Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 5.1 paurṇamāsyaṣṭakāmāvāsyāgnyutpātabhūmikampaśmaśānadeśapatiśrotriyaikatīrthaprayāṇeṣv ahorātram anadhyāyaḥ //
BaudhDhS, 1, 21, 21.1 anyeṣu cādbhutotpāteṣv ahorātram anadhyāyo 'nyatra mānasāt //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 6, 6.0 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya teṣūtpāteṣu ninayet prokṣed vā tacchaṃyor āvṛṇīmahe iti //
Gautamadharmasūtra
GautDhS, 2, 2, 15.1 yāni ca daivotpātacintakāḥ prabrūyus tānyādriyeta //
Gopathabrāhmaṇa
GB, 2, 2, 5, 7.0 api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yathoktānāṃ vā dakṣiṇānām apradānāddhīnād vātiriktād votpātādbhuteṣu prāyaścittavyatikramād iti //
GB, 2, 2, 5, 11.0 evaṃ khalv api yajñaś chinnabhinno 'padhvasta utpātādbhuto bahulo 'tharvabhir asaṃskṛto 'suragandharvayakṣarākṣasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvināṃ //
Vasiṣṭhadharmasūtra
VasDhS, 10, 21.1 na cotpātanimittābhyām na nakṣatrāṅgavidyayā /
Āpastambagṛhyasūtra
ĀpGS, 23, 9.1 āgārasthūṇāvirohaṇe madhuna upaveśane kuptvāṃ kapotapadadarśane 'mātyānāṃ śarīrareṣaṇe 'nyeṣu cādbhutotpāteṣv amāvāsyāyāṃ niśāyāṃ yatrāpāṃ na śṛṇuyāt tad agner upasamādhānādyājyabhāgānta uttarā āhutīr hutvā jayādi pratipadyate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 2.0 utpāteṣv ākālam //
ŚāṅkhGS, 4, 7, 52.0 eteṣāṃ yadi kiṃcid akāmotpāto bhavet prāṇān āyamyādityam īkṣitvādhīyīta //
Arthaśāstra
ArthaŚ, 14, 2, 45.1 aniṣṭair adbhutotpātaiḥ parasyodvegam ācaret /
Aṣṭasāhasrikā
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 38.0 tasya nimittaṃ saṃyogotpātau //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 30, 72.1 santi pāllavikotpātāḥ saṃkṣobhaṃ janayanti ye /
Ca, Sū., 30, 72.2 vartakānām ivotpātāḥ sahasaivāvibhāvitāḥ //
Ca, Indr., 12, 89.2 dūtasvapnāturotpātayuktisiddhivyapāśrayam //
Mahābhārata
MBh, 1, 26, 27.2 prāvartantātha devānām utpātā bhayavedinaḥ //
MBh, 1, 26, 32.2 utpātameghā raudrāśca vavarṣuḥ śoṇitaṃ bahu /
MBh, 1, 26, 33.2 utpātān dāruṇān paśyann ityuvāca bṛhaspatim //
MBh, 1, 26, 34.1 kimarthaṃ bhagavan ghorā mahotpātāḥ samutthitāḥ /
MBh, 1, 219, 3.2 utpātanādaśabdena saṃtrāsita ivābhavan /
MBh, 1, 219, 3.6 rarāsa gaganaṃ kṛtsnam utpātajaladair iva /
MBh, 2, 5, 31.2 utpāteṣu ca sarveṣu daivajñaḥ kuśalastava //
MBh, 2, 63, 24.1 tato gāndhārī viduraścaiva vidvāṃs tam utpātaṃ ghoram ālakṣya rājñe /
MBh, 2, 71, 28.1 evam ete mahotpātā vanaṃ gacchati pāṇḍave /
MBh, 3, 153, 11.1 ime hyakasmād utpātā mahāsamaradarśinaḥ /
MBh, 3, 164, 38.2 vicalan prathamotpāte hayānāṃ bharatarṣabha //
MBh, 3, 176, 40.2 aniṣṭadarśanān ghorān utpātān paricintayan //
