Occurrences

Kauṣītakibrāhmaṇa
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Śikṣāsamuccaya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasikapriyā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Kauṣītakibrāhmaṇa
KauṣB, 2, 3, 4.0 ned etasyākhilasya devasya pariprārdhe asānīti //
Vasiṣṭhadharmasūtra
VasDhS, 6, 4.1 ācārahīnasya tu brāhmaṇasya vedāḥ ṣaḍaṅgās tv akhilāḥ sayajñāḥ /
Carakasaṃhitā
Ca, Sū., 27, 4.1 tasmāddhitāhitāvabodhanārtham annapānavidhim akhile nopadekṣyāmo 'gniveśa /
Ca, Si., 12, 51.1 idamakhilamadhītya samyagarthān vimṛśati yo 'vimanāḥ prayoganityaḥ /
Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 3, 10.6 sa imāṃ mahāpṛthivīṃ sasāgaraparyantām akhilām akaṇṭakām adaṇḍenāśastreṇābhinirjityādhyāsayati /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 4, 6.3 āmantrayate devān pramādamakhilaṃ visarjayata //
Mahābhārata
MBh, 1, 1, 80.1 te 'pyadhītyākhilān vedāñśāstrāṇi vividhāni ca /
MBh, 1, 2, 234.1 etad akhilam ākhyātaṃ bhārataṃ parvasaṃgrahāt /
MBh, 1, 5, 1.2 purāṇam akhilaṃ tāta pitā te 'dhītavān purā /
MBh, 1, 12, 5.5 yat tad ākhyānam akhilaṃ ḍuṇḍubhenātha kīrtitam /
MBh, 1, 42, 13.1 niveśārthyakhilāṃ bhūmiṃ kanyābhaikṣaṃ carāmi bhoḥ /
MBh, 1, 53, 26.11 gārhasthyaṃ dharmam akhilaṃ prayāyāt putrapautravān //
MBh, 1, 53, 27.3 ākhyānam akhilaṃ tāta saute prīto 'smi tena te //
MBh, 1, 56, 32.3 yastu rājā śṛṇotīdam akhilām aśnute mahīm /
MBh, 1, 58, 11.1 athemāṃ sāgarāpāṅgāṃ gāṃ gajendragatākhilām /
MBh, 1, 88, 23.1 adām ahaṃ pṛthivīṃ brāhmaṇebhyaḥ pūrṇām imām akhilāṃ vāhanasya /
MBh, 1, 133, 9.2 adharmam akhilaṃ kiṃ nu bhīṣmo 'yam anumanyate /
MBh, 1, 141, 22.6 etān anyān mahāvṛkṣān utkhāya tarasākhilān /
MBh, 1, 144, 14.1 dharmeṇa jitvā pṛthivīm akhilāṃ dharmavid vaśī /
MBh, 1, 144, 14.2 pṛthivīm akhilāṃ jitvā sarvāṃ sāgaramekhalām /
MBh, 1, 160, 4.3 yathāvad akhilāṃ pārtha dharmyāṃ dharmabhṛtāṃ vara //
MBh, 1, 163, 23.8 tāpatyam akhilaṃ proktaṃ vṛttāntaṃ tava pūrvikam /
MBh, 1, 170, 4.1 ṣaḍaṅgaścākhilo veda imaṃ garbhastham eva hi /
MBh, 1, 184, 13.2 sarvaṃ rājñe drupadāyākhilena nivedayiṣyaṃstvarito jagāma //
MBh, 1, 186, 6.1 anyeṣu śilpeṣu ca yānyapi syuḥ sarvāṇi kᄆptānyakhilena tatra /
MBh, 1, 194, 21.1 tān vikrameṇa jitvemām akhilāṃ bhuṅkṣva medinīm /
MBh, 1, 214, 6.2 bandhumān akhilo dharmastenāsīt pṛthivīkṣitā //
MBh, 1, 218, 13.2 svam astram asṛjad dīptaṃ yat tatānākhilaṃ nabhaḥ /
MBh, 2, 17, 24.4 varapradānam akhilaṃ prāpya rājyam apālayat /
MBh, 3, 34, 46.2 akhilāḥ puruṣavyāghra guṇāḥ syur yadyapītare //
MBh, 3, 39, 7.1 yad yacca kṛtavān anyat pārthas tad akhilaṃ vada /
MBh, 3, 55, 8.2 yo veda dharmān akhilān yathāvaccaritavrataḥ //
MBh, 3, 147, 23.3 tat sarvam akhilena tvaṃ śṛṇu pāṇḍavanandana //
MBh, 3, 163, 7.3 etad ākhyāhi me sarvam akhilena dhanaṃjaya //
MBh, 3, 164, 54.2 sa ca gāndharvam akhilaṃ grāhayāmāsa māṃ nṛpa //
MBh, 3, 182, 12.1 te tu tat sarvam akhilam ākhyāyāsmai yathātatham /
MBh, 3, 186, 123.2 dṛṣṭavān akhilāṃllokān samastāñ jaṭhare tava //
MBh, 3, 251, 18.2 akhilān sindhusauvīrān avāpnuhi mayā saha //
