pratyākramya devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā vapoddharaṇam abhighārayaty uttaratas tiṣṭhan //
ĀpŚS, 7, 23, 7.0 śūlāt pravṛhya hṛdayaṃ kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayaty uttarataḥ parikramya //
ĀpŚS, 16, 5, 3.0 aditis te bilaṃ gṛhṇātv iti bilaṃ kṛtvā kṛtvāya sā mahīm ukhām ityuttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ taṃ ukhāṃ paridadāmyabhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 17, 13.1 evam uttarata uttaram //
ĀpŚS, 16, 21, 13.1 uttarataḥ paścād vopacāro 'gniḥ //
ĀpŚS, 16, 27, 12.1 yo agnir agner ity uttarato dakṣiṇā bastasya //
ĀpŚS, 16, 28, 4.5 gāyatrī chanda iti pañcottarato dakṣiṇāḥ //
ĀpŚS, 16, 34, 2.2 savyāvṛta uttarataḥ /
ĀpŚS, 16, 34, 5.1 uttarataḥ kṛṣṇo 'śvas tiṣṭhati /
ĀpŚS, 18, 5, 17.4 vājajityāyai tvety uttarata udgātā //
ĀpŚS, 18, 8, 11.1 piṃṣann ānumataṃ paścād uttarataś ca vyavaśātayati //
ĀpŚS, 18, 16, 5.1 naiyagrodhenottarato janyamitram //
ĀpŚS, 18, 17, 6.1 sadhanū rājanyaḥ purastād uttarato vāvasthito bhavati //
ĀpŚS, 18, 18, 9.5 uttarata udgātā //
ĀpŚS, 19, 12, 24.1 uttarata uttamāyām iṣṭakāyām arkaparṇenājākṣīraṃ juhoti //
ĀpŚS, 19, 14, 8.1 sarvatra purastād upakramaḥ pradakṣiṇam uttarato 'pavargaḥ //
ĀpŚS, 19, 14, 10.2 sapta purastāt tisro dakṣiṇataḥ sapta paścāt tisra uttarata ekāṃ madhye //
ĀpŚS, 19, 14, 23.1 uttarataḥ prāñcaṃ ṣaḍḍhotāram //
ĀpŚS, 20, 3, 18.2 dve uttarataḥ //
ĀpŚS, 20, 4, 4.1 śatena kṣattṛsaṃgrahītṛbhiḥ sahodgātottarato dakṣiṇā tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājā sarvam āyur etv iti //
ĀpŚS, 20, 5, 5.0 viśvebhyas tvā devebhya ity uttarato dakṣiṇā //
ĀpŚS, 20, 9, 7.3 traya uttarataḥ /
ĀpŚS, 20, 9, 7.5 traya uttarataḥ /
ĀpŚS, 20, 9, 7.7 traya uttarataḥ //
ĀpŚS, 20, 18, 15.1 śṛtāsu vapāsūttarata upariṣṭād agner vetasaśākhāyām aśvatūparagomṛgāṇāṃ vapāḥ sādayati //
ĀpŚS, 20, 21, 1.1 paśukāla uttarata upariṣṭād agner vaitase kaṭe 'śvaṃ prāñcaṃ yathāṅgaṃ cinoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 9.1 rakṣobhya ityuttarataḥ //
ĀśvGS, 1, 3, 1.1 atha khalu yatra kva ca hoṣyantsyād iṣumātrāvaraṃ sarvataḥ sthaṇḍilam upalipyollikhya ṣaṭ lekhā udagāyatāṃ paścātprāgāyate nānāntayostisro madhye tadabhyukṣyāgniṃ pratiṣṭhāpyānvādhāya parisamuhya paristīrya purastāddakṣiṇataḥ paścād uttarata ityudaksaṃsthaṃ tūṣṇīṃ paryukṣaṇam //
ĀśvGS, 1, 11, 2.0 uttarato 'gneḥ śāmitrasya āyatanaṃ kṛtvā pāyayitvā paśum āplāvya purastāt pratyaṅmukham avasthāpyāgniṃ dūtam iti dvābhyāṃ hutvā sapalāśayārdraśākhayā paścād upaspṛśed amuṣmai tvā juṣṭam upākaromīti //