MBh, 3, 178, 25.2 buddhir ātmānugā tāta utpātena vidhīyate /
MBh, 3, 215, 1.2 ṛṣayas tu mahāghorān dṛṣṭvotpātān pṛthagvidhān /
MBh, 4, 37, 3.1 tān avekṣya hatotsāhān utpātān api cādbhutān /
MBh, 5, 136, 20.2 utpātā vividhā vīra dṛśyante kṣatranāśanāḥ //
MBh, 5, 141, 5.2 nimittāni ca ghorāṇi tathotpātāḥ sudāruṇāḥ //
MBh, 5, 141, 26.2 mahad bhayaṃ vedayanti tasmin utpātalakṣaṇe //
MBh, 6, 3, 30.2 utpātameghā raudrāśca rātrau varṣanti śoṇitam //
MBh, 7, 3, 20.1 kapidhvajasya cotpāte rathasyāmitrakarśinaḥ /
MBh, 7, 6, 29.2 utpātā yudhi vīrāṇāṃ jīvitakṣayakārakāḥ //
MBh, 7, 19, 44.2 cakrur ārtasvaraṃ ghoram utpātajaladā iva //
MBh, 7, 50, 5.2 bhuvi yad dikṣu cāpyugrā utpātāstrāsayanti mām //
MBh, 7, 54, 7.2 tān dṛṣṭvā dāruṇān sarvān utpātāṃl lomaharṣaṇān //
MBh, 8, 26, 38.1 ete cānye ca bahava utpātās tatra māriṣa /
MBh, 9, 22, 20.2 prādurāsan vināśāya tadotpātāḥ sudāruṇāḥ /
MBh, 9, 36, 16.1 utpātā dāruṇāścaiva śubhāśca janamejaya /
MBh, 9, 57, 57.1 dṛṣṭvā tān adbhutotpātān pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 12, 59, 46.1 utpātāśca nipātāśca suyuddhaṃ supalāyanam /
MBh, 12, 74, 19.3 vātotpātaiḥ sadṛśaṃ rudram āhur dāvair jīmūtaiḥ sadṛśaṃ rūpam asya //
MBh, 12, 91, 35.2 utpātāścātra dṛśyante bahavo rājanāśanāḥ //
MBh, 12, 137, 57.2 maraṇotpātajaṃ duḥkham āhur dharmavido janāḥ //
MBh, 12, 160, 40.1 petur ulkā mahotpātāḥ śākhāśca mumucur drumāḥ /
MBh, 12, 315, 45.1 dāruṇotpātasaṃcāro nabhasaḥ stanayitnumān /
MBh, 13, 143, 36.1 ṛtūn utpātān vividhānyadbhutāni meghān vidyut sarvam airāvataṃ ca /
MBh, 14, 76, 18.2 viparītastadā rājaṃstasminn utpātalakṣaṇe //
MBh, 16, 1, 6.1 ete cānye ca bahava utpātā bhayaśaṃsinaḥ /
MBh, 16, 3, 20.2 purā vyūḍheṣvanīkeṣu dṛṣṭvotpātān sudāruṇān //
Manusmṛti
ManuS, 6, 50.1 na cotpātanimittābhyāṃ na nakṣatrāṅgavidyayā /
Rāmāyaṇa
Rām, Ār, 22, 18.1 tān samīkṣya mahotpātān utthitān romaharṣaṇān /
Rām, Ār, 22, 19.1 mahotpātān imān sarvān utthitān ghoradarśanān /
Rām, Ār, 23, 2.1 tān utpātān mahāghorān utthitān romaharṣaṇān /
Rām, Ār, 23, 3.2 samutthitān mahotpātān saṃhartuṃ sarvarākṣasān //
Rām, Ār, 50, 32.1 utpātavātābhihatā nānādvijagaṇāyutāḥ /
Rām, Su, 24, 33.2 adharmāt tu mahotpāto bhaviṣyati hi sāmpratam //
Rām, Su, 37, 39.2 ekotpātena te laṅkām eṣyanti hariyūthapāḥ //
Rām, Su, 38, 20.1 tam utpātakṛtotsāham avekṣya haripuṃgavam /
Rām, Su, 66, 23.2 ekotpātena te laṅkām eṣyanti hariyūthapāḥ //
Rām, Yu, 26, 21.1 utpātān vividhān dṛṣṭvā ghorān bahuvidhāṃstathā /
Rām, Yu, 41, 34.1 sa tūtpātāṃstato dṛṣṭvā rākṣasānāṃ bhayāvahān /
Rām, Yu, 43, 9.2 tān utpātān acintyaiva nirjagāma raṇājiram //
