Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 19, 13.1 utthānādyāsanaṃ sthānaṃ śayyā cātiniṣevitā /
Su, Nid., 5, 8.2 pittena pakvodumbaraphalākṛtivarṇānyaudumbarāṇi ṛṣyajihvāprakāśāni kharāṇi ṛṣyajihvāni kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni kākaṇantikāphalasadṛśānyatīva raktakṛṣṇāni kākaṇakāni teṣāṃ caturṇāmapyoṣacoṣaparidāhadhūmāyanāni kṣiprotthānaprapākabheditvāni krimijanma ca sāmānyāni liṅgāni /
Su, Nid., 5, 8.3 śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni tayor dvayor apyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṃ ceti sāmānyāni rūpāṇi //
Su, Nid., 9, 7.2 citrotthānaprapākaśca vidradhirvātasaṃbhavaḥ //
Su, Nid., 9, 8.2 kṣiprotthānaprapākaśca vidradhiḥ pittasaṃbhavaḥ //
Su, Nid., 9, 9.2 cirotthānaprapākaśca sakaṇḍuśca kaphotthitaḥ //
Su, Śār., 4, 86.1 prāptakārī dṛḍhotthāno nirbhayaḥ smṛtimān śuciḥ /
Su, Cik., 1, 3.3 tatra tulye vraṇasāmānye dvikāraṇotthānaprayojanasāmarthyād dvivraṇīya ityucyate //
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 9, 68.3 pañca ṣaṭ sapta cāṣṭau vā yair utthānaṃ na gacchati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Utt., 39, 20.1 vividhādabhighātācca rogotthānāt prapākataḥ /