Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Śira'upaniṣad
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Āyurvedadīpikā
Dhanurveda
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 3, 3.0 sthūṇe rajjū vīvadha ity etat prakṣālya tīrthena prapādyottareṇāgnīdhrīyaṃ parivrajya pūrvayā dvārā sadaḥ sarvān dhiṣṇyān uttareṇa //
AĀ, 5, 1, 3, 3.0 sthūṇe rajjū vīvadha ity etat prakṣālya tīrthena prapādyottareṇāgnīdhrīyaṃ parivrajya pūrvayā dvārā sadaḥ sarvān dhiṣṇyān uttareṇa //
Atharvaveda (Śaunaka)
AVŚ, 10, 8, 41.1 uttareṇeva gāyatrīm amṛte 'dhi vi cakrame /
Baudhāyanadharmasūtra
BaudhDhS, 1, 15, 24.0 uttarāṃ śroṇim uttareṇa hotuḥ //
BaudhDhS, 2, 17, 20.1 atha sāyaṃ hute 'gnihotra uttareṇa gārhapatyaṃ tṛṇāni saṃstīrya teṣu dvaṃdvaṃ nyañci pātrāṇi sādayitvā dakṣiṇenāhavanīyaṃ brahmāyatane darbhān saṃstīrya teṣu kṛṣṇājinaṃ cāntardhāyaitāṃ rātriṃ jāgarti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 7.1 uttareṇāgniṃ prāgagrān darbhān saṃstīrya teṣu dvandvaṃ nyañci pātrāṇi saṃsādayati devasaṃyuktāny ekaikaśaḥ pitṛsaṃyuktāni sakṛd eva manuṣyasaṃyuktāni //
BaudhGS, 1, 4, 24.1 athainām utthāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
BaudhGS, 2, 5, 10.1 athainamutthāpyottareṇāgniṃ dakṣiṇena padā aśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava /
BaudhGS, 2, 5, 54.1 uttareṇāgniṃ dve strīpratikṛtī kṛtya gandhairmālyena cālaṃkṛtya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā śraddhāmedhe priyetām iti //
BaudhGS, 2, 5, 65.0 tasyāgreṇa uttareṇa vāgnim upasamādhāya saṃparistīryāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 4, 5.1 uttareṇāgniṃ ṛṣibhyo mantrakṛdbhyo mantrapatibhyaḥ kalpayāmi /
BaudhGS, 3, 4, 11.1 uttareṇāgnim ṛṣīn mantrakṛto mantrapatīn tarpayāmi /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 26.0 etyottareṇa gārhapatyam anadhaḥ sādayati devaṃgamam asi iti //
BaudhŚS, 1, 3, 4.1 atha sāyaṃ hute 'gnihotra uttareṇa gārhapatyaṃ tṛṇāni saṃstīrya teṣu catuṣṭayaṃ saṃsādayati dohanaṃ pavitraṃ sāṃnāyyatapanyau sthālyāv iti //
BaudhŚS, 1, 4, 12.1 athottareṇa gārhapatyam upaviśya kaṃsaṃ vā camasaṃ vā praṇītāpraṇayanam yācati //
BaudhŚS, 1, 4, 14.1 prasūtaḥ samaṃ prāṇair dhārayamāṇo 'viṣiñcan hṛtvottareṇāhavanīyaṃ darbheṣu sādayitvā darbhaiḥ pracchādya //
BaudhŚS, 1, 5, 24.0 etyottareṇa gārhapatyam upasādayati adityās tvopasthe sādayāmīti //
BaudhŚS, 1, 9, 1.0 athottareṇa gārhapatyam upaviśya vācaṃyamas tiraḥ pavitraṃ pātryāṃ kṛṣṇājināt piṣṭāni saṃvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ saṃvapāmy agnīṣomābhyām amuṣmā amuṣmā iti yathādevatam //
