Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 30, 72.1 santi pāllavikotpātāḥ saṃkṣobhaṃ janayanti ye /
Ca, Sū., 30, 72.2 vartakānām ivotpātāḥ sahasaivāvibhāvitāḥ //
Mahābhārata
MBh, 1, 26, 27.2 prāvartantātha devānām utpātā bhayavedinaḥ //
MBh, 1, 26, 34.1 kimarthaṃ bhagavan ghorā mahotpātāḥ samutthitāḥ /
MBh, 2, 71, 28.1 evam ete mahotpātā vanaṃ gacchati pāṇḍave /
MBh, 3, 153, 11.1 ime hyakasmād utpātā mahāsamaradarśinaḥ /
MBh, 5, 136, 20.2 utpātā vividhā vīra dṛśyante kṣatranāśanāḥ //
MBh, 5, 141, 5.2 nimittāni ca ghorāṇi tathotpātāḥ sudāruṇāḥ //
MBh, 7, 6, 29.2 utpātā yudhi vīrāṇāṃ jīvitakṣayakārakāḥ //
MBh, 7, 50, 5.2 bhuvi yad dikṣu cāpyugrā utpātāstrāsayanti mām //
MBh, 8, 26, 38.1 ete cānye ca bahava utpātās tatra māriṣa /
MBh, 9, 22, 20.2 prādurāsan vināśāya tadotpātāḥ sudāruṇāḥ /
MBh, 9, 36, 16.1 utpātā dāruṇāścaiva śubhāśca janamejaya /
MBh, 12, 59, 46.1 utpātāśca nipātāśca suyuddhaṃ supalāyanam /
MBh, 12, 91, 35.2 utpātāścātra dṛśyante bahavo rājanāśanāḥ //
MBh, 12, 160, 40.1 petur ulkā mahotpātāḥ śākhāśca mumucur drumāḥ /
MBh, 16, 1, 6.1 ete cānye ca bahava utpātā bhayaśaṃsinaḥ /
Rāmāyaṇa
Rām, Yu, 82, 28.1 utpātāścāpi dṛśyante rāvaṇasya raṇe raṇe /
Rām, Yu, 94, 14.1 samutpetur athotpātā dāruṇā lomaharṣaṇāḥ /
Rām, Utt, 6, 44.2 utpātā rākṣasendrāṇām abhāvāyotthitā drutam //
Kūrmapurāṇa
KūPur, 1, 16, 28.2 utpātā jajñire ghorā balervairocaneḥ pure //
KūPur, 1, 16, 30.3 kimutpātā bhavet kāryamasmākaṃ kiṃnimittakāḥ //
KūPur, 2, 37, 42.1 tadotpātā babhūvurhi lokānāṃ bhayaśaṃsinaḥ /
KūPur, 2, 37, 55.2 utpātāścābhavan ghorāḥ sarvabhūtabhayaṅkarāḥ //
Matsyapurāṇa
MPur, 125, 8.2 astodayāstathotpātā ayane dakṣiṇottare //
MPur, 134, 21.1 tadetānyevamādīni utpātāveditāni ca /
MPur, 136, 51.2 abhavandānavabala utpātā vai sudāruṇāḥ //
MPur, 163, 52.2 dṛśyante vividhotpātā ghorā ghoranidarśanāḥ //
MPur, 163, 53.1 ete cānye ca bahavo ghorotpātāḥ samutthitāḥ /
Viṣṇupurāṇa
ViPur, 5, 6, 22.2 utpātā bahavo hyatra dṛśyante nāśahetavaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 17, 3.1 utpātā bahavas tatra nipetur jāyamānayoḥ /
BhāgPur, 11, 6, 34.2 ete vai sumahotpātā vyuttiṣṭhantīha sarvataḥ /
Hitopadeśa
Hitop, 1, 170.3 karanihatakandukasamāḥ pātotpātā manuṣyāṇām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 41.2 dānavasya pure peturutpātā ghorarūpiṇaḥ //