Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Gautamadharmasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Śivasūtra
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Haribhaktivilāsa
Haṭhayogapradīpikā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā

Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 22.1 daśamyāmutthānam //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 13, 12.0 pūrvapakṣe prasavaḥ pūrvapakṣe vaiṣuvataṃ pūrvapakṣa utthānam //
BaudhŚS, 16, 29, 13.0 aharahaḥ śamyānyāse śamyānyāse yajamānā ākrośanto 'jyānim icchamānā yadā daśa śataṃ kurvanty athaikam utthānam //
BaudhŚS, 16, 29, 14.0 yadā śataṃ sahasraṃ kurvanty athaikam utthānam //
BaudhŚS, 16, 29, 15.0 yadaiṣāṃ pramīyeta yadā vā jīyerann athaikam utthānaṃ plākṣe vā prasravaṇe //
BaudhŚS, 16, 30, 6.0 aharahaḥ śamyānyāse śamyānyāse yajamāna ākrośann ajyānim icchamāno yadainaṃ pratirādhnuvanti yadā vāsyaitaṃ khārīvivadham ācchindanty athaikam utthānaṃ plākṣe vā prasravaṇe //
Gautamadharmasūtra
GautDhS, 2, 8, 19.1 vṛthānnācamanotthānavyapetāni //
Jaiminigṛhyasūtra
JaimGS, 1, 8, 11.0 tasyānte snātvotthānam //
Kauśikasūtra
KauśS, 14, 5, 9.1 sūtakotthānachardaneṣu triṣu caraṇam //
Kātyāyanaśrautasūtra
KātyŚS, 1, 6, 24.0 sāmyutthānam iti laugākṣiḥ //
Pañcaviṃśabrāhmaṇa
PB, 13, 2, 6.0 pañca vā ṛtava utthānasya rūpam ojasā sahety ojasaiva vīryeṇa sahottiṣṭhanti //
PB, 15, 8, 3.0 yad adya sūra udita iti sūravan maitrāvaruṇam anto vai sūro 'nta etad daśamam ahnām anta eva tad antena stuvate pratiṣṭhāyā ut tvā madantu somā ity udvad aindram utthānasya rūpam //
PB, 15, 9, 1.0 uccā te jātam andhasa ity udvatyo gāyatryo bhavanty utthānasya rūpam //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 23.1 dvāradeśe sūtikāgnim upasamādhāyotthānāt saṃdhivelayoḥ phalīkaraṇamiśrān sarṣapān agnāv āvapati śaṇḍāmarkā upavīraḥ śauṇḍikeya ulūkhalaḥ /
PārGS, 3, 10, 6.0 antaḥsūtake ced otthānād āśaucaṃ sūtakavat //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 9, 1.3 athotthānam /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 2.0 ṛtusaṃgamanagarbhādhānapuṃsavanasīmantaviṣṇubalijātakarmotthānanāmakaraṇānnaprāśanapravāsāgamanapiṇḍavardhanacauḍakopanayanapārāyaṇavratabandhavisargopākarmasamāvartanapāṇigrahaṇānīty aṣṭādaśa saṃskārāḥ śārīrāḥ yajñāśca dvāviṃśat brahmayajño devayajñaḥ pitṛyajño bhūtayajño manuṣyayajñaśceti pañcānām aharahar anuṣṭhānam //
VaikhGS, 3, 18, 1.0 atha daśame dvādaśe vāhni bhavatyutthānam //
Āpastambadharmasūtra
ĀpDhS, 2, 28, 1.0 kṣetraṃ parigṛhyotthānābhāvāt phalābhāve yaḥ samṛddhaḥ sa bhāvi tad apahāryaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 6.1 upotthānam agre kṛtvā niṣkramya vedaṃ gṛhṇīyāt //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 8, 2.2 atha yat tato yajñasyodṛcaṃ gatvottiṣṭhanti tad utthānam /
