Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Vārāhagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaprakāśasudhākara
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Devīmāhātmya
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 9, 2.0 kiṃ punardeśavaśāddravyavadguṇotpattiḥ kāvyānāṃ yenāyaṃ deśavyapadeśaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 25, 23.0 oṃkārasya cotpattiḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 17, 7.1 prajotpattyānupūrvyeṇa //
Kauśikasūtra
KauśS, 8, 4, 15.0 karmotpattyānupūrvaṃ praśastam //
KauśS, 8, 4, 16.0 atathotpatter yathāliṅgam //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 28.0 aprakaraṇotpattir anārabhyavāda āśrayitvāt sarvaguṇaḥ //
KātyŚS, 6, 10, 28.0 paratantrotpattayo juhotimātrāḥ //
Kāṭhakasaṃhitā
KS, 10, 7, 17.0 yān asurāṇāṃ punas ta utpattyāyudhyanta //
Vārāhagṛhyasūtra
VārGS, 1, 6.0 paratantrotpattir dakṣiṇāgnāv āhitāgniḥ kurvīta śālāgnāv anāhitāgniḥ //
Arthaśāstra
ArthaŚ, 1, 17, 48.1 sa yadyekaputraḥ putrotpattāvasya prayateta //
ArthaŚ, 2, 7, 31.1 vyuṣṭadeśakālamukhotpattyanuvṛttipramāṇadāyakadāpakanibandhakapratigrāhakaiś cāyaṃ samānayet //
ArthaŚ, 4, 9, 17.1 lekhakaśced uktaṃ na likhati anuktaṃ likhati duruktam upalikhati sūktam ullikhati arthotpattiṃ vā vikalpayati iti pūrvam asmai sāhasadaṇḍaṃ kuryād yathāparādhaṃ vā //
Avadānaśataka
AvŚat, 21, 1.4 bhikṣava ūcuḥ kuto bhagavaṃś candanasya pratyekabuddhasyotpattir nāmābhinirvṛttiś ceti /
AvŚat, 21, 1.5 bhagavān āha icchatha yūyaṃ bhikṣavaḥ śrotuṃ yathā candanasya pratyekabuddhasyotpattir nāmābhinirvṛttiś ca evaṃ bhadanta /
AvŚat, 21, 4.6 bhagavān āha ataś candanasya pratyekabuddhasyotpattirnāmābhinirvṛttiś ceti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 111.0 paryāyārharṇotpattiṣu ṇvuc //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 10.1 na nirodho na cotpattir na vandyo na ca śāsanam /
Buddhacarita
BCar, 1, 15.1 bodhāya jāto 'smi jagaddhitārthamantyā bhavotpattiriyaṃ mameti /
Carakasaṃhitā
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Sū., 11, 32.0 yuktiścaiṣā ṣaḍdhātusamudayād garbhajanma kartṛkaraṇasaṃyogāt kriyāḥ kṛtasya karmaṇaḥ phalaṃ nākṛtasya nāṅkurotpattir abījāt karmasadṛśaṃ phalaṃ nānyasmād bījādanyasyotpattiḥ iti yuktiḥ //
Ca, Sū., 11, 32.0 yuktiścaiṣā ṣaḍdhātusamudayād garbhajanma kartṛkaraṇasaṃyogāt kriyāḥ kṛtasya karmaṇaḥ phalaṃ nākṛtasya nāṅkurotpattir abījāt karmasadṛśaṃ phalaṃ nānyasmād bījādanyasyotpattiḥ iti yuktiḥ //
Ca, Sū., 25, 4.2 rāśirasyāmayānāṃ ca prāgutpattiviniścaye //
Ca, Sū., 25, 18.2 mātāpitrorapi ca te prāgutpattirna yujyate //
Ca, Sū., 30, 27.5 na hyāyurvedasyābhūtvotpattir upalabhyate anyatrāvabodhopadeśābhyām etadvai dvayam adhikṛtyotpattimupadiśantyeke /
Ca, Sū., 30, 27.5 na hyāyurvedasyābhūtvotpattir upalabhyate anyatrāvabodhopadeśābhyām etadvai dvayam adhikṛtyotpattimupadiśantyeke /
Ca, Nid., 1, 8.0 pūrvarūpaṃ prāgutpatti lakṣaṇaṃ vyādheḥ //
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Ca, Nid., 8, 42.3 saṃprāptiḥ pūrvamutpattiḥ sūtramātraṃ cikitsitāt //
Ca, Vim., 1, 22.9 deśaḥ punaḥ sthānaṃ sa dravyāṇāmutpattipracārau deśasātmyaṃ cācaṣṭe /
Ca, Vim., 3, 24.1 prāgapi cādharmādṛte nāśubhotpattiranyato'bhūt /
Ca, Vim., 3, 27.0 iti vikārāṇāṃ prāgutpattiheturukto bhavati //
Ca, Vim., 7, 26.3 sa yadā jānīyādviramati śabdaḥ praśāmyati ca phenaḥ prasādamāpadyate snehaḥ yathāsvaṃ ca gandhavarṇarasotpattiḥ saṃvartate ca bhaiṣajyamaṅgulibhyāṃ mṛdyamānam anatimṛdvanatidāruṇam anaṅguligrāhi ceti sa kālastasyāvatāraṇāya /
Ca, Śār., 3, 6.2 na hi māturvinā garbhotpattiḥ syāt na ca janma jarāyujānām /
Ca, Śār., 3, 7.2 nahi piturṛte garbhotpattiḥ syāt na ca janma jarāyujānām /
Ca, Śār., 3, 9.5 na cānyato garbho jāyate jāyamānaḥ nāṅkurotpattirabījāt //
Ca, Śār., 3, 10.1 yāni tu khalvasya garbhasyātmajāni yāni cāsyātmataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tadyathā tāsu tāsu yoniṣūtpattirāyurātmajñānaṃ mana indriyāṇi prāṇāpānau preraṇaṃ dhāraṇamākṛtisvaravarṇaviśeṣāḥ sukhaduḥkhe icchādveṣau cetanā dhṛtirbuddhiḥ smṛtirahaṅkāraḥ prayatnaśceti //
Ca, Śār., 5, 8.1 tasya hetuḥ utpattiḥ vṛddhiḥ upaplavaḥ viyogaśca /
Ca, Śār., 5, 8.2 tatra heturutpattikāraṇaṃ utpattirjanma vṛddhirāpyāyanam upaplavo duḥkhāgamaḥ ṣaḍdhātuvibhāgo viyogaḥ sajīvāpagamaḥ sa prāṇanirodhaḥ sa bhaṅgaḥ sa lokasvabhāvaḥ /
Ca, Śār., 5, 8.2 tatra heturutpattikāraṇaṃ utpattirjanma vṛddhirāpyāyanam upaplavo duḥkhāgamaḥ ṣaḍdhātuvibhāgo viyogaḥ sajīvāpagamaḥ sa prāṇanirodhaḥ sa bhaṅgaḥ sa lokasvabhāvaḥ /
Ca, Śār., 5, 25.3 sāmānyaṃ mūlamutpattau nivṛttau mārga eva ca //
Ca, Indr., 7, 17.2 nṛṇāṃ śubhāśubhotpattiṃ kāle chāyāprabhāśrayāḥ //
Lalitavistara
LalVis, 6, 53.1 tasya khalu punastathā niṣaṇṇasya śakro devānāmindraścatvāraśca mahārājāno 'ṣṭāviṃśatiśca mahāyakṣasenāpatayo guhyakādhipatiśca nāma yakṣakulaṃ yato vajrapāṇerutpattiste bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitamanubaddhā bhavanti sma /
LalVis, 10, 15.12 aṃkāre amoghotpattiśabdaḥ /
Mahābhārata
MBh, 1, 2, 78.1 vasūnāṃ punar utpattir bhāgīrathyāṃ mahātmanām /
MBh, 1, 2, 84.3 ghaṭotkacasya cotpattir atraiva parikīrtitā /
MBh, 1, 63, 1.3 śakuntalāyāścotpattiṃ śrotum icchāmi tattvataḥ /
MBh, 1, 144, 6.5 ghaṭotkacasya cotpattiṃ jñātvā prītir avardhata //
MBh, 1, 153, 8.1 dhṛṣṭadyumnasya cotpattim utpattiṃ ca śikhaṇḍinaḥ /
MBh, 1, 153, 8.1 dhṛṣṭadyumnasya cotpattim utpattiṃ ca śikhaṇḍinaḥ /
MBh, 2, 35, 22.1 kṛṣṇa eva hi lokānām utpattir api cāpyayaḥ /
MBh, 5, 174, 18.1 sa tām apṛcchat kārtsnyena vyasanotpattim āditaḥ /
MBh, 5, 175, 27.2 asya duḥkhasya cotpattiṃ bhīṣmam eveha manyate //
MBh, 6, 16, 9.1 vyutthitotpattivijñānam ākāśe ca gatiḥ sadā /
MBh, 7, 5, 22.1 varṇaśraiṣṭhyāt kulotpattyā śrutena vayasā dhiyā /
MBh, 7, 119, 3.2 śṛṇu rājann ihotpattiṃ śaineyasya yathā purā /
MBh, 7, 135, 30.1 na jānīṣe pratijñāṃ me viprotpattiṃ tathaiva ca /
MBh, 9, 34, 33.2 sārasvatānāṃ tīrthānāṃ guṇotpattiṃ vadasva me /
MBh, 9, 34, 35.2 tīrthānāṃ vistaraṃ rājan guṇotpattiṃ ca sarvaśaḥ /
MBh, 12, 34, 11.1 puruṣasya hi dṛṣṭvemām utpattim animittataḥ /
MBh, 12, 88, 12.1 utpattiṃ dānavṛttiṃ ca śilpaṃ samprekṣya cāsakṛt /
MBh, 12, 160, 86.2 aser utpattisaṃsargo yathāvad bharatarṣabha //
MBh, 12, 172, 10.1 paśyan prahrāda bhūtānām utpattim animittataḥ /
MBh, 12, 172, 13.2 utpattinidhanajñasya kiṃ kāryam avaśiṣyate //
MBh, 12, 183, 9.4 sa eṣa kāmyo guṇaviśeṣo dharmārthayor ārambhastaddhetur asyotpattiḥ sukhaprayojanā //
MBh, 12, 195, 15.1 utpattivṛddhikṣayasaṃnipātair na yujyate 'sau paramaḥ śarīrī /
MBh, 12, 196, 19.1 utpattivṛddhivyayato yathā sa iti gṛhyate /
MBh, 12, 207, 13.1 rāgotpattau caret kṛcchram ahnastriḥ praviśed apaḥ /
MBh, 12, 210, 11.1 saṃyogalakṣaṇotpattiḥ karmajā gṛhyate yayā /
MBh, 12, 266, 3.1 karaṇe ghaṭasya yā buddhir ghaṭotpattau na sānagha /
MBh, 12, 274, 3.2 jvarotpattiṃ nipuṇataḥ śrotum icchāmyahaṃ prabho //
MBh, 12, 274, 60.1 imāṃ jvarotpattim adīnamānasaḥ paṭhet sadā yaḥ susamāhito naraḥ /
