Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Harivaṃśa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 117.2 akṣauhiṇīḥ sapta yudhiṣṭhirasya tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 160.2 dvyūnā viṃśatir āhatākṣauhiṇīnāṃ tasmin saṃgrāme vigrahe kṣatriyāṇām /
MBh, 1, 2, 10.2 aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā /
MBh, 1, 2, 13.2 akṣauhiṇya iti proktaṃ yat tvayā sūtanandana /
MBh, 1, 2, 14.1 akṣauhiṇyāḥ parīmāṇaṃ rathāśvanaradantinām /
MBh, 1, 2, 18.2 anīkinīṃ daśaguṇāṃ prāhur akṣauhiṇīṃ budhāḥ //
MBh, 1, 2, 19.1 akṣauhiṇyāḥ prasaṃkhyānaṃ rathānāṃ dvijasattamāḥ /
MBh, 1, 2, 23.1 etām akṣauhiṇīṃ prāhuḥ saṃkhyātattvavido janāḥ /
MBh, 1, 2, 24.2 akṣauhiṇyo dvijaśreṣṭhāḥ piṇḍenāṣṭādaśaiva tāḥ //
MBh, 1, 2, 138.2 akṣauhiṇīṃ vā sainyasya kasya vā kiṃ dadāmyaham //
MBh, 1, 2, 163.2 akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ /
MBh, 1, 2, 234.2 aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā /
MBh, 1, 89, 33.3 akṣauhiṇībhir daśabhiḥ sa enaṃ samare 'jayat //
MBh, 2, 16, 12.1 akṣauhiṇīnāṃ tisṛṇām āsīt samaradarpitaḥ /
MBh, 3, 50, 3.2 akṣapriyaḥ satyavādī mahān akṣauhiṇīpatiḥ //
MBh, 4, 63, 13.1 evaṃ sa rājā matsyānāṃ virāṭo 'kṣauhiṇīpatiḥ /
MBh, 4, 67, 16.2 akṣauhiṇībhyāṃ sahitāv āgatau pṛthivīpate //
MBh, 4, 67, 17.1 akṣauhiṇyā ca tejasvī yajñaseno mahābalaḥ /
MBh, 4, 67, 18.2 samastākṣauhiṇīpālā yajvāno bhūridakṣiṇāḥ /
MBh, 5, 7, 29.2 kṛtavarmā dadau tasya senām akṣauhiṇīṃ tadā //
MBh, 5, 19, 6.1 akṣauhiṇī hi senā sā tadā yaudhiṣṭhiraṃ balam /
MBh, 5, 19, 7.1 tathaivākṣauhiṇīṃ gṛhya cedīnām ṛṣabho balī /
MBh, 5, 19, 8.2 akṣauhiṇyaiva sainyasya dharmarājam upāgamat //
MBh, 5, 19, 13.2 akṣauhiṇyastu saptaiva vividhadhvajasaṃkulāḥ /
MBh, 5, 19, 14.2 bhagadatto mahīpālaḥ senām akṣauhiṇīṃ dadau //
MBh, 5, 19, 16.2 duryodhanam upāyātāvakṣauhiṇyā pṛthak pṛthak //
MBh, 5, 19, 17.2 akṣauhiṇyaiva senāyā duryodhanam upāgamat //
MBh, 5, 19, 20.1 teṣām akṣauhiṇī senā bahulā vibabhau tadā /
MBh, 5, 19, 21.2 upājagāma kauravyam akṣauhiṇyā viśāṃ pate //
MBh, 5, 19, 24.2 pṛthag akṣauhiṇībhyāṃ tāvabhiyātau suyodhanam //
MBh, 5, 19, 25.2 saṃharṣayantaḥ kauravyam akṣauhiṇyā samādravan //