ŚBM, 4, 6, 9, 7.1 tad vā etad daśame 'hant sattrotthānaṃ kriyate /
ŚBM, 4, 6, 9, 10.2 te paścāt prāñco havirdhāne samprapadyante purastād vai pratyañcas taṃsyamānā athaivaṃ satrotthāne //
ŚBM, 4, 6, 9, 15.3 athaivaṃ satrotthāne //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 12.0 dakṣiṇe pāṇāv apinahyautthānāt //
ŚāṅkhGS, 1, 25, 1.0 daśarātre cotthānaṃ //
ŚāṅkhGS, 4, 18, 11.0 udīrdhvaṃ jīva ity utthānam //
ŚāṅkhGS, 6, 4, 11.0 athotthānakāle 'pakṛṣya pāpam //
Arthaśāstra
ArthaŚ, 1, 7, 1.1 tasmād ariṣaḍvargatyāgenendriyajayaṃ kurvīta vṛddhasaṃyogena prajñām cāreṇa cakṣuḥ utthānena yogakṣemasādhanam kāryānuśāsanena svadharmasthāpanam vinayaṃ vidyopadeśena lokapriyatvam arthasaṃyogena hitena vṛttim //
ArthaŚ, 1, 19, 4.2 tasmād utthānam ātmanaḥ kurvīta //
ArthaŚ, 1, 19, 32.1 rājño hi vratam utthānaṃ yajñaḥ kāryānuśāsanam /
ArthaŚ, 1, 19, 34.2 arthasya mūlam utthānam anarthasya viparyayaḥ //
ArthaŚ, 1, 19, 35.2 prāpyate phalam utthānāllabhate cārthasampadam //
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
Carakasaṃhitā
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 17, 88.1 dahati tvacamutthāne tṛṣṇāmohajvarapradā /
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Sū., 18, 7.3 gurumadhuraśītasnigdhair atisvapnāvyāyāmādibhiśca śleṣmā prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śothaṃ janayati sa kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti śleṣmaśothaḥ /
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Indr., 12, 86.3 rodanaṃ patitotthānaṃ dviṣatāṃ cāvamardanam //
Mahābhārata
MBh, 1, 178, 17.39 mā sa utthānam apatad aṅgulyagre sa tāḍitaḥ /
MBh, 3, 33, 6.1 utthānam abhijānanti sarvabhūtāni bhārata /
MBh, 3, 33, 54.1 utthānayuktaḥ satataṃ pareṣām antaraiṣaṇe /
MBh, 3, 116, 17.1 sa vavre mātur utthānam asmṛtiṃ ca vadhasya vai /
MBh, 3, 139, 17.2 sa cāpi varayāmāsa pitur utthānam ātmanaḥ //
MBh, 3, 139, 18.2 bharadvājasya cotthānaṃ yavakrītasya cobhayoḥ //
MBh, 3, 198, 38.2 na kiṃcid upajīvanti dakṣā utthānaśīlinaḥ //
MBh, 5, 22, 8.1 utthānavīryaḥ sukham edhamāno duryodhanaḥ sukṛtaṃ manyate tat /
MBh, 5, 33, 97.2 etāni yaḥ kurute naityakāni tasyotthānaṃ devatā rādhayanti //
MBh, 5, 34, 9.2 utthānam ātmanaścaiva dhīraḥ kurvīta vā na vā //
MBh, 5, 36, 21.1 prāpnoti vai vittam asadbalena nityotthānāt prajñayā pauruṣeṇa /
MBh, 5, 37, 37.1 buddhiḥ prabhāvastejaśca sattvam utthānam eva ca /
MBh, 5, 39, 43.1 maṅgalālambhanaṃ yogaḥ śrutam utthānam ārjavam /
MBh, 5, 39, 54.1 utthānaṃ saṃyamo dākṣyam apramādo dhṛtiḥ smṛtiḥ /
MBh, 10, 2, 6.1 utthānaṃ cāpyadaivasya hyanutthānasya daivatam /
MBh, 10, 2, 6.1 utthānaṃ cāpyadaivasya hyanutthānasya daivatam /
MBh, 10, 2, 11.1 utthānaṃ tu manuṣyāṇāṃ dakṣāṇāṃ daivavarjitam /
