Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 29.2 kumudotpalakalhārapuṇḍarīkāṃbujotpalaiḥ //
ĀK, 1, 2, 29.2 kumudotpalakalhārapuṇḍarīkāṃbujotpalaiḥ //
ĀK, 1, 2, 179.1 tatpuṣpāṇi ca kahlārakamalotpalakairavam /
ĀK, 1, 15, 495.1 mallikājāticāmpeyakamalotpaladhāriṇā /
ĀK, 1, 16, 55.2 sanālamutpalaṃ sūtaṃ saptāhaṃ parimardayet //
ĀK, 1, 17, 13.2 pāṭalīketakījātimallikotpalavāsitam //
ĀK, 1, 19, 40.2 sadasyaḥ phullakamalakumudotpalamaṇḍitāḥ //
ĀK, 1, 19, 79.2 javādyairlepitāḥ kṛtvā vahetkalhāramutpalam //
ĀK, 1, 19, 128.2 mṛṇālapadmakalhārotpalapallavanirmite //
ĀK, 1, 20, 6.1 namatsurāsurādhīśamakuṭotpalaraśmibhiḥ /
ĀK, 1, 21, 34.1 pāśāruṇotpalaṃ vāme dakṣe śūlakapālakau /
ĀK, 1, 21, 61.1 cakraṃ sarasijaṃ pāśamutpalaṃ śālimañjarīm /
ĀK, 1, 26, 131.2 dīptotpalaiḥ saṃvṛṇuyādyantraṃ tadbhūdharāhvayam //
ĀK, 2, 1, 56.1 utpalairdaśabhirdeyaṃ puṭaṃ kuryātpunaḥ punaḥ /
ĀK, 2, 1, 99.2 tadvaṭīṃ cātha mūṣāyāṃ daśabhirutpalaiḥ puṭet //
ĀK, 2, 1, 102.2 uddhṛtya mātuluṅgāmlaiḥ piṣṭvā daśabhirutpalaiḥ //
ĀK, 2, 1, 351.1 piṣṭakaṃ chagaṇaśchāṇamutpalaṃ ca vanotpalam /