MBh, 12, 308, 117.1 kalalād arbudotpattiḥ peśī cāpyarbudodbhavā /
MBh, 12, 335, 1.4 mahāvarāhasṛṣṭā ca piṇḍotpattiḥ purātanī //
MBh, 13, 86, 2.1 yat tu kāraṇam utpatteḥ suvarṇasyeha kīrtitam /
MBh, 13, 92, 22.1 ityeṣā puruṣaśreṣṭha śrāddhotpattir yathāgamam /
MBh, 13, 132, 6.1 pralayotpattitattvajñāḥ sarvajñāḥ samadarśinaḥ /
MBh, 13, 146, 10.1 dahatyūrdhvaṃ sthito yacca prāṇotpattiḥ sthitiśca yat /
MBh, 14, 36, 9.2 pravṛttaṃ sarvabhūteṣu dṛśyatotpattilakṣaṇam //
Manusmṛti
ManuS, 1, 98.1 utpattir eva viprasya mūrtir dharmasya śāśvatī /
ManuS, 2, 68.2 utpattivyañjakaḥ puṇyaḥ karmayogaṃ nibodhata //
ManuS, 3, 16.2 śaunakasya sutotpattyā tadapatyatayā bhṛgoḥ //
ManuS, 3, 193.1 yasmād utpattir eteṣāṃ sarveṣām apy aśeṣataḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 7, 15.1 utpadyamānam utpattāvidaṃ na kramate yadā /
MMadhKār, 7, 15.2 katham utpadyamānaṃ tu pratītyotpattim ucyate //
MMadhKār, 7, 16.2 tasmād utpadyamānaṃ ca śāntam utpattir eva ca //
MMadhKār, 7, 20.1 sataśca tāvad utpattir asataśca na yujyate /
MMadhKār, 7, 21.1 nirudhyamānasyotpattir na bhāvasyopapadyate /
Nyāyasūtra
NyāSū, 2, 1, 9.0 pūrvaṃ hi pramāṇasiddhau na indriyārthasannikarṣāt pratyakṣotpattiḥ //
NyāSū, 2, 1, 22.0 nātmamanasoḥ sannikarṣābhāve pratyakṣotpattiḥ //
NyāSū, 2, 2, 12.0 prāk utpatteḥ abhāvopapatteśca //
NyāSū, 3, 1, 25.0 saguṇadravyotpattivat tadutpattiḥ //
NyāSū, 3, 1, 25.0 saguṇadravyotpattivat tadutpattiḥ //
NyāSū, 3, 2, 10.0 sphaṭike api aparāparotpatteḥ kṣaṇikatvāt vyaktīnām ahetuḥ //
NyāSū, 3, 2, 12.0 na utpattivināśakāraṇopalabdheḥ //
NyāSū, 3, 2, 13.0 kṣīravināśe kāraṇānupalabdhivat dadhyutpattivat ca tadutpattiḥ //
NyāSū, 3, 2, 13.0 kṣīravināśe kāraṇānupalabdhivat dadhyutpattivat ca tadutpattiḥ //
NyāSū, 3, 2, 16.0 vyūhāntarāt dravyāntarotpattidarśanaṃ pūrvadravyanivṛtteḥ anumānam //
NyāSū, 3, 2, 22.0 na utpattikāraṇānapadeśāt //
NyāSū, 3, 2, 25.0 jñānasamavetātmapradeśasannikarṣāt manasaḥ smṛtyutpatteḥ na yugapat utpattiḥ //
NyāSū, 3, 2, 25.0 jñānasamavetātmapradeśasannikarṣāt manasaḥ smṛtyutpatteḥ na yugapat utpattiḥ //
NyāSū, 3, 2, 48.0 na pākajaguṇāntarotpatteḥ //
NyāSū, 3, 2, 60.0 pūrvakṛtaphalānubandhāt tadutpattiḥ //
NyāSū, 3, 2, 63.0 na utpattinimittatvāt mātāpitroḥ //
NyāSū, 3, 2, 66.0 śarīrotpattinimittavat saṃyogotpattinimittaṃ karma //
NyāSū, 3, 2, 66.0 śarīrotpattinimittavat saṃyogotpattinimittaṃ karma //
NyāSū, 4, 1, 6.0 teṣāṃ mohaḥ pāpīyān nāmūḍhasyetarotpatteḥ //
NyāSū, 4, 1, 14.0 abhāvād bhāvotpattiḥ nānupamṛdya prādurbhāvāt //
NyāSū, 4, 1, 22.0 animittato bhāvotpattiḥ kaṇṭakataikṣṇyādidarśanāt //
NyāSū, 4, 1, 25.0 sarvam anityam utpattivināśadharmakatvāt //
NyāSū, 4, 1, 30.0 na utpattivināśakāraṇopalabdheḥ //
NyāSū, 4, 1, 32.0 na utpattitatkāraṇopalabdheḥ //
NyāSū, 4, 1, 51.0 āśrayavyatirekād vṛkṣaphalotpattivad ityahetuḥ //
NyāSū, 4, 1, 55.0 vividhabādhanāyogād duḥkhameva janmotpattiḥ //
NyāSū, 4, 1, 66.0 prāgutpatter abhāvānityatvavat svābhāvike 'pyanityatvam //
NyāSū, 4, 2, 41.0 pūrvakṛtaphalānubandhāt tadutpattiḥ //
NyāSū, 5, 1, 13.0 prāgutpatteḥ kāraṇābhāvād anutpattisamaḥ //
Rāmāyaṇa
Rām, Bā, 33, 13.1 eṣā rāma mamotpattiḥ svasya vaṃśasya kīrtitā /
Rām, Yu, 104, 15.1 apadeśena janakānnotpattir vasudhātalāt /
Rām, Utt, 80, 1.1 śrutvā kimpuruṣotpattiṃ lakṣmaṇo bharatastadā /
Saundarānanda
SaundĀ, 12, 35.1 sasyotpattiṃ yadi na vā śraddadhyāt kārṣakaḥ kṣitau /
SaundĀ, 12, 40.1 yasmāddharmasya cotpattau śraddhā kāraṇamuttamam /
SaundĀ, 15, 10.2 kāmebhyaśca sukhotpattiṃ yaḥ paśyati sa naśyati //
Abhidharmakośa
AbhidhKo, 2, 6.1 pravṛtterāśrayotpattisthitipratyupabhogataḥ /
AbhidhKo, 5, 22.2 sthāpyaṃ ca maraṇotpattiviśiṣṭātmānyatādivat //
Amarakośa
AKośa, 1, 156.2 janurjananajanmāni janirutpattirudbhavaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 53.1 nṛṇāṃ śubhāśubhotpattiṃ kāle chāyāsamāśrayāḥ /
AHS, Nidānasthāna, 14, 12.1 vraṇānām adhikaṃ śūlaṃ śīghrotpattiścirasthitiḥ /
AHS, Utt., 3, 38.1 raktaṃ ca sarvamārgebhyo riṣṭotpattiṃ ca taṃ tyajet /
AHS, Utt., 8, 19.2 kukūṇakaḥ śiśoreva dantotpattinimittajaḥ //
AHS, Utt., 18, 33.2 śodhanād rūkṣatotpattau ghṛtamaṇḍasya pūraṇam //
AHS, Utt., 35, 1.4 jātaḥ prāg amṛtotpatteḥ puruṣo ghoradarśanaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.12 tatra rogotpatti pratyutpannaṃ karma yadanenaiva śarīreṇa dṛṣṭamadṛṣṭaṃ coddiśyāptopadiṣṭānāṃ vihitānāṃ pratiṣiddhānāmananuṣṭhānamanuṣṭhānaṃ vā /
Bodhicaryāvatāra
BoCA, 9, 92.1 viruddhapratyayotpattau duḥkhasyānudayo yadi /
BoCA, 9, 106.2 evaṃ ca sarvadharmāṇāmutpattirnāvasīyate //
BoCA, 9, 136.1 vyaktasyāsata utpattirakāmasyāpi te sthitā /
Harivaṃśa
HV, 2, 53.1 utpattiś ca nirodhaś ca nityau bhūteṣu bhārata /
HV, 3, 1.3 utpattiṃ vistareṇaiva vaiśaṃpāyana kīrtaya //
HV, 3, 56.2 teṣām api ca rājendra nirodhotpattir ucyate //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kumārasaṃbhava
KumSaṃ, 6, 28.2 utpattaye havirbhoktur yajamāna ivāraṇim //
Kāmasūtra
KāSū, 4, 2, 1.1 jāḍyadauḥśīlyadaurbhāgyebhyaḥ prajānutpatter ābhīkṣṇyena dārikotpatter nāyakacāpalād vā sapatnyadhivedanam //
KāSū, 5, 1, 5.1 cakṣuḥprītir manaḥsaṅgaḥ saṃkalpotpattir nidrācchedastanutā viṣayebhyo vyāvṛttir lajjāpraṇāśa unmādo mūrchā maraṇam iti teṣāṃ liṅgāni //
KāSū, 5, 2, 7.8 yena karmaṇā dravyeṇa kauśalena cārthinī syāt tasya prayogam utpattim āgamam upāyaṃ vijñānaṃ cātmāyattaṃ darśayet /
KāSū, 6, 6, 4.6 ekasmin kriyamāṇe kārye kāryadvayasyotpattir ubhayato yogaḥ /
KāSū, 6, 6, 4.7 samantād utpattiḥ samantatoyoga iti tān udāhariṣyāmaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 247.2 dūṣaṇaṃ svakriyotpatteḥ paravākyopapādanam //
KātySmṛ, 1, 251.1 utpattijātisaṃjñāṃ ca dhanasaṃkhyāṃ ca lekhayet /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 148.2 viparītaphalotpatter ānarthakyopadarśanāt //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.2 yasmāt na sarvavibhakter utpattiḥ so 'sarvavibhaktiḥ /
Kūrmapurāṇa
KūPur, 1, 1, 36.1 utpattiṃ pralayaṃ caiva bhūtānāmāgatiṃ gatim /
KūPur, 1, 11, 128.2 guhāmbikā guṇotpattirmahāpīṭhā marutsutā //
KūPur, 1, 14, 1.3 utpattiṃ vistarāt sūta brūhi vaivasvate 'ntare //
KūPur, 1, 27, 21.1 kṛte tu mithunotpattirvṛttiḥ sākṣād rasollasā /
KūPur, 2, 23, 23.1 maraṇotpattiyoge tu maraṇācchuddhiriṣyate /
KūPur, 2, 31, 56.2 namaḥ saṃsāranāśāya saṃsārotpattaye namaḥ //
KūPur, 2, 44, 95.2 vasudevāt tato viṣṇorutpattiḥ svecchayā hareḥ //
KūPur, 2, 44, 103.1 antardhānaṃ ca liṅgasya sāmbotpattistataḥ param /
Laṅkāvatārasūtra
LAS, 2, 8.1 ye paśyanti muniṃ śāntamevamutpattivarjitam /
LAS, 2, 100.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat katividho bhagavan vijñānānāmutpādasthitinirodho bhavati bhagavānāha dvividho mahāmate vijñānānām utpattisthitinirodho bhavati na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaśca /
LAS, 2, 101.18 na cakṣurvijñānasya rūpālokasamudayata utpattiṃ varṇayanti anyatra kāraṇataḥ /
