Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Jaiminigṛhyasūtra
Kātyāyanaśrautasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Liṅgapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Śatakatraya
Śivasūtra
Rasendracintāmaṇi
Tantrāloka
Ānandakanda
Śivasūtravārtika
Haribhaktivilāsa

Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 22.1 daśamyāmutthānam //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 13, 12.0 pūrvapakṣe prasavaḥ pūrvapakṣe vaiṣuvataṃ pūrvapakṣa utthānam //
BaudhŚS, 16, 29, 13.0 aharahaḥ śamyānyāse śamyānyāse yajamānā ākrośanto 'jyānim icchamānā yadā daśa śataṃ kurvanty athaikam utthānam //
BaudhŚS, 16, 29, 14.0 yadā śataṃ sahasraṃ kurvanty athaikam utthānam //
BaudhŚS, 16, 29, 15.0 yadaiṣāṃ pramīyeta yadā vā jīyerann athaikam utthānaṃ plākṣe vā prasravaṇe //
BaudhŚS, 16, 30, 6.0 aharahaḥ śamyānyāse śamyānyāse yajamāna ākrośann ajyānim icchamāno yadainaṃ pratirādhnuvanti yadā vāsyaitaṃ khārīvivadham ācchindanty athaikam utthānaṃ plākṣe vā prasravaṇe //
Jaiminigṛhyasūtra
JaimGS, 1, 8, 11.0 tasyānte snātvotthānam //
Kātyāyanaśrautasūtra
KātyŚS, 1, 6, 24.0 sāmyutthānam iti laugākṣiḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 9, 1.3 athotthānam /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 18, 1.0 atha daśame dvādaśe vāhni bhavatyutthānam //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 8, 2.2 atha yat tato yajñasyodṛcaṃ gatvottiṣṭhanti tad utthānam /
ŚBM, 4, 6, 9, 7.1 tad vā etad daśame 'hant sattrotthānaṃ kriyate /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 25, 1.0 daśarātre cotthānaṃ //
ŚāṅkhGS, 4, 18, 11.0 udīrdhvaṃ jīva ity utthānam //
Arthaśāstra
ArthaŚ, 1, 19, 32.1 rājño hi vratam utthānaṃ yajñaḥ kāryānuśāsanam /
ArthaŚ, 1, 19, 34.2 arthasya mūlam utthānam anarthasya viparyayaḥ //
Carakasaṃhitā
Ca, Indr., 12, 86.3 rodanaṃ patitotthānaṃ dviṣatāṃ cāvamardanam //
Mahābhārata
MBh, 3, 139, 18.2 bharadvājasya cotthānaṃ yavakrītasya cobhayoḥ //
MBh, 5, 37, 37.1 buddhiḥ prabhāvastejaśca sattvam utthānam eva ca /
MBh, 5, 39, 43.1 maṅgalālambhanaṃ yogaḥ śrutam utthānam ārjavam /
MBh, 5, 39, 54.1 utthānaṃ saṃyamo dākṣyam apramādo dhṛtiḥ smṛtiḥ /
MBh, 10, 2, 6.1 utthānaṃ cāpyadaivasya hyanutthānasya daivatam /
MBh, 10, 2, 11.1 utthānaṃ tu manuṣyāṇāṃ dakṣāṇāṃ daivavarjitam /
MBh, 10, 2, 19.2 kāraṇābhyām athaitābhyām utthānam aphalaṃ bhavet /
MBh, 12, 28, 21.1 āsanaṃ śayanaṃ yānam utthānaṃ pānabhojanam /
MBh, 12, 56, 15.1 sādhāraṇaṃ dvayaṃ hyetad daivam utthānam eva ca /
MBh, 12, 58, 12.1 nītidharmānusaraṇaṃ nityam utthānam eva ca /
MBh, 12, 59, 83.2 vṛddhopasevā dānaṃ ca śaucam utthānam eva ca //
MBh, 13, 108, 12.1 bhrātṝṇām avibhaktānām utthānam api cet saha /
Manusmṛti
ManuS, 9, 211.1 bhrātṝṇām avibhaktānāṃ yady utthānaṃ bhavet saha /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 70.2 rodanaṃ patitotthānaṃ dviṣatāṃ cāvamardanam //
AHS, Cikitsitasthāna, 8, 93.1 utthānaṃ bahuśo yacca jayet taccānuvāsanāt /
Kāmasūtra
KāSū, 4, 1, 17.1 paścāt saṃveśanaṃ pūrvam utthānam anavabodhanaṃ ca suptasya //
Liṅgapurāṇa
LiPur, 1, 36, 30.2 vināśo mama rājendra punarutthānameva ca //
Nāradasmṛti
NāSmṛ, 1, 1, 16.1 ṛṇādānaṃ hy upanidhiḥ sambhūyotthānam eva ca /
Viṣṇusmṛti
ViSmṛ, 28, 13.1 guroḥ pūrvotthānaṃ caramaṃ saṃveśanam //
Śatakatraya
ŚTr, 3, 10.2 śanair yaṣṭyutthānaṃ ghanatimiraruddhe ca nayane aho mūḍhaḥ kāyas tad api maraṇāpāyacakitaḥ //
Śivasūtra
ŚSūtra, 3, 24.1 mātrāsv apratyayasaṃdhāne naṣṭasya punar utthānam //
Rasendracintāmaṇi
RCint, 3, 105.1 malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ /
Tantrāloka
TĀ, 16, 111.1 dvādaśāṅgulamutthānaṃ dehātītaṃ samaṃ tataḥ /
TĀ, 16, 113.1 dehatvamiti tasmātsyādutthānaṃ dvādaśāṅgulam /
Ānandakanda
ĀK, 1, 4, 3.1 mūrchā tṛtīyamutthānaṃ caturthaṃ pātanaṃ śive /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 24.1, 5.0 turyasya punar utthānaṃ bhūya unmajjanaṃ bhavet //
Haribhaktivilāsa
HBhVil, 1, 6.2 dīkṣā nityaṃ brāhmakāle śubhotthānaṃ pavitratā /
HBhVil, 2, 153.1 brāhme muhūrta utthānaṃ mahāviṣṇoḥ prabodhanam /