Rām, Yu, 53, 45.1 acintayanmahotpātān utthitāṃllomaharṣaṇān /
Rām, Yu, 82, 28.1 utpātāścāpi dṛśyante rāvaṇasya raṇe raṇe /
Rām, Yu, 83, 37.1 etān acintayan ghorān utpātān samupasthitān /
Rām, Yu, 91, 4.1 rāmaṃ dṛṣṭvā susaṃkruddham utpātāṃśca sudāruṇān /
Rām, Yu, 94, 14.1 samutpetur athotpātā dāruṇā lomaharṣaṇāḥ /
Rām, Utt, 6, 44.2 utpātā rākṣasendrāṇām abhāvāyotthitā drutam //
Rām, Utt, 6, 48.1 tān acintya mahotpātān rākṣasā balagarvitāḥ /
Amarakośa
AKośa, 2, 575.2 ajanyaṃ klībamutpāta upasargaḥ samaṃ trayam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 2, 62.2 kurvīta tasminn utpāte śāntiṃ taṃ ca dvijātaye //
AHS, Utt., 11, 10.1 raktasyandavad utpātaharṣajālārjunakriyā /
AHS, Utt., 17, 21.1 paripoṭaḥ sa pavanād utpātaḥ pittaśoṇitāt /
AHS, Utt., 18, 43.1 utpāte śītalair lepo jalaukohṛtaśoṇite /
Bhallaṭaśataka
BhallŚ, 1, 41.1 sādhūtpātaghanaugha sādhu sudhiyā dhyeyaṃ dharāyām idaṃ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 291.1 mahāṃś ced ayam utpāto ramaṇīyam ataḥ katham /
BKŚS, 15, 10.1 gambhīrotpātajīmūtasaṃpātahrādabhīṣaṇe /
BKŚS, 19, 100.1 praśāntotpātavātatvāt sāgare cāmbarasthire /
BKŚS, 20, 227.2 āpatantīṃ divaṃ devīm utpātolkām ivāśivām //
Kāmasūtra
KāSū, 5, 4, 8.1 sa tu devatābhigamane yātrāyām udyānakrīḍāyāṃ jalāvataraṇe vivāhe yajñavyasanotsaveṣv agnyutpāte cauravibhrame janapadasya cakrārohaṇe prekṣāvyāpāreṣu teṣu teṣu ca kāryeṣv iti bābhravīyāḥ /
Kūrmapurāṇa
KūPur, 1, 16, 28.2 utpātā jajñire ghorā balervairocaneḥ pure //
KūPur, 1, 16, 29.1 nirīkṣya sarvānutpātān daityendro bhayavihvalaḥ /
KūPur, 1, 16, 30.3 kimutpātā bhavet kāryamasmākaṃ kiṃnimittakāḥ //
KūPur, 2, 37, 42.1 tadotpātā babhūvurhi lokānāṃ bhayaśaṃsinaḥ /
KūPur, 2, 37, 55.2 utpātāścābhavan ghorāḥ sarvabhūtabhayaṅkarāḥ //
Liṅgapurāṇa
LiPur, 1, 85, 207.2 utpāte śatrubādhāyāṃ juhuyādayutaṃ śuciḥ //
LiPur, 1, 96, 126.1 atrānyotpātabhūkampadavāgnipāṃsuvṛṣṭiṣu /
LiPur, 1, 100, 8.2 tadotpāto babhūvātha lokānāṃ bhayaśaṃsanaḥ //
Matsyapurāṇa
MPur, 47, 260.2 utpātaduḥkhāḥ svalpārthā bahubādhāśca tāḥ prajāḥ //
MPur, 125, 8.2 astodayāstathotpātā ayane dakṣiṇottare //
MPur, 134, 14.1 bhagavannāstyaviditamutpāteṣu tavānagha /
MPur, 134, 15.1 tadetanno bhayasthānam utpātābhiniveditam /
MPur, 134, 21.1 tadetānyevamādīni utpātāveditāni ca /
MPur, 136, 33.1 pramathā api sotsāhā garuḍotpātapātinaḥ /
MPur, 136, 51.2 abhavandānavabala utpātā vai sudāruṇāḥ //
MPur, 162, 12.2 utpātakālaśca dhṛtirmatiśca ratiśca satyaṃ ca tapo damaśca //
MPur, 163, 33.1 tathā parivahaḥ śrīmānutpātabhayaśaṃsinaḥ /
MPur, 163, 52.2 dṛśyante vividhotpātā ghorā ghoranidarśanāḥ //
MPur, 163, 53.1 ete cānye ca bahavo ghorotpātāḥ samutthitāḥ /
