Occurrences

Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Meghadūta
Rasamañjarī

Aṣṭasāhasrikā
ASāh, 11, 4.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmutpatsyante lābhasatkāracīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmantarāyā imāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ lābhasatkāraślokasvādāścittotpīḍā vā /
Mahābhārata
MBh, 1, 137, 16.59 kṣattāram anusaṃgṛhya bāṣpotpīḍakalasvaraḥ /
MBh, 3, 22, 8.1 sa tu bāṇavarotpīḍād visravatyasṛg ulbaṇam /
MBh, 6, 60, 42.1 saṃjātarudhirotpīḍaḥ prekṣaṇīyo 'bhavad raṇe /
MBh, 6, 88, 9.2 saṃjātarudhirotpīḍaḥ papāta ca mamāra ca //
MBh, 6, 90, 30.2 saṃjātarudhirotpīḍo drauṇiḥ krodhasamanvitaḥ //
MBh, 6, 91, 41.2 saṃjātarudhirotpīḍo dhātucitra ivādrirāṭ //
MBh, 7, 47, 3.1 karṇaṃ cāpyakarot kruddho rudhirotpīḍavāhinam /
MBh, 12, 176, 10.2 tasmācca salilotpīḍād udatiṣṭhata mārutaḥ //
MBh, 12, 176, 13.1 sa eṣa carate vāyur arṇavotpīḍasaṃbhavaḥ /
Rāmāyaṇa
Rām, Bā, 42, 13.1 pāṇḍuraiḥ salilotpīḍaiḥ kīryamāṇaiḥ sahasradhā /
Rām, Ki, 16, 20.2 abhavac choṇitodgārī sotpīḍa iva parvataḥ //
Rām, Ki, 66, 36.2 mattadvijagaṇodghuṣṭaṃ salilotpīḍasaṃkulam //
Rām, Ki, 66, 39.1 mumoca salilotpīḍān viprakīrṇaśiloccayaḥ /
Rām, Su, 22, 35.1 yakṛtplīham athotpīḍaṃ hṛdayaṃ ca sabandhanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 28.1 āñchanotpīḍasaṃpīḍavikṣepotkṣepaṇādibhiḥ /
AHS, Utt., 33, 3.2 muṣṭidantanakhotpīḍāviṣavacchūkapātanaiḥ //
Daśakumāracarita
DKCar, 2, 6, 164.1 so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tadacchaṃ pānīyamākaṇṭhaṃ papau //
Divyāvadāna
Divyāv, 3, 101.0 sa imāmeva samudraparyantāṃ pṛthivīmakhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmeṇa samayena abhinirjityādhyāvasiṣyati //
Divyāv, 11, 86.1 imāmeva samudraparyantāṃ mahāpṛthivīmakhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmyeṇa samayenābhinirjitya adhyāvatsyati //
Meghadūta
Megh, Uttarameghaḥ, 31.2 matsaṃbhogaḥ kathamupanamet svapnajo 'pīti nidrām ākāṅkṣantīṃ nayanasalilotpīḍaruddhāvakāśam //
Rasamañjarī
RMañj, 6, 111.1 pīnottuṅgakucotpīḍaiḥ kāminīparirambhaṇaiḥ /