LAS, 2, 101.30 yadi punarmahāmate abhūtvā śraddhāvijñānānāṃ trisaṃgatipratyayakriyāyogenotpattirabhaviṣyat asatāmapi mahāmate kūrmaromnāmutpattirabhaviṣyat sikatābhyo vā tailasya /
LAS, 2, 101.30 yadi punarmahāmate abhūtvā śraddhāvijñānānāṃ trisaṃgatipratyayakriyāyogenotpattirabhaviṣyat asatāmapi mahāmate kūrmaromnāmutpattirabhaviṣyat sikatābhyo vā tailasya /
LAS, 2, 132.55 tatkasya hetoḥ yaduta svacittadṛśyabhāvābhāvāt sadasator utpattivirahitatvānmahāmate anutpannāḥ sarvabhāvāḥ /
LAS, 2, 139.13 bhāvasvabhāvaśūnyatā punarmahāmate katamā yaduta svayaṃ svabhāvābhāvotpattito mahāmate bhāvasvabhāvaśūnyatā bhavati sarvadharmāṇām /
LAS, 2, 143.17 atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ /
LAS, 2, 143.27 tatra bhaviṣyaddheturmahāmate hetukṛtyaṃ karotyadhyātmabāhyotpattau dharmāṇām /
LAS, 2, 143.28 saṃbandhahetuḥ punarmahāmate ālambanakṛtyaṃ karotyadhyātmikabāhyotpattau skandhabījādīnām /
LAS, 2, 143.32 upekṣāhetuḥ punarmahāmate vinivṛttikāle prabandhakriyāvyucchittiṃ karotyavikalpotpattau /
LAS, 2, 148.15 tatkasya hetoḥ yaduta taddhetūtpattilakṣaṇatvānmahāmate vāgvikalpaḥ pravartate /
LAS, 2, 153.21 tadyathā mahāmate acakramalātacakraṃ bālaiścakrabhāvena parikalpyate na paṇḍitaiḥ evameva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṃ parikalpayiṣyanti sarvabhāvotpattau /
LAS, 2, 173.2 tīrthakarā api bhagavan kāraṇata utpattiṃ varṇayanti yaduta pradhāneśvarapuruṣakālāṇupratyayebhyo bhāvānām utpattayaḥ /
LAS, 2, 173.2 tīrthakarā api bhagavan kāraṇata utpattiṃ varṇayanti yaduta pradhāneśvarapuruṣakālāṇupratyayebhyo bhāvānām utpattayaḥ /
LAS, 2, 173.3 kiṃ tu bhagavatā pratyayaparyāyāntareṇotpattir varṇyate bhāvānām /
LAS, 2, 173.5 sadasato hi bhagavaṃstīrthakarā apyutpattiṃ varṇayanti bhūtvā ca vināśaṃ pratyayairbhāvānām /
Liṅgapurāṇa
LiPur, 1, 1, 21.2 pradhānapuruṣātītaṃ pralayotpattivarjitam //
LiPur, 1, 2, 25.1 utpattirnandināmnā tu devadevasya śūlinaḥ /
LiPur, 1, 2, 26.2 vasiṣṭhatanayotpattirvāsiṣṭhānāṃ mahātmanām //
LiPur, 1, 2, 42.1 saṃkarṣaṇasya cotpattiḥ kauśikyāś ca punarbhavaḥ /
LiPur, 1, 2, 44.1 nārasya ca tathotpattiḥ kapāle vaiṣṇavāddharāt /
LiPur, 1, 2, 47.2 erakasya tathotpattistomarasyodbhavas tathā //
LiPur, 1, 8, 103.2 nirālambam atarkyaṃ ca vināśotpattivarjitam //
LiPur, 1, 20, 75.1 jñātvā ca vividhotpattiṃ brahmaṇo lokatantriṇaḥ /
LiPur, 1, 39, 14.2 kṛte tu mithunotpattirvṛttiḥ sākṣādrasollasā //
LiPur, 1, 54, 45.2 tridhā teṣāmihotpattirabhrāṇāṃ munipuṅgavāḥ //
LiPur, 1, 63, 1.3 utpattiṃ brūhi sūtādya yathākramamanuttamam //
LiPur, 1, 85, 54.2 utpattisthitisaṃhārabhedatastrividhaḥ smṛtaḥ //
LiPur, 1, 85, 55.2 utpattirbrahmacāriṇāṃ gṛhasthānāṃ sthitiḥ sadā //
LiPur, 1, 85, 57.1 utpattyāditribhedena vakṣyate te varānane /
LiPur, 1, 85, 58.2 mūrdhādipādaparyantamutpattinyāsa ucyate //
LiPur, 1, 85, 62.1 nyasyate yattadutpattirviparītaṃ tu saṃhṛtiḥ /
LiPur, 1, 85, 69.1 utpattyāditribhedena nyasedāśramataḥ kramāt /
LiPur, 2, 21, 25.1 pradhānasahitaṃ devaṃ pralayotpattivarjitam /
Matsyapurāṇa
MPur, 2, 22.2 utpattiṃ pralayaṃ caiva vaṃśānmanvantarāṇi ca /
MPur, 5, 1.3 utpattiṃ vistareṇaiva sūta brūhi yathātatham //
MPur, 121, 15.1 kakudmati ca rudrasya utpattiśca kakudminaḥ /
MPur, 123, 59.2 yāvadetāni tattvāni tāvadutpattirucyate //
MPur, 123, 60.2 pratyākhyāyeha bhūtāni kāryotpattir na vidyate //
MPur, 144, 20.2 doṣāṇāṃ darśanāccaiva jñānotpattistu jāyate //
MPur, 172, 36.2 kālayogimahāparvapralayotpattiveginam //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 7.1 aṇuśyāmatādṛṣṭāntenākarmanimittāṃ śarīrotpattiṃ samādadhānasyākṛtābhyāgamaprasaṅgaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 128.1 iti bhāratīye nāṭyaśāstre nāṭyotpattirnāma prathamo 'dhyāyaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.8 anumānam api pratyakṣapūrvakaṃ cittātmāntaḥkaraṇasambandhasāmagryaṃ ca dharmādharmaprakāśadeśakālacodanādismṛtihetukam utpattyanugrahatirobhāvakālādi /
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 42, 7.0 tasya bhūyobhūya utpattyanugrahatirobhāvaṃ ca dṛṣṭvā //
PABh zu PāśupSūtra, 1, 42, 8.0 vīpsāyāḥ utpattāv utpattāv anugrahe'nugrahe tirobhāve tirobhāve cety arthaḥ //
PABh zu PāśupSūtra, 1, 42, 8.0 vīpsāyāḥ utpattāv utpattāv anugrahe'nugrahe tirobhāve tirobhāve cety arthaḥ //
PABh zu PāśupSūtra, 1, 44, 2.0 tasyotpattikartā bhagavān ityato bhavodbhava iti //
PABh zu PāśupSūtra, 2, 2, 5.0 pravṛttiścotpattyādiphalā draṣṭavyā //
PABh zu PāśupSūtra, 2, 5, 1.0 atra trividhena kāryeṇa vidyākalāpaśusaṃjñakena tatraiva sthityutpattipralayān prāpnuvatā kalitaṃ śobhitaśabditaṃ nabhastārābhir ivetyarthaḥ //
PABh zu PāśupSūtra, 2, 5, 48.0 vṛttilābhaścotpattirityucyate //
PABh zu PāśupSūtra, 2, 12, 3.0 yasmād ucyate yasya yenārthasambandho dūrasthasyāpi tena tadarthotpattiḥ samānā //
PABh zu PāśupSūtra, 2, 14, 17.0 kāni vā tāni dharmasādhanāni yair harṣotpattir māhātmyalābhaśca bhavati //
PABh zu PāśupSūtra, 2, 16, 11.0 ebhis tribhir upāyair gaṅgāsrotovad dharmasyāyo 'dharmasya vyayo bhavati tadātidānādiniṣpannena prakṛṣṭena tapasā asya brāhmaṇasya harṣotpattirmāhātmyalābhaśca sambhavatītyarthaḥ //
PABh zu PāśupSūtra, 3, 14, 4.3 dehotpattirvarṇahīne kule vā pratyādeśaḥ karmaṇāṃ duṣkṛtānām //
PABh zu PāśupSūtra, 4, 5, 7.0 tasya prāg jñānotpatter acetanapuruṣastasya hy ajñānād asaṃbodhyaḥ syāt //
PABh zu PāśupSūtra, 5, 7, 23.0 atra vikāratadvṛttibhiḥ karmotpattiḥ puruṣe iti karmendriyāṇi evametāni trayodaśa karaṇānīndriyāṇi sūtrato vyākhyātāni //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 3.0 kāraṇasyānantaro nirodhaḥ kāryasyotpattipratyayaḥ //
Prasannapadā zu MMadhKār, 1, 2.2, 9.0 tasmādebhyaḥ parabhūtebhyo bhāvānāmutpattirasti parata utpattiriti //
Prasannapadā zu MMadhKār, 1, 2.2, 9.0 tasmādebhyaḥ parabhūtebhyo bhāvānāmutpattirasti parata utpattiriti //
Prasannapadā zu MMadhKār, 1, 2.2, 10.0 atrocyate naiva hi bhāvānāṃ parabhūtebhyaḥ pratyayebhya utpattiriti //
Prasannapadā zu MMadhKār, 1, 3.2, 9.0 tasmādayuktametat parabhūtebhyo bhāvānāmutpattiriti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
Saṃvitsiddhi
SaṃSi, 1, 108.2 na bījāṅkuratulyatvaṃ jīvotpatter ayogataḥ //
SaṃSi, 1, 143.2 avidyāpratibaddhatvād utpattiṃ na prapadyate //
Suśrutasaṃhitā
Su, Sū., 15, 32.3 sarva eva cāsya rogā balavanto bhavantyāvṛtamārgatvāt srotasām atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 29, 69.2 gulmeṣu sthāvarotpattiḥ koṣṭhe mūrdhni śiroruji //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Nid., 1, 7.1 sthityutpattivināśeṣu bhūtānāmeṣa kāraṇam /
Su, Nid., 5, 18.1 kuṣṭheṣu tu tvaksaṃkocasvāpasvedaśophabhedakauṇyasvaropaghātā vātena pākāvadaraṇāṅgulipatanakarṇanāsābhaṅgākṣirāgasattvotpattayaḥ pittena kaṇḍūvarṇabhedaśophāsrāvagauravāṇi śleṣmaṇā //
Su, Nid., 6, 5.1 teṣāṃ tu pūrvarūpāṇi hastapādataladāhaḥ snigdhapicchilagurutā gātrāṇāṃ madhuraśuklamūtratā tandrā sādaḥ pipāsā durgandhaśca śvāsastālugalajihvādanteṣu malotpattirjaṭilībhāvaḥ keśānāṃ vṛddhiśca nakhānām //