ĀśvGS, 1, 17, 2.1 uttarato 'gner vrīhiyavamāṣatilānāṃ pṛthak pūrṇaśarāvāṇi nidadhāti //
ĀśvGS, 1, 17, 15.1 evam uttaratas triḥ //
ĀśvGS, 1, 20, 2.0 samanvārabdhe hutvottarato 'gneḥ prāṅmukha ācāryo 'vatiṣṭhate //
ĀśvGS, 1, 24, 18.1 viśve tvā devā ānuṣṭubhena chandasā bhakṣayantv ity uttarataḥ //
ĀśvGS, 2, 5, 2.0 tasyaiva māṃsasya prakalpya dakṣiṇāpravaṇe 'gnim upasamādhāya pariśrityottarataḥ pariśritasya dvāraṃ kṛtvā samūlaṃ barhis trir apasalair avidhūnvan paristīrya havīṃṣyāsādayed odanaṃ kṛsaraṃ pāyasaṃ dadhimanthān madhumanthāṃś ca //
ĀśvGS, 4, 2, 16.0 uttarataḥ patnīm //
ĀśvGS, 4, 6, 10.0 antar mṛtyuṃ dadhatāṃ parvatenety uttarato 'śmānam agneḥ kṛtvā paraṃ mṛtyo anu parehi panthām iti catasṛbhiḥ pratyṛcaṃ hutvā yathāhāny anupūrvaṃ bhavantīty amātyān īkṣeta //
ĀśvGS, 4, 8, 27.0 uttarato 'gner darbhavītāsu kuśasūnāsu vā śoṇitaṃ ninayecchvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 20.2 yoṣā vā āpo vṛṣāgnir mithunam evaitat prajananaṃ kriyata evamiva hi mithunaṃ kᄆptam uttarato hi strī pumāṃsamupaśete //
ŚBM, 1, 2, 4, 11.2 ahamuttarataḥ paryeṣyāmy atha yūyamita upasaṃrotsyatha tānt saṃrudhyaibhiśca lokairabhinidhāsyāmo yad u cemāṃllokānati caturthaṃ tataḥ punarna saṃhāsyanta iti //
ŚBM, 1, 2, 4, 12.1 so 'gniruttarataḥ paryait /
ŚBM, 1, 2, 4, 13.1 sa yo 'sāvagnīd uttarataḥ paryeti /
ŚBM, 1, 2, 5, 6.2 chandobhirabhitaḥ paryagṛhṇan gāyatreṇa tvā chandasā parigṛhṇāmīti dakṣiṇatas traiṣṭubhena tvā chandasā parigṛhṇāmīti paścāj jāgatena tvā chandasā parigṛhṇāmīty uttarataḥ //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 3, 4, 4.2 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agniriḍa īḍita ity agnayo hi tasmād āhāgniriḍa īḍita iti //
ŚBM, 3, 1, 1, 3.2 dviṣantaṃ hāsya tadbhrātṛvyamabhyatiricyate kāmaṃ ha dakṣiṇataḥ syād evamuttarata etaddha tveva samṛddhaṃ devayajanaṃ yasya devayajanamātram paścātpariśiṣyate kṣipre haivainam uttarā devayajyopanamatīti nu devayajanasya //
ŚBM, 3, 8, 2, 19.1 athottaratastiṣṭhanvapām pratapati /
ŚBM, 3, 8, 2, 19.2 atyeṣyanvā eṣo 'gnim bhavati dakṣiṇataḥ parītya śrapayiṣyaṃstasmā evaitannihnute tatho hainameṣo 'tiyantamagnirna hinasti tasmāduttaratastiṣṭhan vapām pratapati //
ŚBM, 4, 6, 6, 1.3 athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti //
ŚBM, 4, 6, 6, 2.2 athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti //
ŚBM, 4, 6, 6, 3.3 athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti //
ŚBM, 4, 6, 6, 4.3 athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti //
ŚBM, 4, 6, 6, 5.6 athābhaye 'nāṣṭra uttarato yajñam upācaran /
ŚBM, 4, 6, 6, 5.8 athābhaye 'nāṣṭra uttarato yajñam upacareyuḥ /
ŚBM, 4, 6, 6, 5.11 athābhaye 'nāṣṭra uttarato yajñam upacareyuḥ /
ŚBM, 4, 6, 6, 5.13 athābhaye 'nāṣṭra uttarato yajñam upacaranti //
ŚBM, 4, 6, 8, 5.3 athetareṣām ardhā dakṣiṇata upaviśanty ardhā uttarataḥ /
ŚBM, 5, 2, 1, 9.2 sa dakṣiṇata udaṅ rohed uttarato vā dakṣiṇā dakṣiṇatas tv evodaṅ rohet tathā hyudag bhavati //
ŚBM, 6, 3, 1, 30.2 uttarata eṣābhrir upaśete vṛṣā vā āhavanīyo yoṣābhrir dakṣiṇato vai vṛṣā yoṣām upaśete 'ratnimātre 'ratnimātrāddhi vṛṣā yoṣām upaśete //
ŚBM, 6, 4, 1, 6.2 yajño vai kṛṣṇājinaṃ yajña evainam etat saṃbharati lomataśchandāṃsi vai lomāni chandaḥsvevainam etat saṃbharati tattūṣṇīmupastṛṇāti yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatir uttaratas tasyopari bandhuḥ prācīnagrīve taddhi devatrā //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 8, 1, 5.1 sa yad ahaḥ prayāsyant syāt tad ahar uttarato 'gneḥ prāg ana upasthāpyāthāsmint samidham ādadhāti /
ŚBM, 6, 8, 1, 12.2 atha yadā vasatyai vimuñceta prāg ana upasthāpyottarata uddhatyāvokṣati /
ŚBM, 10, 2, 1, 11.1 atha sahasram ity ālikhitā uttarata upadadhāti /
ŚBM, 10, 2, 1, 11.2 tad yānīmāni vayasa uttarato vakrāṇi lomāni tāni tat karoti /
ŚBM, 13, 2, 2, 19.0 atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva tadviśā samardhayati vaitasa iṭasūna uttarato'śvasyāvadyanty ānuṣṭubho vā aśva ānuṣṭubhaiṣā dik svāyāmevainaṃ taddiśi dadhāty atha yadvaitasa iṭasūne 'psuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 3, 1, 2.0 uttaraṃ vai tatprajāpaterakṣyaśvayat tasmāduttarato'śvasyāvadyanti dakṣiṇato'nyeṣām paśūnām //
ŚBM, 13, 5, 3, 8.0 nānyeṣām paśūnāṃ tedanyā avadyanti avadyantyaśvasya dakṣiṇato'nyeṣām paśūnāmavadyantyuttarato'śvasya plakṣaśākhāsvanyeṣām paśūnāmavadyanti vetasaśākhāsvaśvasya //
ŚBM, 13, 8, 1, 13.4 yadi citram na syād āpaḥ paścād vottarato vā syuḥ /
ŚBM, 13, 8, 1, 19.6 uttarato varṣīyaḥ /
ŚBM, 13, 8, 2, 5.2 uttarata ity u haika āhuḥ /
ŚBM, 13, 8, 2, 6.4 tad apasalavi paryāhṛtyottarataḥ pratīcīm prathamāṃ sītām kṛṣati vāyuḥ punātv iti savitā punātv iti jaghanārdhena dakṣiṇāgner bhrājaseti dakṣiṇārdhena prācīṃ sūryasya varcasety agreṇodīcīm //
ŚBM, 13, 8, 3, 9.5 tisra uttarataḥ sa uttaraḥ pakṣaḥ /