MBh, 10, 2, 12.2 utthānaṃ te vigarhanti prājñānāṃ tanna rocate //
MBh, 10, 2, 19.2 kāraṇābhyām athaitābhyām utthānam aphalaṃ bhavet /
MBh, 10, 2, 23.1 vṛddhānāṃ vacanaṃ śrutvā yo hyutthānaṃ prayojayet /
MBh, 10, 2, 23.2 utthānasya phalaṃ samyak tadā sa labhate 'cirāt //
MBh, 12, 28, 21.1 āsanaṃ śayanaṃ yānam utthānaṃ pānabhojanam /
MBh, 12, 56, 14.1 utthāne ca sadā putra prayatethā yudhiṣṭhira /
MBh, 12, 56, 14.2 na hyutthānam ṛte daivaṃ rājñām arthaprasiddhaye //
MBh, 12, 56, 15.1 sādhāraṇaṃ dvayaṃ hyetad daivam utthānam eva ca /
MBh, 12, 58, 12.1 nītidharmānusaraṇaṃ nityam utthānam eva ca /
MBh, 12, 58, 13.1 utthānaṃ hi narendrāṇāṃ bṛhaspatir abhāṣata /
MBh, 12, 58, 14.1 utthānenāmṛtaṃ labdham utthānenāsurā hatāḥ /
MBh, 12, 58, 14.1 utthānenāmṛtaṃ labdham utthānenāsurā hatāḥ /
MBh, 12, 58, 14.2 utthānena mahendreṇa śraiṣṭhyaṃ prāptaṃ divīha ca //
MBh, 12, 58, 15.1 utthānadhīraḥ puruṣo vāgdhīrān adhitiṣṭhati /
MBh, 12, 58, 15.2 utthānadhīraṃ vāgdhīrā ramayanta upāsate //
MBh, 12, 58, 16.1 utthānahīno rājā hi buddhimān api nityaśaḥ /
MBh, 12, 59, 83.2 vṛddhopasevā dānaṃ ca śaucam utthānam eva ca //
MBh, 12, 76, 3.2 utthānenāpramādena pūjayeccaiva dhārmikān //
MBh, 12, 82, 8.2 nityotthānena sampannā nāradāndhakavṛṣṇayaḥ //
MBh, 12, 118, 27.2 utthānaśīlo mitrāḍhyaḥ sa rājā rājasattamaḥ //
MBh, 12, 266, 11.1 utthānena jayet tandrīṃ vitarkaṃ niścayājjayet /
MBh, 12, 318, 37.2 nāpriyaṃ pratipaśyeyur utthānasya phalaṃ prati //
MBh, 13, 108, 12.1 bhrātṝṇām avibhaktānām utthānam api cet saha /
MBh, 13, 134, 44.1 kalyotthānaratā nityaṃ guruśuśrūṣaṇe ratā /
MBh, 18, 2, 18.1 daṃśotthānaṃ sajhillīkaṃ makṣikāmaśakāvṛtam /
Manusmṛti
ManuS, 9, 211.1 bhrātṝṇām avibhaktānāṃ yady utthānaṃ bhavet saha /
Rāmāyaṇa
Rām, Bā, 3, 12.1 vadhaṃ kharatriśirasor utthānaṃ rāvaṇasya ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 36.2 utthāne 'lpe dine tasmin bhuktvānyedyuḥ punaḥ pibet //
AHS, Sū., 29, 69.1 utthānaśayanādyāsu sarvehāsu na pīḍyate /
AHS, Śār., 6, 70.2 rodanaṃ patitotthānaṃ dviṣatāṃ cāvamardanam //
AHS, Nidānasthāna, 1, 3.1 nimittahetvāyatanapratyayotthānakāraṇaiḥ /
AHS, Nidānasthāna, 7, 3.1 sahajanmottarotthānabhedād dvedhā samāsataḥ /
AHS, Nidānasthāna, 10, 31.1 dahati tvacam utthāne bhṛśaṃ kaṣṭā visarpiṇī /
AHS, Nidānasthāna, 11, 6.2 śyāvāruṇaścirotthānapāko viṣamasaṃsthitiḥ //
AHS, Nidānasthāna, 11, 8.1 kṣiprotthānaprapākaśca pāṇḍuḥ kaṇḍūyutaḥ kaphāt /
AHS, Nidānasthāna, 11, 9.1 cirotthānavipākaśca saṃkīrṇaḥ saṃnipātataḥ /
AHS, Nidānasthāna, 13, 31.2 kṣiprotthānaśamaḥ śīghram unnamet pīḍitas tanuḥ //
AHS, Nidānasthāna, 14, 16.1 āśūtthānāvadaraṇakṛmi vidyād udumbaram /
AHS, Nidānasthāna, 14, 51.1 raktavāhisirotthānā raktajā jantavo 'ṇavaḥ /
AHS, Cikitsitasthāna, 8, 93.1 utthānaṃ bahuśo yacca jayet taccānuvāsanāt /
