Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasamañjarī
Rasaratnasamuccaya
Ānandakanda
Āryāsaptaśatī
Caurapañcaśikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 121, 4.7 pīnottuṅgakucāṃ dṛṣṭvā //
Rāmāyaṇa
Rām, Ār, 32, 18.1 tāṃ tu vistīrṇajaghanāṃ pīnottuṅgapayodharām /
Divyāvadāna
Divyāv, 1, 38.0 abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇaviśālalalāṭaḥ saṃgatabhrūruttuṅganāso ratnapratyuptikayā karṇikayā āmuktayālaṃkṛtaḥ //
Kirātārjunīya
Kir, 15, 11.1 pātitottuṅgamāhātmyaiḥ saṃhṛtāyatakīrtibhiḥ /
Matsyapurāṇa
MPur, 153, 18.1 piṅgottuṅgajaṭājūṭāḥ siṃhacarmānuṣaṅgiṇaḥ /
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
Viṣṇupurāṇa
ViPur, 5, 6, 17.2 bhagnāvuttuṅgaśākhāgrau tena tau yamalārjunau //
ViPur, 5, 17, 24.1 prāṃśumuttuṅgabāhvaṃsaṃ vikāsimukhapaṅkajam /
Śatakatraya
ŚTr, 2, 42.1 kāntety utpalalocaneti vipulaśroṇībharety unnamatpīnottuṅgapayodhareti samukhāmbhojeti subhrūr iti /
Bhāgavatapurāṇa
BhāgPur, 3, 20, 30.1 anyonyaśleṣayottuṅganirantarapayodharām /
BhāgPur, 3, 28, 21.2 uttuṅgaraktavilasannakhacakravālajyotsnābhir āhatamahaddhṛdayāndhakāram //
Bhāratamañjarī
BhāMañj, 17, 10.2 dadṛśurmerumuttuṅgaśṛṅgāliṅgitanandanam //
Garuḍapurāṇa
GarPur, 1, 68, 30.2 uttuṅgasamatīkṣṇāgrāḥ vajrasyākarajā guṇāḥ //
GarPur, 1, 73, 3.1 avidūre vidūrasya gireruttuṅgarodhasaḥ /
Kathāsaritsāgara
KSS, 1, 1, 18.1 piṅgottuṅgajaṭājūṭagato yasyāśnute navaḥ /
KSS, 3, 4, 9.2 pradvāradarśitottuṅgapūrṇakumbhakucadvayā //
Rasamañjarī
RMañj, 6, 111.1 pīnottuṅgakucotpīḍaiḥ kāminīparirambhaṇaiḥ /
Rasaratnasamuccaya
RRS, 1, 11.2 uttuṅgaśṛṅgasaṃghātalaṅghitābhro mahīdharaḥ //
Ānandakanda
ĀK, 1, 2, 11.1 dīrghottuṅgaghrāṇakeśā vidrumādharaśobhitā /
ĀK, 1, 2, 242.1 cakravākasamottuṅgapīnavṛttastanojjvalāḥ /
ĀK, 1, 15, 498.1 pīnottuṅgakucadvandvagāḍhāliṅganatatparaḥ /
ĀK, 2, 8, 157.0 avidūre viḍūrasya girer uttuṅgarodhasaḥ //
Āryāsaptaśatī
Āsapt, 2, 278.1 dadhikaṇamuktābharaṇaśvāsottuṅgastanārpaṇamanojñam /
Āsapt, 2, 538.2 pīnottuṅgastanabharadūrībhūtaṃ rataśrāntau //
Caurapañcaśikā
CauP, 1, 46.1 adyāpi tāṃ nijavapuḥkṛśavedimadhyām uttuṅgasaṃbhṛtasudhāstanakumbhayugmām /
Haribhaktivilāsa
HBhVil, 3, 111.1 muktāhāralasatpīnottuṅgastanabharānatāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 200, 8.1 uttuṅgapīvarakucā sumukhī śubhadarśanā /