Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 27.1 prajāpataye svāhā iti manasottare paridhisandhau saṃspṛśyākṣṇayā santatam //
BaudhGS, 1, 3, 28.1 indrāya svāhā ity upāṃśu dakṣiṇe paridhisandhau saṃspṛśyākṣṇayā santatam //
BaudhGS, 4, 2, 11.3 anuhūtaṃ parihūtaṃ śakune yad aśākunaṃ mṛgasya sṛtam akṣṇayā tad dviṣadbhyo diśāmy aham iti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 3, 7.0 athaināṃ hiraṇyam antardhāyākṣṇayā pañcagṛhītena vyāghārayati //
BaudhŚS, 4, 5, 15.0 tayākṣṇayā paśum abhidadhāti dakṣiṇam adhyardhaśīrṣam ṛtasya tvā devahaviḥ pāśenārabhe iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 21, 2.1 udapātre 'vadhāya pradakṣiṇaṃ paryāplāvayatīyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ brahmavarcasinaṃ mā karotv ity uddhṛtyākṣṇayaiva paryāhṛtya pratimuñcate 'pāśo 'sīti //
BhārGS, 2, 31, 5.4 mṛgasya sṛtam akṣṇayā tad dviṣadbhyo diśāmy aham /
Bhāradvājaśrautasūtra
BhārŚS, 7, 4, 9.1 uparyagnau dhāryamāṇe pañcagṛhītenājyena hiraṇyam antardhāyākṣṇayottaravediṃ vyāghārayati /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 17.12 sa yady anena kiṃcid akṣṇayā kṛtaṃ bhavati tasmād enaṃ sarvasmāt putro muñcati tasmāt putro nāma /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 17.2 mṛgasya śṛtamakṣṇayā taddviṣadbhyo bhayāmasīty adhvānam abhipravrajañjapati //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 6.2 manasāghārau juhoti saṃtatam akṣṇayā prajāpataye svāhetyuttaraṃ paridhisandhim anvavahṛtya sruvam indrāya svāheti dakṣiṇaṃ paridhisandhim anvavahṛtya //
Kauśikasūtra
KauśS, 6, 1, 27.0 akṣṇayā saṃsthāpya //
KauśS, 11, 6, 18.0 akṣṇayā lohitasūtreṇa nibadhya //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 14.0 nābhyāḥ śroṇyaṃseṣu pañcagṛhītaṃ juhoty akṣṇayā dakṣiṇe 'ṃse śroṇyāṃ śroṇyām aṃse madhye ca hiraṇyaṃ paśyant siṃhy asīti pratimantram //
Kāṭhakasaṃhitā
KS, 20, 9, 53.0 akṣṇayopadadhāti //
KS, 20, 9, 54.0 tasmād akṣṇayāṅgāni paśavo haranto yanti //
KS, 21, 7, 57.0 akṣṇayā vyāghārayaty ajāmitvāya //
Maitrāyaṇīsaṃhitā
MS, 3, 10, 3, 49.0 akṣṇayāṅgānām avadyati //
MS, 3, 10, 3, 51.0 tasmāt paśavo 'kṣṇayāṅgāni praharanto yanti //
Taittirīyasaṃhitā
TS, 5, 2, 7, 53.1 akṣṇayā vyāghārayati //
TS, 5, 2, 7, 54.1 tasmād akṣṇayā paśavo 'ṅgāni praharanti //
TS, 5, 2, 10, 42.1 akṣṇayopadadhāti //
TS, 5, 2, 10, 43.1 tasmād akṣṇayā paśavo 'ṅgāni praharanti //
TS, 5, 3, 5, 29.1 akṣṇayopadadhāti //
TS, 5, 3, 5, 30.1 tasmād akṣṇayā paśavo 'ṅgāni praharanti //
TS, 5, 4, 5, 3.0 akṣṇayā vyāghārayati //
TS, 5, 4, 5, 4.0 tasmād akṣṇayā paśavo 'ṅgāni praharanti pratiṣṭhityai //
TS, 6, 2, 8, 26.0 akṣṇayā vyāghārayati //
TS, 6, 2, 8, 27.0 tasmād akṣṇayā paśavo 'ṅgāni praharanti pratiṣṭhityai //
TS, 6, 3, 6, 3.3 akṣṇayā pariharati vadhyaṃ hi pratyañcam pratimuñcanti vyāvṛttyai /
TS, 6, 3, 10, 6.3 akṣṇayāvadyati tasmād akṣṇayā paśavo 'ṅgāni praharanti pratiṣṭhityai //
TS, 6, 3, 10, 6.3 akṣṇayāvadyati tasmād akṣṇayā paśavo 'ṅgāni praharanti pratiṣṭhityai //
Vārāhaśrautasūtra
VārŚS, 1, 6, 1, 32.0 pitṝṇāṃ bhāgadheyīḥ stheti dakṣiṇata uttaravedyāḥ prokṣaṇīśeṣaṃ ninīya pañcagṛhītenājyenottaravediṃ vyāghārayati hiraṇyaṃ nidhāya siṃhīr asi sapatnasāhī svāheti paryāyair akṣṇayā śroṇyaṃseṣu //
VārŚS, 1, 6, 4, 14.1 sāvitreṇa raśanām ādāya bāhuṃ paśor medhyapāśena parihṛtya dakṣiṇārdhaśiro 'kṣṇayā pāśenābhidadhāti ṛtasya tvā devahavir iti //
VārŚS, 2, 1, 6, 13.0 kṛṇuṣva pāja iti pañcabhir akṣṇayā vyāghārayati //
VārŚS, 2, 2, 1, 14.1 samīcīr akṣṇayā dveṣyasya //
VārŚS, 2, 2, 3, 21.1 pañcagṛhīta ājye pañca hiraṇyaśakalān prāsya svayamātṛṇṇāṃ pañcakṛtvo 'kṣṇayā vyāghārayati druṣade vaḍ iti paryāyaiḥ //
Āpastambaśrautasūtra
ĀpŚS, 7, 5, 4.0 pūrvavad ekasphyāṃ dakṣiṇato niḥsārya juhvāṃ pañcagṛhītaṃ gṛhītvā sarvatra hiraṇyam upāsyann akṣṇayottaravedim uttaranābhiṃ vā vyāghārayati //
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
ĀpŚS, 16, 32, 1.2 daśa daśa pratidiśam akṣṇayā daśa /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 27.1 atha yadakṣṇayāvadyati /
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
Ṛgveda
ṚV, 1, 122, 9.1 jano yo mitrāvaruṇāv abhidhrug apo na vāṃ sunoty akṣṇayādhruk /