Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Kaṭhāraṇyaka

Atharvaveda (Paippalāda)
AVP, 1, 36, 2.0 yā adharād ācaranty uttarād vā sadānvāḥ //
AVP, 1, 36, 4.1 yā uttarād ācaranty adharād vā sadānvāḥ /
AVP, 1, 52, 4.1 ye uttarād āsyandete gāvau svaṛṣabhe iva /
AVP, 1, 71, 2.2 vāyur enā dakṣiṇataḥ pūṣottarād upā nudāt //
Atharvaveda (Śaunaka)
AVŚ, 6, 40, 3.1 anamitraṃ no adharād anamitraṃ na uttarāt /
AVŚ, 8, 3, 20.1 paścāt purastād adharād utottarāt kaviḥ kāvyena pari pāhy agne /
AVŚ, 8, 5, 17.1 asapatnaṃ no adharād asapatnaṃ na uttarāt /
AVŚ, 10, 9, 8.1 vasavas tvā dakṣiṇata uttarān marutas tvā /
AVŚ, 11, 2, 4.1 purastāt te namaḥ kṛṇma uttarād adharād uta /
AVŚ, 12, 1, 32.1 mā naḥ paścān mā purastān nudiṣṭhā mottarād adharād uta /
AVŚ, 12, 3, 24.2 varuṇas tvā dṛṃhāddharuṇe pratīcyā uttarāt tvā somaḥ saṃdadātai //
AVŚ, 18, 4, 11.1 śam agne paścāt tapa śaṃ purastāc cham uttarāc cham adharāt tapainam /
Kāṭhakasaṃhitā
KS, 6, 4, 28.0 uttarād upasādayet //
KS, 20, 9, 24.0 pañcottarāc chandasyāḥ //
KS, 20, 9, 25.0 paśavo vai chandasyā uttarādāyatanāḥ paśavaḥ //
KS, 20, 9, 27.0 nottarād apasyā upadadhyāt //
KS, 20, 9, 45.0 idam uttarāt svar iti //
KS, 20, 9, 46.0 yāś śrotravatīs tā uttarāt //
KS, 20, 9, 47.0 śrotram evottarād dadhāti //
KS, 20, 9, 48.0 tasmād uttarāt paśur bhūyaś śṛṇoti //
KS, 20, 9, 58.0 yā uttarāt tābhir viśvāmitraḥ //
KS, 20, 10, 50.0 basto vaya iti dakṣiṇata upadadhāti vṛṣṇir vaya iti uttarāt //
KS, 20, 11, 35.0 agnir devatety uttarāt //
KS, 20, 11, 37.0 oja evottarād dadhāti //
KS, 20, 11, 39.0 dvādaśa dakṣiṇata upadadhāti dvādaśa paścād dvādaśottarāt //
KS, 20, 12, 12.0 pañcadaśavatīm uttarāt //
KS, 20, 12, 14.0 oja evottarād dadhāti //
KS, 20, 12, 15.0 tasmād uttarād abhiprayāyī jayati //
KS, 20, 12, 18.0 pañcadaśavatīṃ dakṣiṇataḥ saptadaśavatīm uttarāt pakṣayos sayatvāya //
KS, 20, 13, 15.0 pañcadaśavatīm uttarāt //
KS, 20, 13, 17.0 oja evottarād dadhāti //
KS, 20, 13, 18.0 tasmād uttarād abhiprayāyī jayati //
KS, 20, 13, 28.0 tapo navadaśa ity uttarāt //
KS, 20, 13, 41.0 saṃbharaṇas trayoviṃśa ity uttarāt //
KS, 20, 13, 53.0 nākaṣ ṣaṭtriṃśa ity uttarāt //
KS, 21, 1, 16.0 indrasya bhāgo 'si viṣṇor ādhipatyam ity uttarāt //
KS, 21, 1, 20.0 oja evottarād dadhāti //
KS, 21, 1, 21.0 tasmād uttarād abhiprayāyī jayati //
KS, 21, 1, 37.0 devasya savitur bhāgo 'si bṛhaspater ādhipatyam ity uttarāt //
KS, 21, 1, 40.0 brahmavarcasam evottarād dadhāti //
KS, 21, 1, 53.0 vīvarto aṣṭācatvāriṃśa ity uttarāt //
KS, 21, 1, 65.0 yā ojasvatīs tā uttarāt //
KS, 21, 2, 7.0 ṣoḍaśas stoma ity uttarāt //
KS, 21, 2, 16.0 ṣoḍaśas stoma ity uttarāt //
KS, 21, 2, 18.0 oja evottarād dadhāti //
KS, 21, 2, 19.0 tasmād uttarād abhiprayāyī jayati //
KS, 21, 5, 58.0 rathantaram uttarād gāyati bṛhad dakṣiṇataḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 1.25 viśvakarmā tvādityair uttarāt pātu /
MS, 2, 7, 19, 31.0 idam uttarāt svaḥ //
MS, 2, 8, 10, 25.0 ayam uttarāt saṃyadvasuḥ //
Taittirīyasaṃhitā
TS, 4, 4, 3, 2.2 ayam uttarāt saṃyadvasus tasya senajic ca suṣeṇaś ca senānigrāmaṇyau viśvācī ca ghṛtācī cāpsarasāv āpo hetir vātaḥ prahetiḥ /
TS, 5, 2, 10, 36.1 idam uttarāt suvar ity uttarataḥ //
TS, 5, 5, 7, 22.0 yat te rudrottarād dhanus tad vāto anuvātu te //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 57.1 idaṃ uttarāt svaḥ /
Ṛgveda
ṚV, 8, 61, 16.1 tvaṃ naḥ paścād adharād uttarāt pura indra ni pāhi viśvataḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 30.0 udīcīṃ caiva śaradaṃ cottarāt praviśanty apradāhāya //
KaṭhĀ, 2, 4, 13.0 āśrutir uttarān mitrāvaruṇayor ādhipatya iti mitrāvaruṇā evottarād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 13.0 āśrutir uttarān mitrāvaruṇayor ādhipatya iti mitrāvaruṇā evottarād antardadhāty apradāhāya //