MBh, 5, 20, 16.1 akṣauhiṇyo hi saptaiva dharmaputrasya saṃgatāḥ /
MBh, 5, 20, 17.1 apare puruṣavyāghrāḥ sahasrākṣauhiṇīsamāḥ /
MBh, 5, 54, 62.1 akṣauhiṇyo hi me rājan daśaikā ca samāhṛtāḥ /
MBh, 5, 55, 1.2 akṣauhiṇīḥ sapta labdhvā rājabhiḥ saha saṃjaya /
MBh, 5, 56, 3.1 pṛthag akṣauhiṇībhyāṃ tau pāṇḍavān abhisaṃśritau /
MBh, 5, 56, 4.1 akṣauhiṇyātha pāñcālyo daśabhistanayair vṛtaḥ /
MBh, 5, 56, 7.2 akṣauhiṇyaiva sainyasya vṛtaḥ pārthaṃ samāśritaḥ //
MBh, 5, 56, 8.2 pṛthak pṛthag anuprāptau pṛthag akṣauhiṇīvṛtau //
MBh, 5, 56, 9.2 akṣauhiṇīparivṛtāḥ pāṇḍavān abhisaṃśritāḥ //
MBh, 5, 60, 15.1 akṣauhiṇībhir yān deśān yāmi kāryeṇa kenacit /
MBh, 5, 78, 9.2 akṣauhiṇyo hi saptemāstvatprasādājjanārdana //
MBh, 5, 148, 5.1 akṣauhiṇyo daśaikā ca pārthivānāṃ samāgatāḥ /
MBh, 5, 149, 3.2 akṣauhiṇyastu saptaitāḥ sametā vijayāya vai //
MBh, 5, 149, 45.2 akṣauhiṇīpatīṃścānyānnarendrān dṛḍhavikramān //
MBh, 5, 152, 22.2 akṣauhiṇīti paryāyair niruktātha varūthinī /
MBh, 5, 152, 23.1 akṣauhiṇyo daśaikā ca saṃkhyātāḥ sapta caiva ha /
MBh, 5, 152, 23.2 akṣauhiṇyastu saptaiva pāṇḍavānām abhūd balam /
MBh, 5, 152, 23.3 akṣauhiṇyo daśaikā ca kauravāṇām abhūd balam //
MBh, 5, 152, 27.1 pṛthag akṣauhiṇīnāṃ ca praṇetṝnnarasattamān /
MBh, 5, 155, 17.2 akṣauhiṇyā mahāvīryaḥ pāṇḍavān samupāgamat //
MBh, 5, 167, 13.1 pṛthag akṣauhiṇībhyāṃ tāvubhau saṃyati dāruṇau /
MBh, 6, 16, 35.2 akṣauhiṇīnāṃ patayo yajvāno bhūridakṣiṇāḥ //
MBh, 6, 18, 18.1 akṣauhiṇyo daśaikā ca tava putrasya bhārata /
MBh, 6, 19, 1.2 akṣauhiṇyo daśaikāṃ ca vyūḍhāṃ dṛṣṭvā yudhiṣṭhiraḥ /
MBh, 6, 19, 19.1 samudyojya tataḥ paścād rājāpyakṣauhiṇīvṛtaḥ /
MBh, 6, 19, 25.1 akṣauhiṇyā ca pāñcālyo yajñaseno mahāmanāḥ /
MBh, 6, 65, 10.1 akṣauhiṇyā samagrā yā vāmapakṣo 'bhavat tadā /
MBh, 6, 65, 11.1 dakṣiṇaścābhavat pakṣaḥ kaikeyo 'kṣauhiṇīpatiḥ /
MBh, 6, 91, 5.1 ekādaśa samākhyātā akṣauhiṇyaśca yā mama /
MBh, 7, 5, 28.1 akṣauhiṇyo daśaikā ca vaśagāḥ santu te 'nagha /
MBh, 7, 7, 31.1 akṣauhiṇīm abhyadhikāṃ śūrāṇām anivartinām /
MBh, 7, 10, 7.1 sunāmā nāma vikrāntaḥ samagrākṣauhiṇīpatiḥ /
MBh, 7, 10, 12.2 pareṇa ghātayāmāsa pṛthag akṣauhiṇīpatim //
MBh, 7, 19, 9.2 akṣauhiṇyā vṛtā vīrā dakṣiṇaṃ pakṣam āśritāḥ //
