Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 2, 13.1 dravyaṃ kṣetrād uditam anaghaṃ brāhma tat siddhidāyi kṣatrād utthaṃ valipalitajid viśvarogāpahāri /
RājNigh, Dharaṇyādivarga, 29.1 skandhapramāṇāsya latās tu śākhāḥ skandhotthaśākhās tu bhavanti śālāḥ /
RājNigh, Śat., 16.2 vātapittotthadoṣaghnī plīhajantuvināśanī //
RājNigh, Śālm., 29.1 viṭkhadiraḥ kaṭur uṣṇas tikto raktavraṇotthadoṣaharaḥ /
RājNigh, 13, 58.2 tridoṣadvaṃdvadoṣotthaṃ jvaraṃ harati sevitam //
RājNigh, Pānīyādivarga, 46.2 vātaghnaṃ tu śilāśirottham amalaṃ pathyaṃ laghu svādu ca śreṣṭhaṃ śyāmamṛdas tridoṣaśamanaṃ sarvāmayaghnaṃ payaḥ //
RājNigh, Kṣīrādivarga, 67.1 navanītaṃ navotthaṃ tu chāgajaṃ kṣayakāsajit /
RājNigh, Kṣīrādivarga, 108.1 tailaṃ yat tilasarṣapoditakusumbhotthātasīdhānyajaṃ yaccairaṇḍakarañjakeṅgudīphalair nimbākṣaśigrvasthibhiḥ /
RājNigh, Śālyādivarga, 141.2 godhūmayāvanālotthāḥ kiṃcid uṣṇāśca dīpanāḥ //
RājNigh, Māṃsādivarga, 21.0 māṃsaṃ khaḍgamṛgotthaṃ tu balakṛd bṛṃhaṇaṃ guru //
RājNigh, Māṃsādivarga, 35.0 varāhamāṃsaṃ guru vātahāri vṛṣyaṃ balasvedakaraṃ vanottham //
RājNigh, Siṃhādivarga, 182.0 śvetayūkāṅgavastrotthā likṣā yūkāṅgavastrake //
RājNigh, Rogādivarga, 15.1 dvaṃdvajā dvaṃdvadoṣotthāḥ śītādyā viṣamajvarāḥ /