Su, Nid., 6, 26.1 yathā hi varṇānāṃ pañcānāmutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa śabalababhrukapilakapotamecakādīnāṃ varṇānāmanekeṣāmutpattirbhavati evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa pramehāṇāṃ nānākaraṇaṃ bhavati //
Su, Nid., 12, 3.2 tāsāṃ mūtrāntranimitte vṛddhī vātasamutthe kevalamutpattiheturanyatamaḥ //
Su, Śār., 10, 31.2 na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṃ pāyayet nājīrṇauṣadhaṃ ca bālaṃ doṣauṣadhamalānāṃ tīvravegotpattibhayāt //
Su, Śār., 10, 67.1 atha garbhiṇīṃ vyādhyutpattāvatyaye chardayenmadhurāmlenānnopahitenānulomayecca saṃśamanīyaṃ ca mṛdu vidadhyād annapānayoḥ aśnīyācca madhuraprāyaṃ garbhāviruddhaṃ ca garbhāviruddhāśca yathāyogaṃ vidadhīta mṛduprāyāḥ //
Su, Cik., 5, 4.3 tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya lakṣaṇamuktaṃ tatrāpratikāriṇo vaikalyaṃ bhavati //
Su, Cik., 6, 6.1 tatra vātānulomyamannaruciragnidīptirlāghavaṃ balavarṇotpattirmanastuṣṭiriti samyagdagdhaliṅgāni atidagdhe tu gudāvadaraṇaṃ dāho mūrcchā jvaraḥ pipāsā śoṇitātipravṛttistannimittāścopadravā bhavanti dhyāmālpavraṇatā kaṇḍūr anilavaiguṇyam indriyāṇām aprasādo vikārasya cāśāntir hīnadagdhe //
Su, Cik., 32, 24.1 svinne 'tyarthaṃ sandhipīḍā vidāhaḥ sphoṭotpattiḥ pittaraktaprakopaḥ /
Su, Ka., 8, 30.1 śatapadyastu paruṣā kṛṣṇā citrā kapilā pītikā raktā śvetā agniprabhā ityaṣṭau tābhir daṣṭe śopho vedanā dāhaśca hṛdaye śvetāgniprabhābhyāmetadeva dāho mūrcchā cātimātraṃ śvetapiḍakotpattiśca //
Su, Ka., 8, 35.1 makṣikāḥ kāntārikā kṛṣṇā piṅgalā madhūlikā kāṣāyī sthāliketyevaṃ ṣaṭ tābhir daṣṭasya kaṇḍuśophadāharujo bhavanti sthālikākāṣāyībhyāmetadeva śyāvapiḍakotpattirupadravāśca jvarādayo bhavanti kāṣāyī sthālikā ca prāṇahare //
Su, Ka., 8, 62.2 yasyaiteṣāmanvayādyaḥ prasūto doṣotpattiṃ tatsvarūpāṃ sa kuryāt //
Su, Ka., 8, 66.1 ebhir daṣṭe sarpavegapravṛttiḥ sphoṭotpattirbhrāntidāhau jvaraśca /
Su, Utt., 27, 3.2 utpattiṃ kāraṇaṃ caiva suśrutaikamanāḥ śṛṇu //
Su, Utt., 40, 173.1 tasyotpattau vidāho 'nne sadanālasyatṛṭklamāḥ /
Su, Utt., 48, 7.2 pūrvāṇi rūpāṇi bhavanti tāsāmutpattikāleṣu viśeṣatastu //
Su, Utt., 52, 3.2 kāsasyāpi ca vijñeyāsta evotpattihetavaḥ //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Sāṃkhyakārikā
SāṃKār, 1, 69.2 sthityutpattipralayāścintyante yatra bhūtānām //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 9.2, 1.5 tasmāt sataḥ karaṇād asti prāg utpatteḥ pradhāne vyaktam /
SKBh zu SāṃKār, 9.2, 1.28 tasmāt sata utpattir nāsata iti /
SKBh zu SāṃKār, 21.2, 1.17 yathā strīpuruṣasaṃyogāt sutotpattis tathā pradhānapuruṣasaṃyogāt sargasyotpattiḥ /
SKBh zu SāṃKār, 21.2, 1.17 yathā strīpuruṣasaṃyogāt sutotpattis tathā pradhānapuruṣasaṃyogāt sargasyotpattiḥ /
SKBh zu SāṃKār, 25.2, 1.16 sāttviko niṣkriyaḥ sa taijasayukta indriyotpattau samarthaḥ /
SKBh zu SāṃKār, 26.2, 1.8 tatra vāg vadati hastau nānāvyāpāraṃ kurutaḥ pādau gamanāgamanaṃ pāyur utsargaṃ karotyupastha ānandaṃ prajotpattyā /
SKBh zu SāṃKār, 28.2, 1.8 vāco vacanaṃ hastayorādānaṃ pādayor viharaṇaṃ pāyor bhuktasyāhārasya pariṇatamalotsarga upasthasyānandaḥ sutotpattiḥ /
SKBh zu SāṃKār, 61.2, 2.9 nirguṇa īśvaraḥ saguṇānāṃ lokānāṃ tasmādutpattir ayukteti /
SKBh zu SāṃKār, 69.2, 1.3 yatra jñāne bhūtānāṃ vaikārikāṇāṃ sthityutpattipralayā avasthānāvirbhāvatirobhāvāścintyante vicāryante /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.12 kutaḥ punar asyotpattir iti /
STKau zu SāṃKār, 9.2, 1.3 yadyapi ca bījamṛtpiṇḍādipradhvaṃsānantaram aṅkuraghaṭādyutpattir upalabhyate tathāpi na pradhvaṃsasya kāraṇatvam api tu bhāvasyaiva bījādyavayavasya /
STKau zu SāṃKār, 9.2, 1.4 abhāvāt tu bhāvasyotpattau tasya sarvatra sulabhatvāt sarvatra kāryotpādaprasaṅga iti nyāyavārttikatātparyaṭīkāyām upapāditam asmābhiḥ /
STKau zu SāṃKār, 9.2, 1.29 asaṃbaddhasya cotpattim icchato na vyavasthitiḥ //
STKau zu SāṃKār, 9.2, 2.56 athāsad utpadyata iti keyam asata utpattiḥ satī asatī vā /
STKau zu SāṃKār, 9.2, 2.57 satī cet kṛtaṃ karaṇena asatī cet tatrāpyutpattyantaram ityanavasthā /
STKau zu SāṃKār, 9.2, 2.58 athotpattiḥ paṭānnārthāntaram api tu paṭa evāsau tathāpi yāvad uktaṃ bhavati paṭa iti tāvad uktaṃ bhavatyutpadyata iti /
STKau zu SāṃKār, 9.2, 2.60 tasmād iyaṃ paṭotpattiḥ svakāraṇasamavāyo vā svasattāsamavāyo vā ubhayathāpi notpadyate /
STKau zu SāṃKār, 14.2, 1.21 tair dvyaṇukādikrameṇa pṛthivyādilakṣaṇaṃ kāryaṃ vyaktam ārabhyate pṛthivyādiṣu ca kāraṇaguṇaprakrameṇa rūpādyutpattiḥ /
STKau zu SāṃKār, 14.2, 1.22 tasmād vyaktād vyaktasya tadguṇasya cotpatteḥ kṛtam avyaktenādṛṣṭacareṇeti /
Tantrākhyāyikā
TAkhy, 2, 278.1 tathāpi daivapuruṣayogād arthotpattiḥ puruṣaś carati daivaṃ phalatīti //
Vaikhānasadharmasūtra
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 6, 2.0 tatra pareṇa divapradeśena saṃyukte yūni paratvajñāne jāte sthavire cāpareṇa dikpradeśena saṃyukte'paratvajñānotpattau kṛṣṇakeśādivalīpalitādiparyālocanayā yena nimittena yūni aparatvajñānaṃ sthavire ca paratvajñānaṃ jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 29.1, 1.0 karmabhirasya punarguṇabhūtasyāpi sādharmyamapavargo vināśaḥ utpattyanantaramagrahaṇād vināśo'numīyate //
VaiSūVṛ zu VaiśSū, 2, 2, 32.1, 1.0 kāryaśca śabdaḥ saṃyogādibhya utpatteḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 33.1, 3.0 prāgabhāvaścāsya kāraṇebhya utpatteḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 1, 2.0 evaṃ jñānotpattyanutpattī manaso liṅgam //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 6.0 rūpālocanasaṃskāravyaktirasasmaraṇaprayatnamanaḥkriyārasanamanaḥsambandharasanavikārāṇāṃ pūrvasya pūrvasya kāraṇatvādutpattiḥ jñaptis tu vaiparītyena uttarottarasmāt pūrvasya pūrvasya smaraṇena ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 7, 2, 3, 1.0 yathā ca tejasi kārye kāraṇaguṇapūrvā rūpasparśayorutpattir evam ekatvapṛthaktvayoḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 8, 2.0 dravyādau jñānasya pūrvotpattāvaniyamaḥ yathā //
VaiSūVṛ zu VaiśSū, 9, 1.1, 1.0 na tāvat kāryaṃ prāgutpatteḥ pratyakṣeṇa gṛhyate //
VaiSūVṛ zu VaiśSū, 9, 1.1, 3.0 tasmāt prāgutpatterasat //
VaiSūVṛ zu VaiśSū, 9, 3, 1.0 pradhvaṃsāt pūrvam utpatter uttarakālam asato 'rthāntarabhūtaṃ vastu sat ityucyate kriyāguṇavyapadeśānāṃ bhāvāt //
VaiSūVṛ zu VaiśSū, 9, 11.1, 3.0 sikatābhyo'nutpatterdadhnaḥ kṣīrāccotpatteḥ pratyakṣeṇa cāgrahaṇāt sadasat kāryaṃ kāraṇe //
VaiSūVṛ zu VaiśSū, 10, 2, 3.0 parasparaviruddhe ca sukhaduḥkhe anyonyavināśenotpatteḥ //
VaiSūVṛ zu VaiśSū, 10, 3, 1.0 arthāntarāt parasparavilakṣaṇāt kāraṇād bhāva utpattiḥ saṃśayanirṇayayoḥ //
VaiSūVṛ zu VaiśSū, 10, 7, 2.0 yathā cotpattau evaṃ vināśe'pi prayatnānantarotpattīnāṃ ghaṭādidravyāṇāṃ vināśe abhūt iti pratyayasya bhūtapratyakṣābhāvāt ityādinā kathitatvād idānīṃ pāriṇāmike śarīrādau kathyate //
VaiSūVṛ zu VaiśSū, 10, 7, 2.0 yathā cotpattau evaṃ vināśe'pi prayatnānantarotpattīnāṃ ghaṭādidravyāṇāṃ vināśe abhūt iti pratyayasya bhūtapratyakṣābhāvāt ityādinā kathitatvād idānīṃ pāriṇāmike śarīrādau kathyate //