AHS, Cikitsitasthāna, 10, 41.1 pravāhikārśogudarugraktotthāneṣu ceṣyate /
AHS, Cikitsitasthāna, 11, 16.1 aśmanyapyacirotthāne vātavastyādikeṣu ca /
Bodhicaryāvatāra
BoCA, 5, 82.1 dakṣa utthānasampannaḥ svayaṃkārī sadā bhavet /
Daśakumāracarita
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
Divyāvadāna
Divyāv, 12, 226.1 upasaṃkramyāsmākaṃ vacanena bhagavataḥ pādau śirasā vanditvā alpābādhatāṃ ca pṛccha alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Divyāv, 12, 230.1 ekāntaniṣaṇṇa uttaro māṇavo bhagavantamidamavocat rājā bhadanta prasenajit kauśalo bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Kāmasūtra
KāSū, 4, 1, 17.1 paścāt saṃveśanaṃ pūrvam utthānam anavabodhanaṃ ca suptasya //
Kātyāyanasmṛti
KātySmṛ, 1, 30.2 deyāpradānaṃ hiṃsā cety utthānadvayam ucyate //
Kūrmapurāṇa
KūPur, 2, 11, 33.1 prasvedakampanotthānajanakatvaṃ yathākramam /
Liṅgapurāṇa
LiPur, 1, 8, 48.2 prasvedakampanotthānajanakaśca yathākramam //
LiPur, 1, 36, 30.2 vināśo mama rājendra punarutthānameva ca //
LiPur, 2, 3, 64.1 saṃghaṭṭe ca tathotthāne kaṭisthānaṃ na śasyate /
Nāradasmṛti
NāSmṛ, 1, 1, 16.1 ṛṇādānaṃ hy upanidhiḥ sambhūyotthānam eva ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 55.0 utthānādigaṇe samyagvvāvasthitasya vyākhyeyavyākhyānayor bhagavān eva kramaśo vaktā //
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
PABh zu PāśupSūtra, 3, 13, 9.0 avasthānakrāthanotthānaspandanādau vāśabdo draṣṭavyaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 9.0 tathotthānapratyutthānādikā gurau paricaryā kriyetyuktā //
Suśrutasaṃhitā
Su, Sū., 19, 13.1 utthānādyāsanaṃ sthānaṃ śayyā cātiniṣevitā /
Su, Nid., 5, 8.2 pittena pakvodumbaraphalākṛtivarṇānyaudumbarāṇi ṛṣyajihvāprakāśāni kharāṇi ṛṣyajihvāni kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni kākaṇantikāphalasadṛśānyatīva raktakṛṣṇāni kākaṇakāni teṣāṃ caturṇāmapyoṣacoṣaparidāhadhūmāyanāni kṣiprotthānaprapākabheditvāni krimijanma ca sāmānyāni liṅgāni /
Su, Nid., 5, 8.3 śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni tayor dvayor apyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṃ ceti sāmānyāni rūpāṇi //
Su, Nid., 9, 7.2 citrotthānaprapākaśca vidradhirvātasaṃbhavaḥ //
Su, Nid., 9, 8.2 kṣiprotthānaprapākaśca vidradhiḥ pittasaṃbhavaḥ //
Su, Nid., 9, 9.2 cirotthānaprapākaśca sakaṇḍuśca kaphotthitaḥ //
Su, Śār., 4, 86.1 prāptakārī dṛḍhotthāno nirbhayaḥ smṛtimān śuciḥ /
Su, Cik., 1, 3.3 tatra tulye vraṇasāmānye dvikāraṇotthānaprayojanasāmarthyād dvivraṇīya ityucyate //
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 9, 68.3 pañca ṣaṭ sapta cāṣṭau vā yair utthānaṃ na gacchati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Utt., 39, 20.1 vividhādabhighātācca rogotthānāt prapākataḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.4 haṃsā nāma grāme caikarātraṃ nagare pañcarātraṃ vasantas tadupari na vasanto gomūtragomayāhāriṇo vā māsopavāsino vā nityacāndrāyaṇavratino nityam utthānam eva prārthayante /
