Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Sātvatatantra

Mahābhārata
MBh, 1, 19, 17.7 ālokayantyāvakṣobhyaṃ samudraṃ nidhim ambhasām /
MBh, 3, 146, 27.2 srastāṃśukam ivākṣobhyair nimnagāniḥsṛtair jalaiḥ //
MBh, 3, 146, 53.2 vījyamānam ivākṣobhyaṃ tīrāntaravisarpibhiḥ //
MBh, 4, 64, 14.2 yaḥ samudra ivākṣobhyaḥ kālāgnir iva duḥsahaḥ /
MBh, 5, 33, 26.2 gāṅgo hrada ivākṣobhyo yaḥ sa paṇḍita ucyate //
MBh, 5, 103, 18.3 akṣobhyaṃ kṣobhayaṃstārkṣyam uvāca rathacakrabhṛt //
MBh, 5, 194, 4.2 senāsāgaram akṣobhyam api devair mahāhave //
MBh, 6, 14, 12.1 yaḥ sa śakra ivākṣobhyo varṣan bāṇān sahasraśaḥ /
MBh, 6, 21, 4.1 akṣobhyo 'yam abhedyaśca bhīṣmeṇāmitrakarśinā /
MBh, 6, 59, 5.2 senāsāgaram akṣobhyaṃ veleva samavārayat //
MBh, 7, 64, 15.1 śūlapāṇir ivākṣobhyo varuṇaḥ pāśavān iva /
MBh, 7, 74, 53.1 rathasāgaram akṣobhyaṃ mātaṅgāṅgaśilācitam /
MBh, 7, 92, 41.1 sahasrabāhoḥ sadṛśam akṣobhyam iva sāgaram /
MBh, 7, 166, 12.2 mahodadhir ivākṣobhyo rāmo dāśarathir yathā //
MBh, 12, 213, 13.2 mahāhrada ivākṣobhya prajñātṛptaḥ prasīdati //
MBh, 12, 219, 2.1 śriyā vihīnam āsīnam akṣobhyam iva sāgaram /
MBh, 12, 228, 22.1 prajāpatir ivākṣobhyaḥ śarīrāt sṛjati prajāḥ /
Rāmāyaṇa
Rām, Ay, 16, 6.1 ūrmimālinam akṣobhyaṃ kṣubhyantam iva sāgaram /
Rām, Ay, 37, 22.1 mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam /
Rām, Ay, 71, 13.2 varadānamayo 'kṣobhyo 'majjayac chokasāgaraḥ //
Rām, Ār, 30, 11.1 akṣobhyāṇāṃ samudrāṇāṃ kṣobhaṇaṃ kṣiprakāriṇam /
Rām, Ār, 45, 29.2 mahodadhim ivākṣobhyam ahaṃ rāmam anuvratā //
Rām, Ki, 41, 8.3 timinakrāyutajalam akṣobhyam atha vānarāḥ //
Rām, Su, 34, 33.2 viṣṭambhayitvā bāṇaughair akṣobhyaṃ varuṇālayam /
Rām, Su, 36, 35.2 apārapāram akṣobhyaṃ gāmbhīryāt sāgaropamam /
Rām, Yu, 13, 11.2 kathaṃ sāgaram akṣobhyaṃ tarāma varuṇālayam //
Rām, Yu, 14, 12.2 adyākṣobhyam api kruddhaḥ kṣobhayiṣyāmi sāgaram //
Rām, Yu, 21, 1.1 tatastam akṣobhyabalaṃ laṅkādhipataye carāḥ /
Rām, Yu, 22, 1.1 tatastam akṣobhyabalaṃ laṅkāyāṃ nṛpateścaraḥ /
Rām, Yu, 38, 15.2 tīrtvā sāgaram akṣobhyaṃ bhrātarau goṣpade hatau //
Rām, Yu, 47, 12.2 sainyaṃ nagendropamanāgajuṣṭaṃ kasyedam akṣobhyam abhīrujuṣṭam //
Rām, Yu, 111, 11.1 paśya sāgaram akṣobhyaṃ vaidehi varuṇālayam /
Rām, Utt, 6, 35.1 devasāgaram akṣobhyaṃ śastraughaiḥ pravigāhya ca /
Rām, Utt, 68, 5.2 arajaskaṃ tathākṣobhyaṃ śrīmatpakṣigaṇāyutam //
Liṅgapurāṇa
LiPur, 1, 21, 25.1 balābalasamūhāya akṣobhyakṣobhaṇāya ca /
LiPur, 1, 21, 39.2 suvīrāya sughorāya akṣobhyakṣobhaṇāya ca //
Matsyapurāṇa
MPur, 154, 77.2 kṣāntirmunīnāmakṣobhyā dayā niyamināmiti //
MPur, 162, 24.1 kālamudgaramakṣobhyaṃ tapanaṃ ca mahābalam /
MPur, 168, 5.2 sa labdhvāntaramakṣobhyo vyavardhata samīraṇaḥ //
Viṣṇusmṛti
ViSmṛ, 1, 42.1 pītavāsasamakṣobhyaṃ sarvaratnavibhūṣitam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 60.2 mahāhrada ivākṣobhyo gatakleśaḥ suśobhate //
Bhāgavatapurāṇa
BhāgPur, 11, 8, 5.2 anantapāro hy akṣobhyaḥ stimitoda ivārṇavaḥ //
Bhāratamañjarī
BhāMañj, 6, 53.2 sa mahābdhirivākṣobhyaḥ sthitiṃ brāhmīṃ prapadyate //
Sātvatatantra
SātT, 3, 20.2 akṣobhyatvaṃ svatantratvaṃ nairapekṣyaṃ svasauṣṭhavam //