VaiSūVṛ zu VaiśSū, 10, 10, 1.0 śarīrādau kvacidekasminnarthe yadā pāṇyādayo'vayavāḥ samavāyina upalabdhāḥ athāsya teṣu ekadeśabuddhirutpannā idānīṃ tān vibhajya vibhaktānupalabhya etasminnekadeśini abhūta kāryam iti jñānotpattiḥ //
VaiSūVṛ zu VaiśSū, 10, 21.1, 3.0 evaṃ dravyādīnāṃ sādharmyavaidharmyaparijñānād vairāgyadvāreṇa jñānotpatteḥ ātmā jñātavyaḥ ityādivākyebhyaścopāsākrameṇa vijñānāvāpterniḥśreyasādhigamaḥ //
Viṣṇupurāṇa
ViPur, 1, 7, 42.2 saṃsthitaḥ kurute viṣṇur utpattisthitisaṃyamān //
ViPur, 1, 9, 35.1 utpattisthitināśānām ahetuṃ hetum īśvaram /
ViPur, 1, 15, 81.2 utpattiś ca nirodhaś ca nityo bhūteṣu sattama /
ViPur, 1, 15, 84.3 utpattiṃ vistareṇeha mama brahman prakīrtaya //
ViPur, 1, 15, 138.3 teṣām apīha satataṃ nirodhotpattir ucyate //
ViPur, 3, 1, 2.2 cāturvarṇyasya cotpattistiryagyonigatasya ca //
ViPur, 3, 3, 24.1 jagataḥ pralayotpattau yattat kāraṇasaṃjñitam /
ViPur, 4, 2, 78.2 pūrṇeṣu pūrṇeṣu punar navānāṃ utpattayaḥ santi manorathānām //
ViPur, 4, 6, 74.1 dattvā caikāṃ niśāṃ tena rājñā sahoṣitvā pañcaputrotpattaye garbham avāpa //
ViPur, 4, 7, 18.1 tatprasāditaś ca tanmātre kṣatravaraputrotpattaye carum aparaṃ sādhayāmāsa //
ViPur, 4, 13, 126.1 tasyaivaṃguṇamithunād utpattiḥ //
ViPur, 4, 15, 4.2 daityeśvarasya vadhāyākhilalokotpattisthitivināśakāriṇā pūrvaṃ tanugrahaṇaṃ kurvatā nṛsiṃharūpam āviṣkṛtam //
ViPur, 6, 5, 54.1 dravyanāśe tathotpattau pālane ca tathā nṛṇām /
ViPur, 6, 5, 78.1 utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim /
ViPur, 6, 8, 6.2 tvatprasādān mayā jñātā utpattisthitisaṃyamāḥ //
ViPur, 6, 8, 18.1 utpattisthitināśānāṃ hetur yo jagato 'vyayaḥ /
Viṣṇusmṛti
ViSmṛ, 5, 59.1 sarve ca tatsvāmināṃ tadutpattim //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 9.1, 1.12 tathā anutpattidharmā puruṣa iti utpattidharmasyābhāvamātram avagamyate na puruṣānvayī dharmaḥ /
YSBhā zu YS, 2, 23.1, 11.1 athāvidyā svacittena saha niruddhā svacittasyotpattibījam //
YSBhā zu YS, 2, 28.1, 12.2 utpattisthityabhivyaktivikārapratyayāptayaḥ /
YSBhā zu YS, 2, 28.1, 14.1 tatrotpattikāraṇaṃ mano bhavati vijñānasya //
Yājñavalkyasmṛti
YāSmṛ, 3, 62.2 jñānotpattinimittatvāt svātantryakaraṇāya ca //
YāSmṛ, 3, 179.1 buddher utpattir avyaktāt tato 'haṃkārasaṃbhavaḥ /
Śatakatraya
ŚTr, 2, 29.1 rāgasyāgāram ekaṃ narakaśatamahāduḥkhasamprāptiheturmohasyotpattibījaṃ jaladharapaṭalaṃ jñānatārādhipasya /
ŚTr, 3, 40.2 āśāpāśaśatāpaśāntiviśadaṃ cetaḥ samādhīyatāṃ kāmotpattivaśāt svadhāmani yadi śraddheyam asmadvacaḥ //
Śivasūtra
ŚSūtra, 1, 17.1 śaktisaṃdhāne śarīrotpattiḥ //
Acintyastava
Acintyastava, 1, 29.1 utpattir yasya naivāsti tasya kā nirvṛtir bhavet /
Amaraughaśāsana
AmarŚās, 1, 23.1 utpattisthitipralayāś ceti mārgatrayam //
AmarŚās, 1, 55.1 kāmaviṣaharasthānaṃ mānasodbhavaḥ manomadhye kāraṇaṃ kāraṇāt utpattisthitipralayāḥ pravartante //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 1.0 dravyotpattim āha tat tv iti //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 5.0 rasānāmapi bhūtasamudāyād utpatteḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 7.0 bhūtasaṃghātaṃ vinā na doṣasaṃghātaḥ taṃ vinā na rogotpattir iti ataḥ sarve rogāstridoṣajāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 32, 7.2 parāvareśaṃ prakṛtim asyotpattyantabhāvanam //
BhāgPur, 4, 1, 16.2 atrer gṛhe suraśreṣṭhāḥ sthityutpattyantahetavaḥ /
BhāgPur, 4, 1, 52.1 mūrtiḥ sarvaguṇotpattir naranārāyaṇāv ṛṣī /
BhāgPur, 4, 7, 28.2 utpattyadhvany aśaraṇa urukleśadurge 'ntakogravyālānviṣṭe viṣayamṛgatṛṣy ātmagehorubhāraḥ /
BhāgPur, 11, 10, 9.1 nirodhotpattyaṇubṛhannānātvaṃ tatkṛtān guṇān /
BhāgPur, 11, 16, 35.2 bhūtānāṃ sthitir utpattir ahaṃ vai pratisaṃkramaḥ //
BhāgPur, 11, 18, 45.2 sarvotpattyapyayaṃ brahma kāraṇaṃ mopayāti saḥ //
BhāgPur, 11, 19, 15.2 sthityutpattyapyayān paśyed bhāvānāṃ triguṇātmanām //
BhāgPur, 11, 21, 24.1 utpattyaiva hi kāmeṣu prāṇeṣu svajaneṣu ca /
Bhāratamañjarī
BhāMañj, 1, 804.2 saṃgamo hi sutotpattiparyanto vyomacāriṇām //
BhāMañj, 5, 332.2 reje caturmukhotpattikamalaṃ kalpayanniva //
BhāMañj, 6, 103.1 utpattisthitisaṃhārakāraṇaṃ māṃ vidurbudhāḥ /
BhāMañj, 13, 823.1 māyeyaṃ jagadutpattisthitisaṃhārakāriṇī /
BhāMañj, 13, 1015.1 jvarotpattiṃ punaḥ pṛṣṭo bhīṣmaḥ pārthamabhāṣata /
BhāMañj, 13, 1569.2 skandotpattimayācanta kathāṃ vijñāya bhāvinīm //
Devīkālottarāgama
DevīĀgama, 1, 25.1 jñānotpattinimittaṃ tu kriyāścaryāḥ prakīrtitāḥ /
Garuḍapurāṇa
GarPur, 1, 91, 8.2 utpattirahitaṃ caiva pralayena vivarjitam //
GarPur, 1, 107, 1.3 kalpe kalpe kṣayotpattyā kṣīyante nu prajādayaḥ //
GarPur, 1, 143, 51.1 agastyādīnmunīnnatvā śrutvotpattiṃ ca rakṣasām /
GarPur, 1, 164, 12.1 vraṇānāmadhikaṃ śūlaṃ śīghrotpattiścirasthitiḥ /
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 10.0 dārakarmmaṇi dāratvajanake vivāhe maithune mithunasādhyadharmmaputrotpattyādau //
GṛRĀ, Vivāhabhedāḥ, 21.0 prasave apatyotpattau aguṇān doṣān ānupūrvvyā yathoktakrameṇa avarān adhastanān āsurarākṣasagāndharvvapaiśācān adṛṣṭajanakān //
Kathāsaritsāgara
KSS, 4, 3, 79.1 bhuvi sāṅgasmarotpattitoṣād iva surāṅganāḥ /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 6.1 ratitantravilāse anirvacanīyarasotpattau sīdhusaṃgrahaṇasya paramakāraṇatvam //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 3.1 kramākramasamutpatteḥ kramādyutpattiśaktimat /
MṛgT, Vidyāpāda, 9, 6.1 yad anekam acit tat tu dṛṣṭam utpattidharmakam /
MṛgT, Vidyāpāda, 9, 15.1 sāphalyam asadutpattāv astu kārakavastunaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 35.0 śarīravattve tv asmadādivad utpattipralayayogitvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 6.0 na ca teṣāṃ tadānīm eva tad utpadyate iti vācyaṃ sadutpatteḥ satkāryavādaprakaraṇe 'bhidhāsyamānatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 11.1 api cāsya paramātmanaś cetanācetanaviśvotpattihetutve cetanācetanatvaṃ prāptaṃ kāryāṇāṃ kāraṇasvabhāvānvayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 1.0 yathākramam anugrahatirobhāvādānarakṣaṇotpattilakṣaṇakṛtyapañcake 'vaśyam upayogo yeṣāṃ tair īśānādibhiḥ pañcabhir mantraistat mūrdhādi vapuḥ devasyocyate ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 5.2 kramākramasamutpatteḥ kramādyutpattiśaktimat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 3.2 kramākramasamutpatteḥ kramādyutpattiśaktimat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 3.0 viśvasya jagato nimittaṃ pravartanaheturātmā tadbhogasādhanāya tanukaraṇabhuvanādīnāmutpatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 4.0 pṛthvyādicaturbhūtavikārake prāṇādikāraṇībhūte garbhādau saṃvidudbhavaḥ kiṇvādidravyavikāre bhavaśaktyutpattivat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 14.0 na ca vyāpakatvanityatvāder muktāv evodayāt saṃsāryavasthāyām abhāva iti mantavyam asadutpattyasambhavasyopapādayiṣyamāṇatvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 