BaudhŚS, 1, 20, 3.0 dakṣiṇenādhvaryur gārhapatyaṃ parikrāmaty uttareṇa hotā //
BaudhŚS, 2, 6, 12.0 api vottareṇa śālāyāḥ sarve saṃbhārā upakᄆptā bhavanti //
BaudhŚS, 4, 2, 9.0 uttareṇa vediṃ dvayor vā triṣu vā prakrameṣu sphyenoddhatyāvokṣya śamyayā cātvālaṃ parimimīte //
BaudhŚS, 4, 2, 47.0 uttareṇa vediṃ pratipadyante //
BaudhŚS, 4, 4, 13.0 tam uttareṇāhavanīyaṃ tiṣṭhan parāñcaṃ prokṣati pṛthivyai tvā antarikṣāya tvā dive tvā iti //
BaudhŚS, 4, 4, 41.0 athottareṇāgniṣṭhām aśriṃ madhyame guṇe svarum avagūhati antarikṣasya tvā sānāv avagūhāmīti //
BaudhŚS, 4, 6, 27.0 athaiṣa āgnīdhra āhavanīyād ulmukam ādāyāntareṇa cātvālotkarāv uttareṇa śāmitradeśam agreṇa paśuṃ jaghanena sruca ity evaṃ triḥ pradakṣiṇaṃ paryeti //
BaudhŚS, 4, 6, 36.0 sa yatraitad āgnīdhra ulmukaṃ nidadhāti tad agreṇa vottareṇa vā paśave nihanyamānāya barhir upāsyati pṛthivyāḥ saṃpṛcaḥ pāhīti //
BaudhŚS, 16, 23, 6.1 athainā uttareṇa mārjālīyaṃ tiṣṭhantyo vācayati /
BaudhŚS, 16, 26, 1.1 athaitāṃ sahasratamīm uttareṇāgnīdhraṃ paryāṇīyāhavanīyasyānte droṇakalaśam avaghrāpayed ājighra kalaśaṃ mahi urudhārā payasvati ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 1, 3, 2.0 uttareṇāgniṃ praṇītāḥ sādayitvā darbhair apidadhāti //
BhārGS, 1, 3, 6.0 pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyottareṇāgnim aṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpūya pavitre agnāvādhāya śamyābhiḥ paridadhāti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 11, 11.1 uttareṇa gārhapatyaṃ kumbhīṃ dohanaṃ śākhāpavitram upaveṣam abhidhānīṃ nidāne yena cārthī bhavati //
BhārŚS, 1, 16, 2.1 sphyaṃ ca kapālāni cāgnihotrahavaṇīṃ ca śūrpaṃ ca kṛṣṇājinaṃ ca śamyāṃ colūkhalaṃ ca musalaṃ ca dṛṣadaṃ copalāṃ cety uttareṇa gārhapatyam //
BhārŚS, 1, 16, 3.1 sruvaṃ ca juhūṃ copabhṛtaṃ ca dhruvāṃ ca prāśitraharaṇaṃ cājyasthālīṃ ca vedaṃ pātrīṃ ca praṇītāpraṇayanaṃ ceḍāpātraṃ cety uttareṇāhavanīyam //
BhārŚS, 1, 18, 1.1 tasminn uttareṇa gārhapatyam upaviśya pavitrāntarhite pātre 'pa ānayati ko vo gṛhṇāti sa vo gṛhṇātv iti //
BhārŚS, 1, 18, 8.1 uttareṇāhavanīyaṃ praṇītāḥ sādayati ko vo yunakti sa vo yunaktv iti //
BhārŚS, 1, 21, 2.1 uttareṇa vihāraṃ pratīcīnagrīvam uttaralomāstṛṇāty adityās tvag asīti //
BhārŚS, 7, 12, 11.0 uttareṇa cātvālotkarāv udañcaṃ paśuṃ nayanti revatīr yajñapatiṃ priyadhā viśateti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 1, 4.0 dakṣiṇenāgnīdhrīyaṃ gatvottareṇāgniṃ prāṇaprabhṛtibhir upatiṣṭheraṃs tad uktaṃ brāhmaṇena //
DrāhŚS, 10, 1, 12.0 cātvālam upasthāyottareṇāgnīdhrīyaṃ gatvā paścāt tiṣṭhantaḥ //
DrāhŚS, 10, 2, 12.0 uttareṇāgnīdhrīyaṃ pūrvāpare carmaṇī vibadhnīyur dakṣiṇena rathapathaṃ śiṣṭvā //
