Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Kaṭhāraṇyaka

Atharvaveda (Paippalāda)
AVP, 1, 36, 2.0 yā adharād ācaranty uttarād vā sadānvāḥ //
AVP, 1, 36, 4.1 yā uttarād ācaranty adharād vā sadānvāḥ /
AVP, 1, 52, 4.1 ye uttarād āsyandete gāvau svaṛṣabhe iva /
AVP, 1, 71, 2.2 vāyur enā dakṣiṇataḥ pūṣottarād upā nudāt //
Atharvaveda (Śaunaka)
AVŚ, 6, 40, 3.1 anamitraṃ no adharād anamitraṃ na uttarāt /
AVŚ, 8, 3, 20.1 paścāt purastād adharād utottarāt kaviḥ kāvyena pari pāhy agne /
AVŚ, 8, 5, 17.1 asapatnaṃ no adharād asapatnaṃ na uttarāt /
AVŚ, 10, 9, 8.1 vasavas tvā dakṣiṇata uttarān marutas tvā /
AVŚ, 11, 2, 4.1 purastāt te namaḥ kṛṇma uttarād adharād uta /
AVŚ, 12, 1, 32.1 mā naḥ paścān mā purastān nudiṣṭhā mottarād adharād uta /
AVŚ, 12, 3, 24.2 varuṇas tvā dṛṃhāddharuṇe pratīcyā uttarāt tvā somaḥ saṃdadātai //
AVŚ, 18, 4, 11.1 śam agne paścāt tapa śaṃ purastāc cham uttarāc cham adharāt tapainam /
Kāṭhakasaṃhitā
KS, 6, 4, 28.0 uttarād upasādayet //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 1.25 viśvakarmā tvādityair uttarāt pātu /
MS, 2, 7, 19, 31.0 idam uttarāt svaḥ //
MS, 2, 8, 10, 25.0 ayam uttarāt saṃyadvasuḥ //
Taittirīyasaṃhitā
TS, 4, 4, 3, 2.2 ayam uttarāt saṃyadvasus tasya senajic ca suṣeṇaś ca senānigrāmaṇyau viśvācī ca ghṛtācī cāpsarasāv āpo hetir vātaḥ prahetiḥ /
TS, 5, 2, 10, 36.1 idam uttarāt suvar ity uttarataḥ //
TS, 5, 5, 7, 22.0 yat te rudrottarād dhanus tad vāto anuvātu te //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 57.1 idaṃ uttarāt svaḥ /
Ṛgveda
ṚV, 8, 61, 16.1 tvaṃ naḥ paścād adharād uttarāt pura indra ni pāhi viśvataḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 30.0 udīcīṃ caiva śaradaṃ cottarāt praviśanty apradāhāya //
KaṭhĀ, 2, 4, 13.0 āśrutir uttarān mitrāvaruṇayor ādhipatya iti mitrāvaruṇā evottarād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 13.0 āśrutir uttarān mitrāvaruṇayor ādhipatya iti mitrāvaruṇā evottarād antardadhāty apradāhāya //