3.2, 2.0 tenaivotpattidharmakatvenopādānam apyanumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 3.2, 3.0 nahi utpattimatām upādānakāraṇaṃ vinotpattir dṛṣṭā yathā paṭādes tantvādyabhāve //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 4.0 nanu jagadutpattau paraparikalpitaparamāṇvādivad upādānakāraṇabahulatvaṃ yadi syāt tataḥ ko doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.1, 1.0 bahubhyo'pi hi tantubhyaḥ paṭasyaikasyotpattir dṛṣṭā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 2.0 yathā caikasmāt tūlakārpāsādidravyād anekākārapaṭādyutpattiḥ evaṃ paramakāraṇāt sargasthitilayādhārākhyāt sargādau māyātattvājjagadutpattir iti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 2.0 yathā caikasmāt tūlakārpāsādidravyād anekākārapaṭādyutpattiḥ evaṃ paramakāraṇāt sargasthitilayādhārākhyāt sargādau māyātattvājjagadutpattir iti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 1.0 citsvabhāvakāddhetor yair acitām apyudbhavo 'bhyupagataḥ tair dhūmājjalānumānaṃ kiṃ na kriyate kāryakāraṇapratītiniyamāsaṃbhave saty atatsvabhāvād api tatsvabhāvasyotpattiprāpteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 2.0 yathā na dṛṣṭā dhūmālliṅgāt kadācid api jalaprāptiḥ tathā hy acitsvabhāvasya svaviruddhāccitsvabhāvānnotpattir dṛṣṭā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 3.0 atatsvabhāvāt tatsvabhāvasyotpattau sarvaṃ sarvasmād utpadyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 1.0 mātāpitṛsaṃśleṣaśarīrendriyādikāraṇakaṃ jantūnāṃ śarīrendriyādi tadbhāve bhāvāttadabhāve cābhāvāditi yadyabhimataṃ tadastu kiṃtvetatpraṣṭavyo bhavān tannikhilātyaye sarvasaṃhāre dehendriyādyutpatteḥ kīdṛśī gatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 4.0 asadutpattau hi kārakavastunaḥ sāphalyaṃ nānyatheti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 1.0 āstāṃ tāvat sadutpattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 asadutpattau kārakavastunaḥ turītantuvemādeḥ sāphalyābhyupagame sarvebhyo bhāvebhyaḥ sarvaḥ sarvam abhīpsitaṃ kim iti notpādayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 3.0 atha na śakyaṃ sarvasmāt sarvam utpādayituṃ kutaścit kasyacit kāryasyotpattidarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 5.0 tatra kiṃ niyāmakaṃ bhavatāṃ nahi tasminkāraṇe kim apyanyanniyāmakam utpaśyāmo yenābhijñātenānyad anādṛtya tadeva tadutpattyarthino gṛhṇīmahi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 6.0 atha sarvasmāt sarvotpattiprasaṅgabhayāt tasyaiva kāraṇasya tatkāryajanikā śaktir nānyasyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 1.0 satyasadutpattyabhyupagame kārakavrātasyaiva pravṛttir nopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 2.0 asato hi kāryasya vandhyāsutāder ivotpattaye kiṃ kila kārakāṇi kuryuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 3.0 satyeva mṛtpiṇḍe ghaṭādyutpattir asatyanutpattir evetyanvayavyatirekau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 4.0 rūḍhiś ceyam ā bālabāliśāṅganaṃ sthitā yad ghaṭotpattyarthino na mṛtpiṇḍavyatiriktam upādānaṃ kulālasyopāharantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 1.0 te dharmādaya upādānam utpattihetur yeṣāṃ te saṃsāryaṇoḥ pratyāyanātpratyayā iṣṭāḥ //
Narmamālā
KṣNarm, 1, 7.2 utpattisthitisaṃhārakāriṇe purahāriṇe //
KṣNarm, 1, 119.1 nopayogī phalotpattau doṣodyogī tu kevalam /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 10.2, 1.0 garbhasyāpratyakṣasyāpi śuddhaśukrārtavasambhavatvād yonisaṃkocena pañcame parihāryaparihārārthaṃ idānīṃ katham idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ idānīmāgantuprabhṛtīneva rasāyanatantram annapānamūlā anekakarmakāriṇīṃ athāto visrāvyaniṣedhaviṣayaṃ dṛṣṭāntatrayeṇa athāta raktārtavayoḥ rasadhāturdhātvantarāṇāṃ śastravisrāvaṇasya tadeva rasasyaiva raktārtavayor raktavikṛtīrabhidhāya śoṇitasvabhāve rasādidhātūnāṃ śoṇitaprasaṅgenānyeṣām tamevārthaṃ rasādidhātūnāmayanamāpyāyanam vātādīnāṃ cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād śoṇitotpatte māsenetyādi //
NiSaṃ zu Su, Sū., 14, 25.1, 1.0 tadyuktam krameṇotpattiṃ darśayannāha śastretyādi //
NiSaṃ zu Su, Śār., 3, 13.1, 1.0 utpattiṃ darśayannāha svabhāvād 'ṣṭame stanayor yujyata sadyogṛhītetyādi //
NiSaṃ zu Su, Sū., 14, 21.2, 3.0 nātighanaṃ kramotpattyā kṛtvetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 7.1, 5.0 evaṃ ārtavasyāgneyatve tadātra ārtavasyāgneyatve uttareṣāṃ śukrotpattyadhikāre ukte jātā śukrotpattyadhikāre bāhulyam śoṇitasyāpyāgneyatvam strīṇāṃ rūpavantaḥ śoṇitasyāpyāgneyatvam śukrasyānuktatvāt iti uktam sattvavantaś śukrasyānuktatvāt naitad ṣaḍdhātutvaṃ eveti //
NiSaṃ zu Su, Sū., 14, 15.3, 7.0 adhikamadhyahīnabhedena raktavat adhikamadhyahīnabhedena vikāraparimāṇam pradhānabhūtaḥ saptāhenaivotpattir salilādīni vastraṃ vikāraparimāṇam pradhānabhūtaḥ saptāhenaivotpattir salilādīni saptāhenaivotpattir aṣṭau vraṇe iti //
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
NiSaṃ zu Su, Sū., 1, 2.1, 9.0 evaṃbhūtaṃ āyurvedotpattimiti //
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 pratyākhyāyeti dauhṛdāpacārakṛtāśceti āgantavaḥ utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ askandi ākṛṣṭāṇḍakoṣasya svatantraparatantrayor tena evaṃ tarpayatīti praśastāstithayo na ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ anvakṣaṃ yathā pratyākhyāyeti dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ tarpayatīti svatantraparatantrayor ākṛṣṭāṇḍakoṣasya praśastāstithayo ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha garbhānubhāvānmātuś parityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 16.0 sambhava iti paṭhanti vyākhyānayanti ca sambhavaśabdo 'tra poṣaṇe na tv apūrvotpādane yato rasādīnāṃ śukrāntānām ā garbhād evotpattir iti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 3.0 tatra vibhāvaścittavṛtteḥ sthāyyātmikāyā utpattau kāraṇam //
NŚVi zu NāṭŚ, 6, 32.2, 149.0 utpattāvapi tulyametaddūṣaṇam //
Rasamañjarī
RMañj, 3, 3.2 tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate //
RMañj, 10, 5.2 akasmādindriyotpattiḥ sannipātasya lakṣaṇam //
Rasaprakāśasudhākara
RPSudh, 1, 5.1 prathamaṃ pāradotpattiṃ kathayāmi yathātatham /
Rasendracintāmaṇi
RCint, 1, 1.7 idānīṃ kālanāthaśiṣyaḥ śrīḍhuṇḍhukanāthāhvayo rasendracintāmaṇigrantham ārabhamāṇas tanmūladevate śrīmadambikāmaheśvarau sakalajagadutpattisthitipralayanidānaṃ viśeṣasiddhāntagarbhavācā varīvasyati //
Rasādhyāya
RAdhy, 1, 13.2 rasānāṃ phalamutpattiṃ dehaloharasāyanam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 13.2, 4.0 tato hema rājyādīnāṃ khāparasattvādīnāṃ cotpattim //
Rasārṇava
RArṇ, 1, 60.1 evamuktā rasotpattiḥ māhātmyaṃ ca sureśvari /
RArṇ, 10, 2.2 prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu //
RArṇ, 12, 289.0 tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ //
Ratnadīpikā
Ratnadīpikā, 1, 3.1 navaratneṣu dhātūnāmutpattiguṇajātibhiḥ /