DrāhŚS, 10, 4, 7.0 tām uttareṇodgātā gatvā paścād upaviśya bhūmispṛśo 'syāḥ pādān kṛtvā kūrcānadhastād upohyābhimṛśed bṛhadrathantare te pūrvau pādau śyaitanaudhase aparau vairūpavairāje anūcī śākvararaivate tiraścī ityetaiḥ pṛthagaṅgāni //
DrāhŚS, 13, 1, 10.0 haviryajñeṣv eṣa saṃcara uttareṇa vihāraṃ karmabhyaḥ //
DrāhŚS, 13, 2, 6.0 dakṣiṇena dakṣiṇāgnim uttareṇa dakṣiṇāgniṃ sve yajñe //
DrāhŚS, 14, 1, 11.0 abhihuta uttareṇa somavahanaṃ gatvā prāgvā padābhihomād dakṣiṇena yatra rājānaṃ kreṣyantaḥ syustatra gatvā tūṣṇīm upaviśet //
DrāhŚS, 14, 1, 13.0 uttareṇa cetkrīte pratyaṅ utkrāmet pūrveṇainaṃ hṛtvā rājānam ādadhyur āhitaṃ paścimena parītyohyamānam anugacchet //
DrāhŚS, 14, 1, 19.0 uttareṇāhavanīyaṃ paścimena vediṃ saṃcared dīkṣitaś cet //
DrāhŚS, 14, 3, 2.0 dakṣiṇāgnim uttareṇa bahiścet //
DrāhŚS, 15, 1, 7.0 uttareṇa ced yathetaṃ parītyādāyānugacchet //
DrāhŚS, 15, 1, 12.0 uttareṇāgnīdhrīyaṃ rājānam ājyāni ca hriyamāṇānyanugacchet //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 13.0 paścād vāstīrya dakṣiṇataḥ prāñcaṃ prakarṣati tathottareṇa //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 16.0 uttareṇāgniṃ darbhān saṃstīrya yathārthaṃ dravyāṇi prayunakti //
HirGS, 1, 1, 23.0 samāvapracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhāc chittvādbhir anumṛjya pavitrāntarhite pātre 'pa ānīyopabilaṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūyottareṇāgniṃ darbheṣu sādayitvā darbhair apidadhāti //
HirGS, 1, 2, 4.0 uttareṇāgniṃ saṃspṛṣṭāṃ madhyamayā prācīnakumbām //
Jaiminigṛhyasūtra
JaimGS, 1, 2, 4.0 pātrasyopariṣṭāt pavitre dhārayann ājyam āsicyottareṇāgnim aṅgārānnirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsya pratyūhyāṅgārān udagagrābhyāṃ pavitrābhyāṃ trir utpunātyājyaṃ ca haviśca praṇītāśca sruvaṃ ca devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
JaimGS, 2, 9, 2.10 pūrvottarato budham uttareṇa guruṃ pūrveṇa bhārgavam /
Jaiminīyaśrautasūtra
JaimŚS, 6, 1.0 yadā dhiṣṇyān nivapanty athājyasthālīṃ sasruvām ādāyottareṇāgnīdhraṃ ca sadaś ca parītyāparayā dvārā sadaḥ prapadyaudumbarīm anvārabhate //
JaimŚS, 13, 9.0 aindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ parītya paścāt prāgāvṛttas tiṣṭhan vibhūr asi pravāhaṇa ity āgnīdhram upatiṣṭhate //
JaimŚS, 13, 21.0 uttareṇa sadaḥ parītya paścāt pratyagāvṛttas tiṣṭhann ajo 'sy ekapāt iti gārhapatyam upatiṣṭhate //
JaimŚS, 16, 31.0 dakṣiṇena hotur dhiṣṇyaṃ dvir uttareṇa dviḥ //
JaimŚS, 19, 2.0 athaindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ ca sadaś ca parītya paścāt sadasa īkṣamāṇaḥ samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarā ity etenaiva //
