Occurrences

Gopathabrāhmaṇa
Vaitānasūtra
Śāṅkhāyanāraṇyaka
Lalitavistara
Saddharmapuṇḍarīkasūtra

Gopathabrāhmaṇa
GB, 2, 4, 10, 19.0 yayā tu vacottariṇyottariṇyotsaheta samāpanāya tayā pratipadyeta //
GB, 2, 4, 10, 19.0 yayā tu vacottariṇyottariṇyotsaheta samāpanāya tayā pratipadyeta //
Vaitānasūtra
VaitS, 3, 10, 21.7 uttariṇyottariṇyotsahed ā samāpanāt //
VaitS, 3, 10, 21.7 uttariṇyottariṇyotsahed ā samāpanāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 7, 19.0 athopari preṅkhaphalake dakṣiṇottariṇam upasthaṃ kṛtvā dakṣiṇena prādeśena paścāt prāṅ preṅkhaphalakam upaspṛśati //
Lalitavistara
LalVis, 7, 67.1 iti hi bhikṣavo jāte bodhisattve tatkṣaṇaṃ dānanisargaḥ punaruttari pravartate sma /
LalVis, 12, 59.28 ato 'pyuttari dhvajāgravatī nāma gaṇanā yasyāṃ gaṇanāyāṃ gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṃ gaccheyuḥ /
LalVis, 12, 59.29 ato 'pyuttari dhvajāgraniśāmaṇī nāma gaṇanā /
LalVis, 12, 59.30 ato 'pyuttari vāhanaprajñaptirnāma /
LalVis, 12, 59.31 ato 'pyuttari iṅgā nāma /
LalVis, 12, 59.32 ato 'pyuttari kuruṭu nāma /
LalVis, 12, 59.33 ato 'pyuttari kuruṭāvi nāma /
LalVis, 12, 59.34 ato 'pyuttari sarvanikṣepā nāma gaṇanā yasyāṃ gaṇanāyāṃ daśa gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṃ gaccheyuḥ /
LalVis, 12, 59.35 ato 'pyuttari agrasārā nāma gaṇanā yatra koṭīśataṃ gaṅgānadīvālikāsamā lakṣanikṣepāḥ parikṣayaṃ gaccheyuḥ /
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
LalVis, 12, 81.8 tatrānandena dvābhyāṃ krośābhyāṃ bheryāhatābhūt tatottari na śaknoti sma /
LalVis, 12, 81.9 devadattena catuḥkrośasthā bheryāhatābhūt nottari śaknoti sma /
LalVis, 12, 81.10 sundaranandena ṣaṭkrośasthā bheryāhatābhūt nottari śaknoti sma /
LalVis, 12, 81.11 daṇḍapāṇinā dviyojanasthā bheryāhatābhūt nirviddhā ca nottari śaknoti sma /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 40.1 tata uttari tāni divyāṇi tūryāṇi satatasamitaṃ pravādayāmāsuryāvattasya bhagavato mahāparinirvāṇakālasamayāt //
SDhPS, 16, 75.1 api tu khalu punarajita tānapyahamadhyāśayādhimuktān kulaputrān vadāmi ye tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śrutvā na pratikṣepsyanti uttari cābhyanumodayiṣyanti //
SDhPS, 17, 24.1 kaḥ punar vādo yaduttary arhattve pratiṣṭhāpayet //