ŚBM, 13, 8, 3, 10.5 parikṛṣanty u haike dakṣiṇataḥ paścād uttaratas tato 'bhyāhāraṃ kurvanti /
ŚBM, 13, 8, 3, 12.3 tasya kriyamāṇasya tejanīm uttarato dhārayanti /
ŚBM, 13, 8, 3, 12.5 prajām eva tad uttarato dhārayanti /
ŚBM, 13, 8, 4, 1.5 śamīmayam uttarataḥ śaṃ me 'sad iti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 7, 7.1 tasyai dakṣiṇata upariṣṭād ūrdhvām ekāṃ madhya ekām uttarata ekāṃ //
ŚāṅkhGS, 1, 8, 8.1 uttarataḥ praṇītāḥ praṇīya ko vaḥ praṇayatīti //
ŚāṅkhGS, 1, 9, 6.1 dakṣiṇapaścārdhād agner ārabhyāvicchinnam uttarato juhoti yasyeme himavanta iti //
ŚāṅkhGS, 1, 13, 10.0 aśmānaṃ cottarata upasthāpya //
ŚāṅkhGS, 1, 28, 7.0 ānaḍuhaṃ ca gomayaṃ kuśabhittaṃ ca keśapratigrahaṇāyādarśaṃ navanītaṃ lohakṣuraṃ cottarata upasthāpya //
ŚāṅkhGS, 1, 28, 17.0 evaṃ dvir uttarataḥ //
ŚāṅkhGS, 2, 7, 2.0 agner uttarata upaviśataḥ //
ŚāṅkhGS, 2, 14, 17.0 avijñātābhyo devatābhya uttarato dhanapataye ca //
ŚāṅkhGS, 3, 2, 6.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu pākavatsety uttarataḥ //
ŚāṅkhGS, 3, 2, 7.0 evaṃ dvayordvayor dakṣiṇataḥ paścād uttarataś ca //
ŚāṅkhGS, 4, 17, 5.0 mahāvyāhṛtīḥ sāvitrīṃ coddrutyāpa naḥ śośucad agham ity etena sūktena tasmin nimajjya nimajjya pradakṣiṇaṃ śaraṇyebhyaḥ pāpmānam apahatyottarato ninayet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 8, 1.0 atha yadi mahajjigamiṣet trirātraṃ dīkṣitvāmāvāsyāyāṃ sarvauṣadhasya manthaṃ dadhimadhubhyām upamanthyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse manthaṃ kṛtvā hutvā homān manthe saṃpātaṃ ānayet //
ŚāṅkhĀ, 12, 8, 2.0 bhūtikāmaḥ puṣpeṇa trirātropoṣito jīvato hastino dantān mātrām uddhṛtyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse maṇiṃ kṛtvā hutvā homān maṇau saṃpātam ānayet //
Ṛgvedakhilāni
ṚVKh, 2, 2, 1.1 bhadraṃ vada dakṣiṇato bhadram uttarato vada /
ṚVKh, 2, 2, 4.2 abhayaṃ satataṃ paścād bhadram uttarato gṛhe //
ṚVKh, 4, 5, 24.2 abhayaṃ satataṃ paścād bhadram uttarato gṛhe //
Mahābhārata
MBh, 6, 9, 15.1 kṣīrodasya samudrasya tathaivottarataḥ prabhuḥ /
MBh, 6, 20, 13.2 śakaiḥ kirātair yavanaiḥ pahlavaiśca sārdhaṃ camūm uttarato 'bhipāti //
MBh, 12, 322, 8.1 kṣīrodadher uttarato hi dvīpaḥ śvetaḥ sa nāmnā prathito viśālaḥ /
MBh, 12, 323, 23.2 kṣīrodadher uttarataḥ śvetadvīpo mahāprabhaḥ //
MBh, 13, 19, 21.1 tatra kūpo mahān pārśve devasyottaratastathā /
MBh, 13, 22, 15.2 tasya cottarato deśe dṛṣṭaṃ tad daivataṃ mahat //
MBh, 14, 72, 21.2 sasārottarataḥ pūrvaṃ tannibodha mahīpate //
Śira'upaniṣad