Ratnadīpikā, 1, 9.3 pāraskare ca saurāṣṭre vajrasyotpattibhūmayaḥ //
Ratnadīpikā, 3, 1.2 samudrasyodare kacche māṇikyotpattibhūmayaḥ //
Ratnadīpikā, 4, 1.2 utpattirvividhā tasya tvākare daivayogataḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 124.1 ityetasyāṣṭadhā bhedairutpattiḥ kathitā kramāt /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 49.2 paramārthadarśibhir yadupādāyotpattiḥ kathyate tadasti //
SarvSund zu AHS, Sū., 9, 1.2, 82.2 tattvadarśibhir agner dravyotpattihetutvenopadeśād astitvam //
SarvSund zu AHS, Sū., 9, 16.2, 2.0 tathā hi rasasya sāratvaṃ nāsti jāṭharānalasaṃyogavaśena rasāntarotpatteḥ //
Skandapurāṇa
SkPur, 2, 7.2 menāyāṃ ca yathotpattiryathā devyāḥ svayaṃvaram //
SkPur, 2, 8.2 parāśarasya cotpattirvyāsasya ca mahātmanaḥ //
SkPur, 2, 12.1 gaurītvaṃ putralambhaśca devyā utpattireva ca /
SkPur, 2, 15.1 andhakasya tathotpattiḥ pṛthivyāścaiva bandhanam /
SkPur, 2, 17.2 sutasya ca tathotpattirdevyāścāndhakadarśanam //
SkPur, 2, 24.1 utpattiryakṣarājasya kuberasya ca dhīmataḥ /
SkPur, 2, 28.1 devāsurabhayotpattistraipuraṃ yuddhameva ca /
SkPur, 5, 7.1 aṣṭānāṃ devayonīnāmutpattiṃ pralayaṃ tathā /
SkPur, 9, 9.2 utpattipralayānāṃ ca kartre sarvasahāya ca //
SkPur, 13, 47.2 devadevamihāyātaṃ mamaivotpattikāraṇam //
SkPur, 14, 16.2 namaḥ śāntāya dāntāya pralayotpattikāriṇe //
SkPur, 15, 10.1 dagdha eṣa dhruvaṃ bhadre nāsyotpattiriheṣyate /
SkPur, 16, 6.2 utpādakastathotpādya utpattiścaiva sarvaśaḥ //
SkPur, 20, 16.2 saṃsārotpattināśāya sarvakāmapradāya ca //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 7.0 nanūtpannasya sthityātmā prakāśe bhavati utpattireva tv asya kuta ityāha yasmāc ca nirgatamiti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 7.0 kasmāt jīvaḥ sarvamayaḥ ityatra hetuḥ sarvabhāvānāṃ samudbhavād utpattihetutvāt apādānabhāvapradhānaśca nirdeśaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 14.0 dīrghaṃ ca tadduḥkhaṃ ca tasya prabhava utpattisthānaṃ sa cāsau bhavaśca saṃsārastasmād bhayaṃ tad evodanvān samudras tasmād uttāras tatra nāvo yānapātrāṇi //
Tantrāloka
TĀ, 3, 244.2 yā tu sphuṭānāṃ varṇānāmutpattau kāraṇaṃ bhavet //
TĀ, 6, 59.1 utpattisthitisaṃhārān ye na jānanti yoginaḥ /
TĀ, 8, 308.2 utpattyā teṣvasyāḥ patiśaktikṣobhamanuvidhīyamāneṣu //
TĀ, 8, 406.1 tatsarvaṃ prākṛtaṃ proktaṃ vināśotpattisaṃyutam /
TĀ, 17, 34.2 svakarmāparatantratvāt sarvatrotpattimarhati //
Ānandakanda
ĀK, 1, 1, 9.1 prārthito bhavatyāṃ tu kumārotpattim icchadbhiḥ /
ĀK, 1, 7, 50.1 hemotpattiḥ purā proktā tathāpi trividhā bhavet /
ĀK, 1, 7, 143.2 athābhrakaṃ pravakṣyāmi tadutpattyādikaṃ kramāt //
ĀK, 1, 13, 2.1 utpattiṃ gandhakasyāpi jātiṃ saṃśodhanaṃ tathā /
ĀK, 1, 14, 1.3 viṣotpattiṃ ca jātiṃ ca sevāṃ vada ca tatphalam //
ĀK, 1, 23, 491.1 tasyotpattiṃ pravakṣyāmi yathā jānāti sādhakaḥ /
ĀK, 2, 1, 13.2 utpattilakṣaṇaṃ jātiṃ gandhakaṃ śodhayedataḥ //
ĀK, 2, 1, 141.1 utpattyādi ghanasyādau kathitaṃ tadrasāyane /
ĀK, 2, 2, 1.2 svarṇādisarvalohānāmutpattyādikramaṃ bruve /
ĀK, 2, 5, 1.2 kāntāyastīkṣṇamuṇḍākhyalohotpattir athocyate /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 5.0 bhagaṃ pūjitaṃ jñānaṃ tadvān yathoktam utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 13.0 atra ca kramavad raukṣyotpattitiktādyutpattī api daurbalyotpattau kāraṇaṃ yato raukṣyamutpādayanta iti tiktakaṣāyakaṭukān abhivardhayanta iti ca hetugarbhaviśeṣaṇadvayaṃ kṛtvā daurbalyam āvahantītyuktam //
ĀVDīp zu Ca, Sū., 6, 6, 13.0 atra ca kramavad raukṣyotpattitiktādyutpattī api daurbalyotpattau kāraṇaṃ yato raukṣyamutpādayanta iti tiktakaṣāyakaṭukān abhivardhayanta iti ca hetugarbhaviśeṣaṇadvayaṃ kṛtvā daurbalyam āvahantītyuktam //
ĀVDīp zu Ca, Sū., 6, 6, 13.0 atra ca kramavad raukṣyotpattitiktādyutpattī api daurbalyotpattau kāraṇaṃ yato raukṣyamutpādayanta iti tiktakaṣāyakaṭukān abhivardhayanta iti ca hetugarbhaviśeṣaṇadvayaṃ kṛtvā daurbalyam āvahantītyuktam //
ĀVDīp zu Ca, Sū., 12, 8.5, 18.0 bhettā kartā etacca śarīrotpattikāle //
ĀVDīp zu Ca, Sū., 26, 26.2, 4.0 dvirasādīni utpattisiddhadvirasatrirasādīni dvirasaṃ yathā kaṣāyamadhuro mudgaḥ trirasaṃ yathā madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam //
ĀVDīp zu Ca, Sū., 26, 39, 7.0 atra cāntarīkṣamudakaṃ rasakāraṇatve pradhānatvāduktaṃ tena kṣitistham api sthāvarajaṅgamotpattau rasakāraṇaṃ bhavatyeva //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 9.0 yadyapi ca vāto'naśanād apyupalabhyate tathāpi rūkṣakiṭṭādibhojanamalāṃśād apyutpadyata eveti kiṭṭādvātotpattiryuktaiva na cāyaṃ niyamo yanmalādevotpadyata iti vyāyāmādavagāhāderapi ca vātādisadbhāvāt //
ĀVDīp zu Ca, Nid., 1, 4, 6.0 āgneyasaumyavāyavyā iti samāsenaikaikasmād apyasātmyendriyārthasaṃyogādes trividharogotpattitvaṃ darśayati asamāse hi yathāsaṃkhyamapi śaṅkyeta //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 5.0 eṣu ca balakāleṣu yadyapi vyādher abhūtaprādurbhāvarūpā saṃprāptirna bhavati tathāpi vyādhisaṃtāne tatkālaṃ vyādhyutpattau saṃprāptir bhinnaiva bhavatīti mantavyam //
ĀVDīp zu Ca, Vim., 1, 11, 8.0 na hi śyāvaraktakoṭhotpattyādi tatroktaṃ vātādijvare kvacid asti //
ĀVDīp zu Ca, Vim., 1, 22.4, 1.0 dravyāṇām iti vaktavye svābhāvikānām iti yat karoti tenotpattikāle janakabhūtaiḥ svaguṇāropaṇaṃ saṃskārastūtpannasyaiva toyādinā guṇāntarādhānamiti darśayati //
ĀVDīp zu Ca, Vim., 1, 22.4, 12.0 nanu saṃskārādheyena guṇena kathaṃ svābhāvikaguṇanāśaḥ kriyate yataḥ svabhāvo niṣpratikriyaḥ ityuktaṃ yadi hi saṃskāreṇa svābhāvikagurutvaṃ pratikriyate tadā svabhāvo niṣpratikriyaḥ iti kathaṃ brūmaḥ svabhāvo niṣpratikriyaḥ iti svabhāvo bhāvānām utpattau nānyathā kriyate //
ĀVDīp zu Ca, Vim., 1, 22.9, 3.0 ācaṣṭa iti dravyasyotpattipracārādikṛtaguṇajñānahetur bhavati //
ĀVDīp zu Ca, Vim., 1, 22.9, 4.0 tatrotpattyā himavati jātaṃ guṇavadbhavati marau jātaṃ laghu bhavati ityādi //
ĀVDīp zu Ca, Śār., 1, 2.1, 1.0 nidānasthāne jñātahetvādinā tathā vimāne pratītarasadoṣādimānena kartavyacikitsāyā adhikaraṇaṃ śarīraṃ jñātavyaṃ bhavati yato'pratipanne 'śeṣāviśeṣataḥ śarīre na śarīravijñānādhīnā cikitsā sādhvī bhavati ataḥ śarīraṃ kāraṇotpattisthitivṛddhyādiviśeṣaiḥ pratipādayituṃ śārīraṃ sthānamucyate //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 7.0 uktaṃ hi utpattihetur bhāvānāṃ na nirodhe'sti kāraṇam iti //
ĀVDīp zu Ca, Śār., 1, 62.2, 2.0 bhāvādutpattidharmakāt //
ĀVDīp zu Ca, Śār., 1, 135.2, 1.0 sukhaduḥkhotpattikramam āha icchetyādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 17.1, 3.0 tadvaśāt tattadicchārhaśarīrotpattir iṣyate //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 4.1 tathā hi tantrāntarād utpattiprabhṛtikaṃ likhyate yathā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 4.0 etasmādapi sīsakotpattirjāyate //
Abhinavacintāmaṇi
ACint, 1, 70.2 yāmamadhye rasotpattir yāmayugmāt balakṣayaḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 6.2 pauṇḍrākare ca saurāṣṭre vajrasyotpattibhūmayaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 4.1, 3.0 nimittakāraṇasyābhāvāt yathā turīvemādisattve paṭakāryasyotpattir netarathā tathā abhyutthānasattve tantravidhānasyotpattiḥ //
KādSvīSComm zu KādSvīS, 4.1, 3.0 nimittakāraṇasyābhāvāt yathā turīvemādisattve paṭakāryasyotpattir netarathā tathā abhyutthānasattve tantravidhānasyotpattiḥ //
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
KādSvīSComm zu KādSvīS, 6.1, 2.0 ratitantravilāse narmavyāpāravilāse anirvacanīyarasotpattau ṣaḍvidharasād atirikto yo rasaḥ amṛtāndhasām upabhogayogya iti yāvat kādambararasasya anuprāśanasya paramakāraṇatvam tādṛgrase sampīte sati nidhuvanavyāpāravistāre rasabhāvanāviśeṣacaturāṇām anirvacanīyasukhodbodhaṃ janayatīty arthaḥ //
KādSvīSComm zu KādSvīS, 33.1, 8.0 svasyāpi sukhabodhāya apatyotpattihetave //
Devīmāhātmya
Devīmāhātmya, 1, 1.3 niśāmaya tadutpattiṃ vistarād gadato mama //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 13.2 tīrthānām api cotpattiṃ puṇyaṃ puṇyaphalaṃ tathā //
GokPurS, 3, 1.3 koṭitīrthasya cotpattiṃ māhātmyam api puṇyadam //
GokPurS, 9, 45.1 kāmāghanāśinī nadyāś cotpattiṃ kathayāmi te /
GokPurS, 11, 52.1 śālūkinyās tathotpattiṃ nāmadheyaṃ ca śaṃsa me /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.1 atha svarṇādidhātumāraṇaṃ tatrādau śārṅgadharānuktamapi svarṇotpattibhedaśuddhāśuddhalakṣaṇamāha athotpattiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.1 atha svarṇādidhātumāraṇaṃ tatrādau śārṅgadharānuktamapi svarṇotpattibhedaśuddhāśuddhalakṣaṇamāha athotpattiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 1.1 atha rajatotpattibhedānāha granthāntarāt /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 1.1 atha tāmrādyutpattibhedamāraṇaguṇāḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 1.1 atha nāgotpattibhedavivaraṇam /
Haribhaktivilāsa
HBhVil, 1, 177.1 pañcamād ambarotpattis tam evaikaṃ samabhyaset /
Haṃsadūta
Haṃsadūta, 1, 57.2 yataḥ kalpasyādau sanakajanakotpattivaḍabhī gabhīrāntaḥkakṣādhṛtabhuvanam ambhoruham abhūt //
Mugdhāvabodhinī
MuA zu RHT, 1, 28.2, 3.0 kiṃviśiṣṭam anādivigraham ādiśca vigrahaṃ ca ādivigrahe te na vidyete yatra saḥ taṃ utpattiśarīrayorabhāvāt sthūlajñānābhāva iti tātparyārthaḥ //
MuA zu RHT, 2, 6.2, 3.0 punaḥ kiṃviśiṣṭāḥ naisargikāḥ nisarga utpattis tatsambandhinaḥ sahajā ityarthaḥ //
MuA zu RHT, 3, 3.2, 3.0 kaiḥ kṛtvā kṣārauṣadhipaṭvamlaiḥ kṣārauṣadhayo 'himārādayaḥ paṭu saindhavam amlam amlavetasādi etaiḥ kṣudutpattir bhaved ityarthaḥ //
MuA zu RHT, 8, 5.2, 2.0 tīkṣṇena lohabhedena rasaḥ krāmati krāmaṇaṃ vidadhāti punas tīkṣṇena kṛtvā grāsaḥ kṣaṇādalpakālato jīryate jāraṇam āpnoti punarhemnaḥ suvarṇasya yonirutpattisthānaṃ tīkṣṇamasti punaḥ rāgān rañjanabhāvān tīkṣṇena kṛtvā raso gṛhṇāti svasmin rāgān dadhātītyarthaḥ //
MuA zu RHT, 19, 79.2, 4.0 punaḥ kiṃviśiṣṭaḥ śītāṃśuvaṃśasaṃbhavahaihayakulajanmajanitaguṇamahimā śītāṃśuvaṃśe candravaṃśe saṃbhava utpattiryasya tat evaṃvidhaṃ yat haihayakulaṃ tatra kule janmanā udbhavena janito guṇānāṃ mahimā yena sa tathoktaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 20.1 kalpe kalpe kṣayotpattyā brahmaviṣṇumaheśvarāḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 104.2, 1.0 tatrādau svarṇādibhya utpattibhedena trividhasya gomūtragandhinaḥ tasya lakṣaṇādikamāha svarṇeti //
RRSBoṬ zu RRS, 2, 104.2, 2.1 tantrāntare tu utpattibhedena bhinnasya tasya cāturvidhyamuktaṃ yathā carake /
RRSBoṬ zu RRS, 3, 155.2, 1.0 mṛddāraśṛṅgasya lakṣaṇam utpattisthānaṃ cāha sadalamiti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 23.2, 4.0 yasyā utpattau kāraṇaṃ bījasthāne patrameva bhavati //
RRSṬīkā zu RRS, 8, 24.2, 4.0 candrārkasya khoṭabaddharasena vedhātkanakotpattiśca rasasāre'bhihitā //
RRSṬīkā zu RRS, 8, 87.2, 2.0 susiddhaṃ yathāvidhi sādhitaṃ yad bījam abhrakasattvadhātvādicūrṇaṃ tajjāraṇena pāradasya yā bījadhātvādyanurūpā varṇotpattis tad rañjanam //
RRSṬīkā zu RRS, 9, 35.3, 14.0 sindūrarasādau raktavarṇotpattiparyantamapi pākasyāvaśyakatvāt //
RRSṬīkā zu RRS, 9, 49.2, 5.0 ghaṭāntare tāpotpattiparyantaṃ pāradaśuddhyartham etadyantrasyopayogo bodhyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 36.2 utpattikāraṇaṃ tāta viśalyāyā nareśvara //
SkPur (Rkh), Revākhaṇḍa, 26, 2.3 tasyotpattiṃ kathayataḥ śṛṇu tvaṃ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 35, 31.1 eṣā te naraśārdūla garjanotpattiruttamā /
SkPur (Rkh), Revākhaṇḍa, 37, 20.2 eṣa te vidhiruddiṣṭa utpattiścaiva bhārata //
SkPur (Rkh), Revākhaṇḍa, 38, 76.1 eṣa te vidhir uddiṣṭas tasyotpattir narottama /
SkPur (Rkh), Revākhaṇḍa, 42, 73.2 māhātmyaṃ pippalādasya tīrthasyotpattireva ca //
SkPur (Rkh), Revākhaṇḍa, 54, 69.2 utpattivatsamālokya rājā saṃharṣī so 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 67, 2.2 asya tīrthasya māhātmyam utpattiṃ śṛṇu bhārata //
SkPur (Rkh), Revākhaṇḍa, 72, 33.2 acchedyamapratarkyaṃ ca vināśotpattivarjitam //
SkPur (Rkh), Revākhaṇḍa, 83, 33.3 acchedyamapratarkyaṃ ca vināśotpattivarjitam //
SkPur (Rkh), Revākhaṇḍa, 91, 9.1 utpattiṃ caṇḍabhānoryaḥ śṛṇoti bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 97, 9.2 tasyotpattiṃ samāsena kathayāmi nṛpātmaja //
SkPur (Rkh), Revākhaṇḍa, 103, 134.2 putrotpattau ca hṛṣyanti vipattau yānti duḥkhitām //
SkPur (Rkh), Revākhaṇḍa, 103, 143.1 putrotpattivipattibhyāṃ na paraṃ sukhaduḥkhayoḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 3.2 brāhmaṇasya tu yatkarma utpattiḥ kṣatriyasya tu /
SkPur (Rkh), Revākhaṇḍa, 122, 5.2 utpattikāraṇaṃ brahmā devadevaḥ prakīrtitaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 16.1 utpattiḥ pralayasthānaṃ nidhānaṃ bījamavyayam /
SkPur (Rkh), Revākhaṇḍa, 142, 77.2 etatte kathitaṃ sarvaṃ tīrthasyotpattikāraṇam //
SkPur (Rkh), Revākhaṇḍa, 155, 4.2 śuklatīrthasya cotpattimākarṇaya nareśvara /
SkPur (Rkh), Revākhaṇḍa, 159, 46.2 utpattiśca vināśaśca bhavataḥ sarvadehinām //
SkPur (Rkh), Revākhaṇḍa, 181, 47.1 sattvaṃ rajastamastvaṃ sthityutpattivināśanaṃ deva /
SkPur (Rkh), Revākhaṇḍa, 182, 11.3 iti bhṛgukacchotpattiḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 60.1 bhṛgukacchasya cotpattiḥ kathitā tava pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 192, 66.1 utpattiheturete ca yasminsarvaṃ pralīyate /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 47.2 śūlabhedasya cotpattistathā pātraparīkṣaṇam //
Sātvatatantra
SātT, 3, 11.1 utpattipralayau caiva vidyāvidye gatāgatī /
SātT, 3, 48.1 vadanti karmaparamāḥ sthityutpattyantabhāvanam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 60.2 jambūdvīpasamaḥ sraṣṭā pīyūṣotpattikāraṇam //
SātT, 9, 56.1 sarvasārarahasyaṃ ca tantrotpatteś ca kāraṇam /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 75.2 utpatteḥ pūrvaṃ kāryasya /
Tarkasaṃgraha, 1, 75.4 utpattyanantaraṃ kāryasya /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 1, 3.0 yathārtham uttarasyāṃ tatāv arthavikārasyotpattirūpeṇānabhidhānācchabdavikāram ūhaṃ bruvate //