MPur, 172, 15.2 ravaiḥ sughorairutpātairdahyamānam ivāmbaram //
MPur, 172, 17.2 arūpavanti rūpāṇi tasminnutpātalakṣaṇe //
Suśrutasaṃhitā
Su, Sū., 29, 17.2 vaidyasya paitrye daive vā kārye cotpātadarśane //
Su, Cik., 24, 92.5 gāṃ dhāpayantīṃ dhayantīṃ paraśasyaṃ vā carantīṃ na kasmaicidācakṣīta na colkāpātotpātendradhanūṃṣi /
Su, Cik., 25, 3.2 paripoṭastathotpāta unmantho duḥkhavardhanaḥ //
Su, Cik., 25, 7.1 rakto vā raktapittābhyāmutpātaḥ sa gado mataḥ /
Su, Cik., 25, 17.2 siddhaṃ dhānyāmlasaṃyuktaṃ tailamutpātanāśanam //
Su, Utt., 1, 37.1 manthasyandau kliṣṭavartma harṣotpātau tathaiva ca /
Su, Utt., 6, 4.2 dṛṣṭis tathāmlādhyuṣitā sirāṇāmutpātaharṣāvapi sarvabhāgāḥ //
Su, Utt., 39, 267.1 dānasvastyayanātithyair utpātagrahapīḍitam /
Viṣṇupurāṇa
ViPur, 5, 6, 21.2 mantrayāmāsurudvignā mahotpātātibhīravaḥ //
ViPur, 5, 6, 22.2 utpātā bahavo hyatra dṛśyante nāśahetavaḥ //
ViPur, 5, 6, 24.2 yāvad bhaumamahotpātadoṣo nābhibhavedvrajam //
ViPur, 5, 37, 28.1 bhagavānapyathotpātāndivyabhaumāntarikṣagān /
ViPur, 5, 37, 29.2 mahotpātāñ chamāyaiṣāṃ prabhāsaṃ yāma māciram //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 10.2 krūranipīḍitam utpātadūṣitaṃ cāśubhaṃ sarvam //
Ṭikanikayātrā, 9, 4.2 ā saptāhād divyāntarikṣabhaumais tathotpātaiḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 40.1 ajanyamītirutpāto vahnyutpāta upāhitaḥ /
AbhCint, 2, 40.1 ajanyamītirutpāto vahnyutpāta upāhitaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 10.1 paśyotpātān naravyāghra divyān bhaumān sadaihikān /
BhāgPur, 1, 14, 21.1 manya etairmahotpātairnūnaṃ bhagavataḥ padaiḥ /
BhāgPur, 3, 17, 3.1 utpātā bahavas tatra nipetur jāyamānayoḥ /
BhāgPur, 3, 17, 15.1 dṛṣṭvānyāṃśca mahotpātān atattattvavidaḥ prajāḥ /
BhāgPur, 4, 14, 37.1 vīkṣyotthitāṃstadotpātānāhurlokabhayaṅkarān /
BhāgPur, 11, 6, 33.1 atha tasyāṃ mahotpātān dvāravatyāṃ samutthitān /
BhāgPur, 11, 6, 34.2 ete vai sumahotpātā vyuttiṣṭhantīha sarvataḥ /
Garuḍapurāṇa
GarPur, 1, 59, 37.2 eṣu yogeṣu cotpātamṛtyurogādikaṃ bhavet //
Hitopadeśa
Hitop, 1, 170.3 karanihatakandukasamāḥ pātotpātā manuṣyāṇām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 60.2 utpātaiśca diśo vyāptā ghorarūpaiḥ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 30.1 mahotpātasamudbhūtaṃ naṣṭanakṣatramaṇḍalam /
SkPur (Rkh), Revākhaṇḍa, 42, 27.2 ākampitā mahotpātaiḥ saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 90, 41.2 dānavasya pure peturutpātā ghorarūpiṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 17.2 yā sā dordaṇḍacaṇḍair ḍamaruraṇaraṇāṭopaṭaṃkāraghaṇṭaiḥ kalpāntotpātavātāhatapaṭupaṭahair valgate bhūtamātā /