Viṣṇupurāṇa
ViPur, 6, 5, 30.1 kṛcchrāccaṅkramaṇotthānaśayanāsanaceṣṭitaḥ /
Viṣṇusmṛti
ViSmṛ, 5, 75.1 sarve ca puruṣapīḍākarās tadutthānavyayaṃ dadyuḥ //
ViSmṛ, 28, 13.1 guroḥ pūrvotthānaṃ caramaṃ saṃveśanam //
Śatakatraya
ŚTr, 3, 10.2 śanair yaṣṭyutthānaṃ ghanatimiraruddhe ca nayane aho mūḍhaḥ kāyas tad api maraṇāpāyacakitaḥ //
Śivasūtra
ŚSūtra, 3, 24.1 mātrāsv apratyayasaṃdhāne naṣṭasya punar utthānam //
Bhāratamañjarī
BhāMañj, 13, 515.2 utthānopahatāstena prabhavanti na tāḥ kila //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 108.2 arśoghnī śvayathūtthānaparipanthitayā smṛtā //
Garuḍapurāṇa
GarPur, 1, 146, 4.1 nimittahetvāyatanapratyayotthānakāraṇaiḥ /
GarPur, 1, 159, 29.2 dahati tvacamutthāne jvālinī kaṣṭadāyinī //
GarPur, 1, 160, 7.1 śyāmāruṇaśirotthānapāko viṣamasaṃsthitiḥ /
GarPur, 1, 160, 8.2 kṣiptotthānaprapākaśca pāṇḍuḥ kaṇḍūyutaḥ kaphāt //
GarPur, 1, 160, 9.2 cirotthāno 'vipākaśca saṃkīrṇaḥ sannipātajaḥ //
Narmamālā
KṣNarm, 3, 66.1 ārūḍho 'pi rate yatnādutthānopahatadhvajaḥ /
Rasamañjarī
RMañj, 5, 14.1 evaṃ munipuṭairhema notthānaṃ labhate punaḥ /
Rasaratnasamuccaya
RRS, 8, 58.1 yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ /
RRS, 15, 3.0 vātajā niḥsahotthānā udāvartaṃ prakurvate //
Rasendracintāmaṇi
RCint, 3, 105.1 malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ /
Rasendracūḍāmaṇi
RCūM, 4, 48.2 puṭe puṭe hi nāgasya kuryādutthānaṃ khalu //
RCūM, 4, 79.1 yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ /
Rasendrasārasaṃgraha
RSS, 1, 254.3 evaṃ munipuṭairhema notthānaṃ labhate punaḥ //
Tantrāloka
TĀ, 16, 111.1 dvādaśāṅgulamutthānaṃ dehātītaṃ samaṃ tataḥ /
TĀ, 16, 113.1 dehatvamiti tasmātsyādutthānaṃ dvādaśāṅgulam /
Ānandakanda
ĀK, 1, 4, 3.1 mūrchā tṛtīyamutthānaṃ caturthaṃ pātanaṃ śive /
ĀK, 1, 4, 35.1 bhavettadutthānavidhiṃ prakurvīta surārcite /
ĀK, 1, 5, 84.1 mūrchanād doṣarāhityam utthānāt pūtināśanam /
ĀK, 1, 25, 78.2 yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 19.2, 2.0 aharṣaṇaṃ ca satyapi dhvajotthāne maithunāśaktiḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 24.1, 5.0 turyasya punar utthānaṃ bhūya unmajjanaṃ bhavet //
Haribhaktivilāsa
HBhVil, 1, 6.2 dīkṣā nityaṃ brāhmakāle śubhotthānaṃ pavitratā /
HBhVil, 2, 153.1 brāhme muhūrta utthānaṃ mahāviṣṇoḥ prabodhanam /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 34.2 apunarvāsanotthānāl layo viṣayavismṛtiḥ //
Rasakāmadhenu
RKDh, 1, 1, 107.2 upariṣṭād vanotthānair aṅgāraiḥ pūrṇakharparam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 38.2, 27.2 yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ /