Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 7, 42.2 saṃsthitaḥ kurute viṣṇur utpattisthitisaṃyamān //
ViPur, 1, 9, 35.1 utpattisthitināśānām ahetuṃ hetum īśvaram /
ViPur, 1, 15, 81.2 utpattiś ca nirodhaś ca nityo bhūteṣu sattama /
ViPur, 1, 15, 84.3 utpattiṃ vistareṇeha mama brahman prakīrtaya //
ViPur, 1, 15, 138.3 teṣām apīha satataṃ nirodhotpattir ucyate //
ViPur, 3, 1, 2.2 cāturvarṇyasya cotpattistiryagyonigatasya ca //
ViPur, 3, 3, 24.1 jagataḥ pralayotpattau yattat kāraṇasaṃjñitam /
ViPur, 4, 2, 78.2 pūrṇeṣu pūrṇeṣu punar navānāṃ utpattayaḥ santi manorathānām //
ViPur, 4, 6, 74.1 dattvā caikāṃ niśāṃ tena rājñā sahoṣitvā pañcaputrotpattaye garbham avāpa //
ViPur, 4, 7, 18.1 tatprasāditaś ca tanmātre kṣatravaraputrotpattaye carum aparaṃ sādhayāmāsa //
ViPur, 4, 13, 126.1 tasyaivaṃguṇamithunād utpattiḥ //
ViPur, 4, 15, 4.2 daityeśvarasya vadhāyākhilalokotpattisthitivināśakāriṇā pūrvaṃ tanugrahaṇaṃ kurvatā nṛsiṃharūpam āviṣkṛtam //
ViPur, 6, 5, 54.1 dravyanāśe tathotpattau pālane ca tathā nṛṇām /
ViPur, 6, 5, 78.1 utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim /
ViPur, 6, 8, 6.2 tvatprasādān mayā jñātā utpattisthitisaṃyamāḥ //
ViPur, 6, 8, 18.1 utpattisthitināśānāṃ hetur yo jagato 'vyayaḥ /