JaimŚS, 23, 2.0 yajñopavītaṃ kṛtvāpa ācamyottareṇa vihāradeśaṃ parītyāpareṇa gārhapatyāyatanaṃ prāṅmukhas tiṣṭhann araṇyor nihito jātaveda iti //
Kauśikasūtra
KauśS, 7, 10, 27.0 uttareṇa dīkṣitasya vā brahmacāriṇo vā daṇḍapradānaṃ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 3.0 uttareṇāgniṃ prāgagreṣu kuśeṣu prāṅmukha upaviśyāpohiṣṭhīyābhis tisṛbhir abhiṣiñcet //
Kauṣītakibrāhmaṇa
KauṣB, 2, 2, 7.0 unnīyottareṇa gārhapatyam upasādayati //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 17.0 kumāryaś cottareṇobhayatra patikāmā bhagakāmā vā //
KātyŚS, 6, 2, 14.0 agram uttareṇa caṣālam //
KātyŚS, 6, 3, 17.0 yūpaśakalam asyām avagūhaty uttareṇāgniṣṭhāṃ divaḥ sūnur asīti //
KātyŚS, 6, 4, 14.0 sādayitvā srucau cātvālam uttareṇa śāmitrāyollikhati //
KātyŚS, 6, 10, 7.0 abhimantraṇaṃ vottareṇa //
KātyŚS, 15, 4, 22.0 yūpam uttareṇa naimittikīr asambhavāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 25.1 ekakarmaṇi tantra uttareṇāgniṃ pratyetya tato vivāhaḥ //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 11.1 brahmaivedam amṛtaṃ purastād brahma paścād brahma dakṣiṇataścottareṇa /
Mānavagṛhyasūtra
MānGS, 1, 10, 7.1 uttareṇa rathaṃ vāno vānuparikramyāntareṇa jvalanavahanāv atikramya dakṣiṇasyāṃ dhuryuttarasya yugatanmano 'dhastāt kanyām avasthāpya śamyām utkṛṣya hiraṇyam antardhāya hiraṇyavarṇāḥ śucaya iti tisṛbhir adbhir abhiṣicya /
Pañcaviṃśabrāhmaṇa
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
Taittirīyasaṃhitā
TS, 6, 3, 1, 6.4 uttareṇāgnīdhram parītya juhoti dākṣiṇāni /
TS, 6, 5, 3, 31.0 prasiddham evādhvaryur dakṣiṇena prapadyate prasiddham pratiprasthātottareṇa //
TS, 6, 5, 3, 32.0 tasmād ādityaḥ ṣaṇ māso dakṣiṇenaiti ṣaḍ uttareṇa //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 1.0 uttareṇa gārhapatyam agnihotrasthālīṃ sruvam agnihotrahavaṇīṃ ca prakṣālya kūrce prayunakti pālāśīṃ samidhaṃ ca //
VaikhŚS, 2, 5, 11.0 darbhaiḥ srucaṃ śodhayitvādbhiḥ pūrayitvocchiṣṭabhājo jinvety uttareṇāhavanīyam apo visṛjet //
VaikhŚS, 2, 6, 2.0 sapta ṛṣīn prīṇīhīty uttareṇa gārhapatyam apāṃ śeṣaṃ visṛjet //
VaikhŚS, 2, 6, 5.0 sruvādīn prakṣālyottareṇāpo visṛjya vedyāṃ nikṣipet //
VaikhŚS, 3, 6, 2.0 hute sāyam agnihotre vaikaṅkatīm agnihotrahavaṇīṃ kumbhīm upaveṣaṃ śākhāpavitram abhidhānīṃ nidāne dohanaṃ dārupātram ayaspātraṃ vaitāni sāṃnāyyapātrāṇi prakṣālyottareṇa gārhapatyaṃ darbhair antardhāyāvācīnāni prayunakti //
VaikhŚS, 10, 3, 4.0 uttaravedyaṃsam uttareṇa prakrame dvayos triṣu vottaravedivat tūṣṇīṃ cātvālaṃ parilikhati //