MBh, 7, 52, 19.1 akṣauhiṇyo daśaikā ca madīyāstava rakṣaṇe /
MBh, 7, 56, 20.1 akṣauhiṇyo hi tāḥ sarvā rakṣiṣyanti jayadratham /
MBh, 7, 57, 12.1 daśa caikā ca tāḥ kṛṣṇa akṣauhiṇyaḥ sudurjayāḥ /
MBh, 7, 87, 44.1 akṣauhiṇyaśca saṃrabdhā dhārtarāṣṭrasya bhārata /
MBh, 7, 101, 74.1 evam uktvā mahārāja drupado 'kṣauhiṇīpatiḥ /
MBh, 7, 125, 12.2 akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ //
MBh, 7, 131, 29.2 rakṣasāṃ ghorarūpāṇām akṣauhiṇyā samāvṛtaḥ //
MBh, 7, 131, 98.1 sa dagdhvākṣauhiṇīṃ bāṇair nairṛtān ruruce bhṛśam /
MBh, 7, 131, 114.2 akṣauhiṇīṃ rākṣasānāṃ śitair bāṇair aśātayat //
MBh, 7, 172, 30.1 kṛtsnā hyakṣauhiṇī rājan savyasācī ca pāṇḍavaḥ /
MBh, 7, 172, 34.1 tatrādbhutam apaśyāma kṛtsnām akṣauhiṇīṃ hatām /
MBh, 7, 172, 48.2 tad idaṃ kevalaṃ hatvā yuktām akṣauhiṇīṃ jvalat //
MBh, 8, 4, 12.1 akṣauhiṇīr daśaikāṃ ca nirjitya niśitaiḥ śaraiḥ /
MBh, 8, 43, 75.1 akṣauhiṇyas tathā tisro dhārtarāṣṭrasya saṃhatāḥ /
MBh, 8, 51, 14.2 akṣauhiṇīpatīn ugrān saṃrabdhān yuddhadurmadān //
MBh, 9, 1, 35.2 akṣauhiṇīnāṃ sarvāsāṃ sametānāṃ janeśvara /
MBh, 9, 23, 30.1 akṣauhiṇīpatīn dṛṣṭvā bhīmasenena pātitān /
MBh, 9, 28, 14.1 akṣauhiṇyaḥ sametāstu tava putrasya bhārata /
MBh, 11, 1, 6.2 akṣauhiṇyo hatāścāṣṭau daśa caiva viśāṃ pate /
MBh, 11, 17, 16.1 akṣauhiṇīr mahābāhur daśa caikāṃ ca keśava /
MBh, 12, 151, 32.1 akṣauhiṇyo daśaikā ca sapta caiva mahādyute /
MBh, 14, 59, 14.1 akṣauhiṇībhiḥ śiṣṭābhir navabhir dvijasattamaḥ /
MBh, 14, 59, 19.2 akṣauhiṇībhiḥ śiṣṭābhir vṛtaḥ pañcabhir āhave //
MBh, 14, 59, 22.2 akṣauhiṇībhistisṛbhir madreśaṃ paryavārayan //
MBh, 14, 59, 23.2 akṣauhiṇyā nirutsāhāḥ śiṣṭayā paryavārayan //
MBh, 15, 16, 3.1 akṣauhiṇyo mahārāja daśāṣṭau ca samāgatāḥ /
Rāmāyaṇa
Rām, Bā, 19, 3.1 iyam akṣauhiṇī pūrṇā yasyāhaṃ patir īśvaraḥ /
Rām, Bā, 50, 21.2 akṣauhiṇīparivṛtaḥ paricakrāma medinīm //
Rām, Bā, 53, 12.1 iyam akṣauhiṇīpūrṇā savājirathasaṃkulā /
Rām, Su, 34, 23.1 kaccid akṣauhiṇīṃ bhīmāṃ bharato bhrātṛvatsalaḥ /
Rām, Yu, 31, 83.1 teṣām akṣauhiṇiśataṃ samavekṣya vanaukasām /
Rām, Utt, 25, 33.1 akṣauhiṇīsahasrāṇi catvāryugrāṇi rakṣasām /
Rām, Utt, 38, 2.1 akṣauhiṇīsahasraiste samavetāstvanekaśaḥ /
Agnipurāṇa
