Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 5, 84.1 na karṇarogā vātotthā na manyāhanusaṃgrahaḥ /
Ca, Sū., 17, 90.2 bāhyā tvaksnāyumāṃsotthā kaṇḍarābhā mahārujā //
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 23, 26.1 uktaṃ saṃtarpaṇotthānāmapatarpaṇamauṣadham /
Ca, Sū., 23, 40.2 saṃtarpaṇotthā ye rogā rogā ye cāpatarpaṇāt /
Ca, Nid., 8, 31.1 śāntirāmāśayotthānāṃ vyādhīnāṃ laṅghanakriyā /
Ca, Cik., 3, 144.1 madyotthe paittike cātha śītalaṃ tiktakaiḥ śṛtam /