VaikhŚS, 10, 4, 8.0 devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir anuprakīrya yat te krūraṃ yad āsthitam ity uttareṇottaravediṃ prokṣaṇīr ninayati punar eva tābhir avokṣed ity eke //
VaikhŚS, 10, 9, 9.0 divaḥ sūnur asīti svaruśakalam ādāyāntarikṣasya tvety uttame guṇe 'gniṣṭhām uttareṇāvagūhati madhyame dvayor vā //
VaikhŚS, 10, 13, 4.0 uttareṇa cātvālaṃ śāmitrāyatanam //
VaikhŚS, 10, 13, 5.0 tasminn ulmukam ādhāya śāmitram uttareṇātikrāmati //
Vaitānasūtra
VaitS, 2, 3, 20.1 satyaṃ tvarteneti paryukṣya sruvaṃ srucaṃ barhiś cottareṇāgniṃ nidadhāti //
VaitS, 2, 5, 10.2 uttareṇa yajamāna āgnīdhraś ca //
VaitS, 2, 5, 12.4 āgnīdhro yajamānaś cottareṇa tu tāv ubhau /
VaitS, 3, 5, 14.2 cātvālotkarāv antareṇāgnīdhrīyalakṣaṇam uttareṇa sadaś ceti tīrtham //
VaitS, 3, 5, 17.1 āgnīdhrīyahomād āgnīdhrīyam uttareṇāgnim apareṇātivrajyāsāda upaviśati //
VaitS, 3, 8, 9.1 āgnīdhrīyam uttareṇa sado 'bhivrajanti //
VaitS, 3, 8, 15.2 uttareṇa dhiṣṇyān parikramya svaṃ svaṃ dhiṣṇyam abhiprasṛptā upadraṣṭre nama ity upadraṣṭāram //
VaitS, 3, 8, 18.1 visaṃsthite yathādhiṣṇyam uttareṇa pūrvayā dvārā niṣkrāmanti /
Vasiṣṭhadharmasūtra
VasDhS, 1, 9.1 uttareṇa ca vindhyasya //
Vārāhaśrautasūtra
VārŚS, 1, 3, 4, 25.1 pañca prayājān uttareṇāghārasaṃbhedaṃ samānatra yajati //
VārŚS, 1, 6, 4, 13.1 agreṇottaraṃ paridhim uttareṇa vā paridhisaṃdhinānvavahṛtya bhavataṃ naḥ samanasāv ity anuprahṛtyāgnā agnir iti sruveṇābhijuhoti //
Āpastambadharmasūtra
ĀpDhS, 1, 30, 7.0 pūrveṇa grāmān niṣkramaṇapraveśanāni śīlayed uttareṇa vā //
ĀpDhS, 2, 1, 14.0 utsicyaitad udakam uttareṇa pūrveṇa vānyad upadadhyāt //
ĀpDhS, 2, 23, 5.2 uttareṇāryamṇaḥ panthānaṃ te 'mṛtatvaṃ hi kalpate //
Āpastambagṛhyasūtra
ĀpGS, 1, 16.1 uttareṇāgniṃ darbhān saṃstīrya dvandvaṃ nyañci pātrāṇi prayunakti devasaṃyuktāni //
ĀpGS, 1, 20.1 apareṇāgniṃ pavitrāntarhite pātre 'pa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair hṛtvottareṇāgniṃ darbheṣu sādayitvā darbhaiḥ pracchādya //
ĀpGS, 4, 15.1 athainām uttareṇāgniṃ dakṣiṇena padā prācīm udīcīṃ vā diśam abhi prakramayaty ekam iṣa iti //
ĀpGS, 5, 2.1 athainām uttareṇāgniṃ dakṣiṇena padāśmānam āsthāpayaty ātiṣṭheti //
ĀpGS, 10, 9.1 snātam agner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayaty ātiṣṭheti //
ĀpGS, 10, 12.1 uttareṇāgniṃ darbhān saṃstīrya teṣv enam uttarayāvasthāpyodakāñjalim asmā añjalāv ānīyottarayā triḥ prokṣyottarair dakṣiṇe haste gṛhītvottarair devatābhyaḥ paridāyottareṇa yajuṣopanīya suprajā iti dakṣiṇe karṇe japati //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 1.1 uttareṇa gārhapatyam asido 'śvaparśur anaḍutparśur vā nihitā //
