Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa

Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 9.0 athaiṣa āgnīdhra idhmasaṃnahanāni sphya upasaṃgṛhya paridhīn saṃmārṣṭi trir madhyamaṃ trir dakṣiṇārdhyaṃ trir uttarārdhyaṃ trir āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sariṣyantaṃ vājaṃ jeṣyantaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 8.1 sthaviṣṭho madhyamo 'ṇīyān drāghīyān dakṣiṇārdhyo 'ṇiṣṭho hrasiṣṭha uttarārdhyaḥ //
Pañcaviṃśabrāhmaṇa
PB, 9, 9, 9.0 prajāpataye svāhety abhakṣaṇīyasya juhuyād uttarārdhyapūrvārdhya uparavaḥ //
Taittirīyasaṃhitā
TS, 6, 6, 4, 13.0 yaṃ kāmayeta pramāyukaḥ syād iti gartamitaṃ tasya minuyād uttarārdhyaṃ varṣiṣṭham atha hrasīyāṃsam //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 31.1 sthaviṣṭho madhyamo varṣīyān aṇīyān dakṣiṇārdhyo hrasiṣṭho 'ṇiṣṭha uttarārdhyaḥ //
VārŚS, 1, 3, 6, 20.1 upakarṣaty uttarārdhyam //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 2, 6.2 dakṣiṇamevāgre 'gniṣṭhāducchrayed athottaram atha dakṣiṇam uttarārdhyamuttamaṃ tatho hāsyodageva karmānusaṃtiṣṭhata iti //
ŚBM, 3, 7, 2, 7.2 atha hrasīyānatha hrasīyānuttarārdhyo hrasiṣṭhas tathodīcī bhavati //