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
Liṅgapurāṇa
LiPur, 2, 18, 12.1 śiraścottarataścaiva pādau dakṣiṇatastathā /
LiPur, 2, 18, 12.2 yo vai cottarataḥ sākṣātsa oṅkāraḥ sanātanaḥ //
LiPur, 2, 19, 14.2 ravimuttarato 'paśyanpūrvavaccaturānanam //
Matsyapurāṇa
MPur, 12, 27.1 meroruttarataste tu jātāḥ pārthivasattamāḥ /
MPur, 17, 27.1 pitṛpātre nidhāyātha nyubjamuttarato nyaset /
MPur, 58, 37.1 atharvaṇaścottarataḥ śāntikaṃ pauṣṭikaṃ tathā /
MPur, 79, 7.2 pūṣṇa ityuttarataḥ pūjyamānandāyetyataḥ param //
MPur, 83, 17.2 vāsāṃsi paścādatha karburāṇi raktāni caivottarato ghanālī //
MPur, 113, 16.1 pārśvamuttaratastasya raktavarṇaṃ svabhāvataḥ /
MPur, 121, 1.2 tasyāśramasyottaratas tripurāriniṣevitaḥ /
MPur, 124, 48.1 kṣīrodasya samudrasyottarato'pi diśaṃ caran /
Sūryasiddhānta
SūrSiddh, 2, 6.1 dakṣiṇottarato 'py evaṃ pāto rāhuḥ svaraṃhasā /
Viṣṇupurāṇa
ViPur, 2, 8, 20.2 sarveṣāṃ dvīpavarṣāṇāṃ meruruttarato yataḥ //
Garuḍapurāṇa
GarPur, 1, 11, 23.2 śriyaṃ dakṣiṇato nyasya lakṣmīmuttaratastathā //
GarPur, 1, 83, 48.1 vaitaraṇyāś cottaratas tṛtīyākhyo jalāśayaḥ /
GarPur, 1, 83, 49.1 krauñcapādāduttarato niścirākhyo jalāśayaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 656.4 tathottarata ūrṇāvikrayaḥ sīdhupānam ubhayato'dadbhir vyavahāraḥ āyudhīyakaṃ samudrayānam iti /
Rasārṇava
RArṇ, 12, 261.2 tasmāduttarato devi kampākhyaṃ nagaraṃ param //
Tantrāloka
TĀ, 2, 42.1 sthaṇḍilāduttaraṃ tūraṃ tūrāduttarataḥ paṭaḥ /
TĀ, 8, 71.1 pūrvapaścimataḥ savyottarataśca kramādime /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 13, 1.0 paścāduttarata iti koṇābhiprāyam //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 13-14, 1.0 paścād uttarato 'gner vaśāṃ nītvā tata ekaṃ darbhaṃ sam asyai iti mantreṇa bhūmau kṛtvā tata upari vaśāṃ pātayati pratyakśīrṣīm udakpādīṃ nividhyati //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 214.0 uttaratas tiṣṭhati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 176, 19.3 mama cottarataḥ kṛtvā khātaṃ devamayaṃ śubham //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 12.0 uttarata upācāraḥ //
ŚāṅkhŚS, 2, 9, 10.0 hutayor uttarataḥ pratīcīṃ sāyaṃ dvir upamārṣṭi //
ŚāṅkhŚS, 2, 12, 5.0 somānaṃ svaraṇam iti tṛcenottarato 'nvāhāryapacanam //
ŚāṅkhŚS, 4, 17, 6.0 tasyā uttarataḥ paśum upasthāpya //
ŚāṅkhŚS, 4, 18, 9.0 uttarato 'vadānāni //
ŚāṅkhŚS, 5, 14, 19.0 dakṣiṇe havirdhāne rājani sanna uttarato dakṣiṇā tiṣṭhan śyeno na yoniṃ gaṇānāṃ tvā astabhnāddyām //