ĀpŚS, 7, 11, 9.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭyāṇimati sthavimat pravīya divaḥ sūnur asīti svarum ādāyāntarikṣasya tvā sānāv avagūhāmīty uttareṇāgniṣṭhāṃ madhyame raśanāguṇe 'vagūhati //
ĀpŚS, 16, 3, 3.0 apāṃ pṛṣṭham asīti puṣkaraparṇam āhṛtyaitayaiva viveṣṭya śarma ca stho varma ca stha iti dvābhyām uttareṇa mṛtkhanaṃ kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti upariṣṭāt puṣkaraparṇam uttānam //
ĀpŚS, 16, 3, 14.0 uttareṇa vihāraṃ pariśrita oṣadhayaḥ prati gṛhṇītāgnim etam iti dvābhyām oṣadhīṣu puṣpavatīṣu phalavatīṣūpāvaharati //
ĀpŚS, 16, 21, 12.1 tam ālabhyendraṃ viśvā avīvṛdhann ity uttareṇa pucchāpyayam antarvidha ākramaṇaṃ pratīṣṭakām upadadhyāt //
ĀpŚS, 16, 22, 5.2 indrasya tvaujasā sādayāmīti dadhnaḥ pūrṇām audumbarīm uttareṇa puruṣam //
ĀpŚS, 19, 23, 13.1 yan navam ait tan navanītam abhavad ity ājyam avekṣyājyagrahaṇakāle tūṣṇīṃ khādire caturgṛhītaṃ gṛhītvā sādanakāla uttareṇa dhruvāṃ khādiraṃ sādayitvā tasmin pravartam avadadhāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 3.1 uttareṇotkramayet //
ĀśvGS, 4, 2, 15.0 tasmin barhir āstīrya kṛṣṇājinaṃ ca uttaraloma tasmin pretaṃ saṃveśayanty uttareṇa gārhapatyaṃ hṛtvāhavanīyam abhiśirasam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 1.1 spṛṣṭvodakaṃ pravargyeṇa cariṣyatsūttareṇa kharaṃ parivrajya paścād asyopaviśya preṣito 'bhiṣṭuyād ṛgāvānam //
ĀśvŚS, 4, 10, 1.1 agnīṣomau praṇeṣyatsu tīrthena prapadyottareṇāgnīdhrīyāyatanaṃ sadaś ca pūrvayā dvārā patnīśālāṃ prapadyottareṇa śālāmukhīyam ativrajya paścād asyopaviśya preṣito 'nubrūyāt sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
ĀśvŚS, 4, 10, 1.1 agnīṣomau praṇeṣyatsu tīrthena prapadyottareṇāgnīdhrīyāyatanaṃ sadaś ca pūrvayā dvārā patnīśālāṃ prapadyottareṇa śālāmukhīyam ativrajya paścād asyopaviśya preṣito 'nubrūyāt sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
ĀśvŚS, 4, 10, 4.1 uttareṇāgnīdhrīyam ativrajatsv ativrajya somo jigāti gātuvid devānāṃ tam asya rājā varuṇas tam aśvinety ardharca āramet //
ĀśvŚS, 4, 11, 3.1 daṇḍaṃ pradāya maitrāvaruṇam agrataḥ kṛtvottareṇa havirdhāne ativrajya pūrvayā dvārā sadaḥ prapadyottareṇa yathāsvaṃ dhiṣṇyāv ativrajya paścāt svasya dhiṣṇyasyopaviśati hotā //
ĀśvŚS, 4, 11, 3.1 daṇḍaṃ pradāya maitrāvaruṇam agrataḥ kṛtvottareṇa havirdhāne ativrajya pūrvayā dvārā sadaḥ prapadyottareṇa yathāsvaṃ dhiṣṇyāv ativrajya paścāt svasya dhiṣṇyasyopaviśati hotā //
ĀśvŚS, 4, 12, 4.1 āgnīdhrīyāc ced uttareṇa hotāram //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 18.1 tā utsicyottareṇa gārhapatyaṃ sādayati /
