Occurrences

Carakasaṃhitā
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Garuḍapurāṇa
Rājanighaṇṭu
Tantrāloka
Haṭhayogapradīpikā

Carakasaṃhitā
Ca, Sū., 5, 84.1 na karṇarogā vātotthā na manyāhanusaṃgrahaḥ /
Ca, Sū., 23, 40.2 saṃtarpaṇotthā ye rogā rogā ye cāpatarpaṇāt /
Agnipurāṇa
AgniPur, 19, 17.1 daṃṣṭriṇaḥ krodhavaśajā dharotthāḥ pakṣiṇo jale /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 11, 48.1 prāyas trayas tu dvandvotthā gulmāḥ saṃsṛṣṭalakṣaṇāḥ /
AHS, Nidānasthāna, 14, 53.1 pakvāśaye purīṣotthā jāyante 'dhovisarpiṇaḥ /
AHS, Utt., 16, 44.2 utkliṣṭāḥ kaphapittāsranicayotthāḥ kukūṇakaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 5.5 tatra nijāstu doṣotthāsteṣu pūrvaṃ vātādayo vaiṣamyamāpadyante tato vyathābhinirvartate /
Suśrutasaṃhitā
Su, Utt., 38, 7.1 vātalā ceti vātotthāḥ pittotthā rudhirakṣarā /
Su, Utt., 54, 18.1 viruddhājīrṇaśākādyaiḥ śoṇitotthā bhavanti hi /
Su, Utt., 55, 11.2 śrotrānanaghrāṇavilocanotthā bhavanti tīvrāśca tathā vikārāḥ //
Garuḍapurāṇa
GarPur, 1, 70, 6.2 saugandhikotthāḥ kuruvindajāśca mahāguṇāḥ sphāṭikasamprasūtāḥ //
GarPur, 1, 70, 12.2 ānīlaraktotpalacārubhāsaḥ saugandhikotthā maṇayo bhavanti //
GarPur, 1, 160, 48.1 prāyastu yattaddvandvotthā gulmāḥ saṃsṛṣṭamaithunāḥ /
GarPur, 1, 163, 24.1 asādhyāḥ kṛtasarvotthāḥ sarve cākrāntamarmaṇaḥ /
GarPur, 1, 165, 11.1 pakvāśaye purīṣotthā jāyante 'tho visarpiṇaḥ /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 141.2 godhūmayāvanālotthāḥ kiṃcid uṣṇāśca dīpanāḥ //
RājNigh, Rogādivarga, 15.1 dvaṃdvajā dvaṃdvadoṣotthāḥ śītādyā viṣamajvarāḥ /
Tantrāloka
TĀ, 8, 138.2 mahāparivahe meghāḥ kapālotthā maheśituḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 85.2 madhye mardalaśaṅkhotthā ghaṇṭākāhalajās tathā //