AgniPur, 13, 26.1 saptākṣauhiṇīśa āsīddharmarājo raṇāya saḥ /
AgniPur, 13, 27.1 ekādaśākṣauhiṇīśaṃ nṛpaṃ duryodhanaṃ tadā /
AgniPur, 14, 21.1 akṣauhiṇīpramāṇaṃ tu aśvatthāmā mahābalaḥ /
Amarakośa
AKośa, 2, 548.1 anīkinī daśānīkinyakṣauhiṇyatha saṃpadi /
Harivaṃśa
HV, 25, 14.1 akṣauhiṇyā tu sainyasya mathurām abhyayāt tadā /
Viṣṇupurāṇa
ViPur, 5, 1, 26.1 akṣauhiṇyo 'tra bahulā divyamūrtidharāḥ surāḥ /
ViPur, 5, 22, 3.2 akṣauhiṇībhiḥ sainyasya trayoviṃśatibhirvṛtaḥ //
ViPur, 5, 37, 2.2 avatārayāmāsa hariḥ samastākṣauhiṇīvadhāt //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 48.2 pārakyasyaiva dehasya bahvyo me 'kṣauhiṇīrhatāḥ //
BhāgPur, 1, 11, 35.1 evaṃ nṛpāṇāṃ kṣitibhārajanmanām akṣauhiṇībhiḥ parivṛttatejasām /
BhāgPur, 1, 16, 36.1 yo vai mamātibharam āsuravaṃśarājñāmakṣauhiṇīśatam apānudadātmatantraḥ /
Bhāratamañjarī
BhāMañj, 1, 20.3 akṣauhiṇyo daśāṣṭau ca tatraiva nidhanaṃ gatāḥ //
BhāMañj, 1, 22.2 anīkinīṃ daśaguṇāmāhurakṣauhiṇīṃ budhāḥ //
BhāMañj, 5, 54.1 akṣauhiṇī ca vṛṣṇīnāmayoddhā cāsmi bhūpate /
BhāMañj, 5, 54.2 dve bhāge vidite tulye gṛhāṇākṣauhiṇīmataḥ //
BhāMañj, 5, 242.1 akṣauhiṇyaḥ sapta teṣāmekādaśa mama sthitāḥ /
BhāMañj, 5, 243.1 lakṣāṇyakṣauhiṇīnāṃ vā dīptānāṃ śastracetasām /
BhāMañj, 5, 526.1 sa daśaikādhikāḥ śrīmānkarṣannakṣauhiṇīrbabhau /
BhāMañj, 5, 543.1 akṣauhiṇyā vṛtaḥ śrīmānvijitākhilabhūmipaḥ /
BhāMañj, 7, 547.1 akṣauhiṇīḥ sapta hatvā hataḥ pārthena saindhavaḥ /
BhāMañj, 7, 577.1 akṣauhiṇīṃ rākṣasānāṃ haiḍambavaśavartinām /
BhāMañj, 7, 788.1 astreṇākṣauhiṇīṃ dagdhāṃ vahnivyāpto dhanaṃjayaḥ /
BhāMañj, 9, 69.1 akṣauhiṇīparivṛto 'tha visṛjya gehaṃ rātrau yuyutsumakhilaiḥ saha rājadāraiḥ /
BhāMañj, 10, 85.1 akṣauhiṇīpatinareśvaramauliratnaraśmicchaṭāpaṭalapāṭalapādapīṭhe /
BhāMañj, 11, 59.1 evamakṣauhiṇīṃ hatvā vasāraktānulepanaḥ /
Garuḍapurāṇa
GarPur, 1, 145, 23.2 akṣauhiṇībhirdivyābhiḥ saptabhiḥ parivāritāḥ //
Dhanurveda
DhanV, 1, 196.1 khadvayaṃ surarddhīndunetrair akṣauhiṇī matā /
DhanV, 1, 196.2 akṣauhiṇī pradiṣṭā ca rathāṇāṃ varmadhāriṇām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 37.2 narāṇāmatiśūrāṇām akṣauhiṇyā samanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 6.1 māhiṣmatyāḥ patiḥ śrīmānrājā hyakṣauhiṇīpatiḥ /