ŚBM, 1, 1, 1, 20.1 tā uttareṇāhavanīyam praṇayati /
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 3, 1, 2, 2.1 athottareṇa śālām pariśrayanti /
ŚBM, 4, 5, 8, 5.1 tām uttareṇa havirdhāne dakṣiṇenāgnīdhraṃ droṇakalaśam avaghrāpayati /
ŚBM, 5, 4, 3, 1.2 tasya śataṃ vā paraḥśatā vā gā uttareṇāhavanīyaṃ sthāpayati tadyadevaṃ karoti //
ŚBM, 5, 4, 3, 24.1 uttareṇāhavanīyam pūrvāgnirudvṛto bhavati /
ŚBM, 6, 6, 4, 15.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcamuttareṇa sado hṛtvopasamādhāya prāyaścittī karoty atha yadi gārhapatyo 'nugacchet tasyokto bandhuḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 5, 8.0 uttareṇāgnim upaviśataḥ //
ŚāṅkhGS, 4, 15, 5.0 uttareṇāgniṃ prāgagreṣu naveṣu kuśeṣūdakumbhaṃ navaṃ pratiṣṭhāpya //
Mahābhārata
MBh, 2, 3, 2.1 uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati /
MBh, 2, 3, 8.1 uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati /
MBh, 3, 81, 174.1 dakṣiṇena sarasvatyā uttareṇa dṛṣadvatīm /
MBh, 3, 281, 107.2 tasyottareṇa yaḥ panthās tena gaccha tvarasva ca /
MBh, 6, 7, 7.1 dakṣiṇena tu nīlasya niṣadhasyottareṇa ca /
MBh, 6, 7, 40.1 astyuttareṇa kailāsaṃ mainākaṃ parvataṃ prati /
MBh, 6, 8, 18.1 dakṣiṇena tu nīlasya niṣadhasyottareṇa tu /
MBh, 6, 9, 2.2 dakṣiṇena tu śvetasya nīlasyaivottareṇa tu /
MBh, 6, 9, 5.1 dakṣiṇe śṛṅgiṇaścaiva śvetasyāthottareṇa ca /
MBh, 6, 9, 10.1 uttareṇa tu śṛṅgasya samudrānte janādhipa /
MBh, 6, 12, 17.1 uttareṇa tu rājendra śyāmo nāma mahāgiriḥ /
MBh, 7, 118, 51.2 aśvasya medhyasya śiro nikṛttaṃ nyastaṃ havirdhānam ivottareṇa //
MBh, 8, 13, 1.2 athottareṇa pāṇḍūnāṃ senāyāṃ dhvanir utthitaḥ /
MBh, 12, 19, 13.1 uttareṇa tu panthānam āryā viṣayanigrahāt /
Rāmāyaṇa
Rām, Ār, 12, 21.2 uttareṇāsya gantavyaṃ nyagrodham abhigacchatā //
Rām, Ki, 42, 57.1 na kathaṃcana gantavyaṃ kurūṇām uttareṇa vaḥ /
Rām, Utt, 29, 18.1 uttareṇa daśagrīvaḥ praviveśānivartitaḥ /
Śira'upaniṣad
ŚiraUpan, 1, 36.13 tad etad upāsīta munayo vāgvadanti na tasya grahaṇam ayaṃ panthā vihita uttareṇa yena devā yānti yena pitaro yena ṛṣayaḥ param aparaṃ parāyaṇaṃ ceti //
Divyāvadāna
Divyāv, 1, 481.0 uttareṇa uśīragiriḥ so 'ntaḥ tataḥ pareṇa pratyantaḥ //
Divyāv, 8, 228.0 tamutsṛjya uttareṇa vairambhasya mahāsamudrasya mahatī tāmrāṭavī anekayojanāyāmavistārā //
Harivaṃśa
HV, 12, 5.2 vimānaṃ mahad āyāntam uttareṇa gires tadā //
Kūrmapurāṇa
KūPur, 1, 35, 23.1 uttareṇa pratiṣṭhānaṃ bhāgīrathyāstu savyataḥ /
KūPur, 1, 39, 35.1 uttareṇa tu somasya tannāmāni nibodhata /
Liṅgapurāṇa
LiPur, 1, 49, 13.2 dakṣiṇena tu nīlasya niṣadhasyottareṇa tu //
