Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 19, 17.7 ālokayantyāvakṣobhyaṃ samudraṃ nidhim ambhasām /
MBh, 3, 146, 27.2 srastāṃśukam ivākṣobhyair nimnagāniḥsṛtair jalaiḥ //
MBh, 3, 146, 53.2 vījyamānam ivākṣobhyaṃ tīrāntaravisarpibhiḥ //
MBh, 4, 64, 14.2 yaḥ samudra ivākṣobhyaḥ kālāgnir iva duḥsahaḥ /
MBh, 5, 33, 26.2 gāṅgo hrada ivākṣobhyo yaḥ sa paṇḍita ucyate //
MBh, 5, 103, 18.3 akṣobhyaṃ kṣobhayaṃstārkṣyam uvāca rathacakrabhṛt //
MBh, 5, 194, 4.2 senāsāgaram akṣobhyam api devair mahāhave //
MBh, 6, 14, 12.1 yaḥ sa śakra ivākṣobhyo varṣan bāṇān sahasraśaḥ /
MBh, 6, 21, 4.1 akṣobhyo 'yam abhedyaśca bhīṣmeṇāmitrakarśinā /
MBh, 6, 59, 5.2 senāsāgaram akṣobhyaṃ veleva samavārayat //
MBh, 7, 64, 15.1 śūlapāṇir ivākṣobhyo varuṇaḥ pāśavān iva /
MBh, 7, 74, 53.1 rathasāgaram akṣobhyaṃ mātaṅgāṅgaśilācitam /
MBh, 7, 92, 41.1 sahasrabāhoḥ sadṛśam akṣobhyam iva sāgaram /
MBh, 7, 166, 12.2 mahodadhir ivākṣobhyo rāmo dāśarathir yathā //
MBh, 12, 213, 13.2 mahāhrada ivākṣobhya prajñātṛptaḥ prasīdati //
MBh, 12, 219, 2.1 śriyā vihīnam āsīnam akṣobhyam iva sāgaram /
MBh, 12, 228, 22.1 prajāpatir ivākṣobhyaḥ śarīrāt sṛjati prajāḥ /