Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṭikanikayātrā
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 5.1 paurṇamāsyaṣṭakāmāvāsyāgnyutpātabhūmikampaśmaśānadeśapatiśrotriyaikatīrthaprayāṇeṣv ahorātram anadhyāyaḥ //
Gautamadharmasūtra
GautDhS, 2, 2, 15.1 yāni ca daivotpātacintakāḥ prabrūyus tānyādriyeta //
Gopathabrāhmaṇa
GB, 2, 2, 5, 7.0 api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yathoktānāṃ vā dakṣiṇānām apradānāddhīnād vātiriktād votpātādbhuteṣu prāyaścittavyatikramād iti //
GB, 2, 2, 5, 11.0 evaṃ khalv api yajñaś chinnabhinno 'padhvasta utpātādbhuto bahulo 'tharvabhir asaṃskṛto 'suragandharvayakṣarākṣasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvināṃ //
Vasiṣṭhadharmasūtra
VasDhS, 10, 21.1 na cotpātanimittābhyām na nakṣatrāṅgavidyayā /
Carakasaṃhitā
Ca, Indr., 12, 89.2 dūtasvapnāturotpātayuktisiddhivyapāśrayam //
Mahābhārata
MBh, 1, 26, 32.2 utpātameghā raudrāśca vavarṣuḥ śoṇitaṃ bahu /
MBh, 1, 219, 3.2 utpātanādaśabdena saṃtrāsita ivābhavan /
MBh, 1, 219, 3.6 rarāsa gaganaṃ kṛtsnam utpātajaladair iva /
MBh, 5, 141, 26.2 mahad bhayaṃ vedayanti tasmin utpātalakṣaṇe //
MBh, 6, 3, 30.2 utpātameghā raudrāśca rātrau varṣanti śoṇitam //
MBh, 7, 19, 44.2 cakrur ārtasvaraṃ ghoram utpātajaladā iva //
MBh, 12, 137, 57.2 maraṇotpātajaṃ duḥkham āhur dharmavido janāḥ //
MBh, 12, 315, 45.1 dāruṇotpātasaṃcāro nabhasaḥ stanayitnumān /
MBh, 14, 76, 18.2 viparītastadā rājaṃstasminn utpātalakṣaṇe //
Manusmṛti
ManuS, 6, 50.1 na cotpātanimittābhyāṃ na nakṣatrāṅgavidyayā /
Rāmāyaṇa
Rām, Ār, 50, 32.1 utpātavātābhihatā nānādvijagaṇāyutāḥ /
Rām, Su, 38, 20.1 tam utpātakṛtotsāham avekṣya haripuṃgavam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 11, 10.1 raktasyandavad utpātaharṣajālārjunakriyā /
Bhallaṭaśataka
BhallŚ, 1, 41.1 sādhūtpātaghanaugha sādhu sudhiyā dhyeyaṃ dharāyām idaṃ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 10.1 gambhīrotpātajīmūtasaṃpātahrādabhīṣaṇe /
BKŚS, 19, 100.1 praśāntotpātavātatvāt sāgare cāmbarasthire /
BKŚS, 20, 227.2 āpatantīṃ divaṃ devīm utpātolkām ivāśivām //
Liṅgapurāṇa
LiPur, 1, 96, 126.1 atrānyotpātabhūkampadavāgnipāṃsuvṛṣṭiṣu /
Matsyapurāṇa
MPur, 47, 260.2 utpātaduḥkhāḥ svalpārthā bahubādhāśca tāḥ prajāḥ //
MPur, 134, 15.1 tadetanno bhayasthānam utpātābhiniveditam /
MPur, 136, 33.1 pramathā api sotsāhā garuḍotpātapātinaḥ /
MPur, 162, 12.2 utpātakālaśca dhṛtirmatiśca ratiśca satyaṃ ca tapo damaśca //
MPur, 163, 33.1 tathā parivahaḥ śrīmānutpātabhayaśaṃsinaḥ /
MPur, 172, 17.2 arūpavanti rūpāṇi tasminnutpātalakṣaṇe //
Suśrutasaṃhitā
Su, Sū., 29, 17.2 vaidyasya paitrye daive vā kārye cotpātadarśane //
Su, Cik., 24, 92.5 gāṃ dhāpayantīṃ dhayantīṃ paraśasyaṃ vā carantīṃ na kasmaicidācakṣīta na colkāpātotpātendradhanūṃṣi /
Su, Cik., 25, 17.2 siddhaṃ dhānyāmlasaṃyuktaṃ tailamutpātanāśanam //
Su, Utt., 6, 4.2 dṛṣṭis tathāmlādhyuṣitā sirāṇāmutpātaharṣāvapi sarvabhāgāḥ //
Su, Utt., 39, 267.1 dānasvastyayanātithyair utpātagrahapīḍitam /
Viṣṇupurāṇa
ViPur, 5, 6, 21.2 mantrayāmāsurudvignā mahotpātātibhīravaḥ //
ViPur, 5, 6, 24.2 yāvad bhaumamahotpātadoṣo nābhibhavedvrajam //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 10.2 krūranipīḍitam utpātadūṣitaṃ cāśubhaṃ sarvam //
Garuḍapurāṇa
GarPur, 1, 59, 37.2 eṣu yogeṣu cotpātamṛtyurogādikaṃ bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 30.1 mahotpātasamudbhūtaṃ naṣṭanakṣatramaṇḍalam /
SkPur (Rkh), Revākhaṇḍa, 186, 17.2 yā sā dordaṇḍacaṇḍair ḍamaruraṇaraṇāṭopaṭaṃkāraghaṇṭaiḥ kalpāntotpātavātāhatapaṭupaṭahair valgate bhūtamātā /