Matsyapurāṇa
MPur, 90, 4.2 padmarāgaiḥ sasauvarṇair uttareṇa ca vinyaset //
MPur, 106, 32.1 uttareṇa pratiṣṭhānādbhāgīrathyāstu pūrvataḥ /
MPur, 106, 46.1 tato bhogavatīṃ gatvā vāsukeruttareṇa tu /
MPur, 108, 29.1 uttareṇa pravakṣyāmi ādityasya mahātmanaḥ /
MPur, 111, 9.1 uttareṇa pratiṣṭhānācchadmanā brahma tiṣṭhati /
MPur, 113, 60.3 dakṣiṇena tu nīlasya niṣadhasyottareṇa tu //
MPur, 113, 64.1 uttareṇa tu śvetasya pārśve śṛṅgasya dakṣiṇe /
MPur, 114, 73.2 merostu dakṣiṇe pārśve niṣadhasyottareṇa vā //
MPur, 121, 24.1 astyuttareṇa kailāsācchivaḥ sarvauṣadho giriḥ /
Meghadūta
Megh, Pūrvameghaḥ, 16.2 sadyaḥ sīrotkaṣaṇasurabhi kṣetram āruhya mālaṃ kiṃcit paścād vraja laghugatir bhūya evottareṇa //
Megh, Uttarameghaḥ, 15.1 tatrāgāraṃ dhanapatigṛhān uttareṇāsmadīyaṃ dūrāl lakṣyaṃ surapatidhanuścāruṇā toraṇena /
Viṣṇupurāṇa
ViPur, 2, 8, 8.3 uttareṇa ca somasya tāsāṃ nāmāni me śṛṇu //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 51.1 devahūrnāma puryā dvā uttareṇa purañjanaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
Dhanurveda
DhanV, 1, 97.1 uttareṇa sadā kāryaṃ praśasyamavarodhakam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 15.0 tantuṃ tanvann ity uttareṇa gārhapatyam ā barhiṣaḥ stīrtvā //
ŚāṅkhŚS, 2, 7, 15.0 uttareṇānvāhāryapacanaṃ yajamānasya saṃcaraḥ //
ŚāṅkhŚS, 2, 8, 22.0 uttareṇa gārhapatyaṃ srucam upasādya prādeśamātrīṃ pālāśīṃ samidham ādāya srucaṃ ca samayātihṛtya gārhapatyam āhavanīyasya paścād udagagreṣu kuśeṣu srucam upasādya samidham abhyādadhāty aśanāyāpipāsīyena samidhāhavanīyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 9, 16.0 sarveṣu tu juhvaty ūrṇāṃ srucam uttareṇa gārhapatyaṃ nidhāya //
ŚāṅkhŚS, 2, 14, 4.0 tam uttareṇa gatvā śaṃsya paśūn me pāhi daivān mā bhayāt pāhīty āhavanīyam //
ŚāṅkhŚS, 5, 9, 3.0 uttareṇa gārhapatyam //
ŚāṅkhŚS, 5, 9, 4.2 uttareṇāhavanīyam kharau pātrāṇi ca gatvā /
ŚāṅkhŚS, 5, 14, 4.0 uttareṇāgnīdhrīyaṃ dhiṣṇyaṃ sadaś ca gatvā //
ŚāṅkhŚS, 5, 14, 5.0 uttareṇādhvaryū yajñapātrāṇi ca pūrvayā dvārā śālāṃ prapadya //
ŚāṅkhŚS, 5, 14, 12.0 bhūtānāṃ garbham ādadha iti garbhakāmāyai garbhaṃ dhyāyād uttareṇa sado 'nusaṃyan //
ŚāṅkhŚS, 5, 14, 15.0 uttareṇāgniṃ somo jigātīti tisro 'nusaṃyan //
ŚāṅkhŚS, 5, 14, 24.0 dakṣiṇāvṛd aparayā dvārā niṣkramya savyāvṛd uttareṇa havirdhāne gatvā tatraivopaviśati //
ŚāṅkhŚS, 5, 15, 10.0 uttareṇa havirdhāne dakṣiṇenāgnīdhrīyaṃ dhiṣṇyaṃ gatvā pūrvayā dvārā sadaḥ prapadya svasya dhiṣṇyasya paścād upaviśyaikādaśa prayājān yajati //
ŚāṅkhŚS, 5, 19, 1.0 paśupuroḍāśāyāmantritāv āgnīdhrīyam uttareṇa hotuś ca gatvā yathādhiṣṇyam upaviśataḥ //