MBh, 5, 37, 40.2 pṛthivīm anuśāseyur akhilāṃ sāgarāmbarām //
MBh, 5, 53, 7.2 atha vīrair jitāṃ bhūmim akhilāṃ pratyapadyathāḥ //
MBh, 5, 93, 25.2 akhilāṃ bhokṣyase sarvāṃ pṛthivīṃ pṛthivīpate //
MBh, 5, 93, 26.2 anyān vijeṣyase śatrūn eṣa svārthastavākhilaḥ //
MBh, 5, 94, 5.2 akhilāṃ bubhuje sarvāṃ pṛthivīm iti naḥ śrutam //
MBh, 5, 109, 26.2 pṛthivīṃ cākhilāṃ brahmaṃs tasmād āroha māṃ dvija //
MBh, 6, BhaGī 4, 33.2 sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate //
MBh, 6, BhaGī 7, 29.2 te brahma tadviduḥ kṛtsnamadhyātmaṃ karma cākhilam //
MBh, 6, BhaGī 15, 12.1 yadādityagataṃ tejo jagadbhāsayate 'khilam /
MBh, 8, 63, 48.2 karṇārjunavināśena mā naśyatv akhilaṃ jagat //
MBh, 8, 64, 25.1 ato 'pi bhūyāṃś ca guṇair dhanaṃjayaḥ sa cābhipatsyaty akhilaṃ vaco mama /
MBh, 9, 2, 65.2 akhilaṃ śrotum icchāmi kuśalo hyasi saṃjaya //
MBh, 9, 30, 54.1 tvayā dattāṃ na ceccheyaṃ pṛthivīm akhilām aham /
MBh, 9, 38, 6.2 yatrāsya nītir akhilā prādurbhūtā mahātmanaḥ /
MBh, 9, 51, 2.2 ākhyāhi tattvam akhilaṃ yathā tapasi sā sthitā //
MBh, 10, 11, 10.1 diṣṭyā rājaṃstvam adyemām akhilāṃ bhokṣyase mahīm /
MBh, 12, 3, 2.2 provācākhilam avyagraṃ tapasvī sutapasvine //
MBh, 12, 8, 9.2 dharmārthāvakhilau hitvā vanaṃ mauḍhyāt pratiṣṭhase //
MBh, 12, 17, 3.1 ya imām akhilāṃ bhūmiṃ śiṣyād eko mahīpatiḥ /
MBh, 12, 17, 11.1 yaścemāṃ vasudhāṃ kṛtsnāṃ praśāsed akhilāṃ nṛpaḥ /
MBh, 12, 38, 1.3 rājadharmān dvijaśreṣṭha cāturvarṇyasya cākhilān //
MBh, 12, 68, 9.1 rājā hyevākhilaṃ lokaṃ samudīrṇaṃ samutsukam /
MBh, 12, 69, 3.2 rājavṛttaṃ mahārāja śṛṇuṣvāvahito 'khilam /
MBh, 12, 75, 17.2 praśādhi pṛthivīṃ vīra maddattām akhilām imām //
MBh, 12, 92, 28.2 pravardhate tasya rāṣṭraṃ nṛpasya bhuṅkte mahīṃ cāpyakhilāṃ cirāya //
MBh, 12, 159, 10.2 tathā hyācarato dharmo nṛpateḥ syād athākhilaḥ //
MBh, 12, 224, 7.1 adhītya vedān akhilān sāṅgopaniṣadastathā /
MBh, 12, 224, 66.1 dṛśyante nāpi dṛśyante vedāḥ kaliyuge 'khilāḥ /
MBh, 12, 226, 3.1 adhītya vedān akhilān guruśuśrūṣaṇe rataḥ /
MBh, 12, 255, 19.1 akhilaṃ daivataṃ sarvaṃ brahma brāhmaṇasaṃśritam /
MBh, 12, 304, 14.2 indriyagrāmam akhilaṃ manasyabhiniveśya ha //
MBh, 12, 306, 24.1 śiṣyāṇām akhilaṃ kṛtsnam anujñātaṃ sasaṃgraham /
MBh, 12, 308, 28.1 so 'haṃ tām akhilāṃ vṛttiṃ trividhāṃ mokṣasaṃhitām /
MBh, 12, 311, 24.1 so 'dhītya vedān akhilān sarahasyān sasaṃgrahān /
MBh, 12, 319, 17.3 śabdenākāśam akhilaṃ pūrayann iva sarvataḥ //
MBh, 12, 335, 53.2 jagrāha vedān akhilān rasātalagatān hariḥ /
MBh, 13, 75, 1.3 yena tāñśāśvatāṃllokān akhilān aśnuvīmahi //
MBh, 13, 100, 1.2 gārhasthyaṃ dharmam akhilaṃ prabrūhi bharatarṣabha /
MBh, 14, 10, 34.2 anujñāto guruṇā saṃnivṛtya śaśāsa gām akhilāṃ sāgarāntām //
MBh, 14, 15, 16.1 praśāntām akhilāṃ pārtha pṛthivīṃ pṛthivīpatiḥ /
MBh, 14, 35, 40.1 tattvāni yo vedayate yathātathaṃ guṇāṃśca sarvān akhilāśca devatāḥ /
MBh, 14, 94, 4.2 devarājyaṃ mahātejāḥ prāptavān akhilaṃ vibhuḥ //
MBh, 16, 7, 21.2 yad uktaṃ pārtha kṛṣṇena tat sarvam akhilaṃ kuru //
Manusmṛti
ManuS, 1, 59.2 etaddhi matto 'dhijage sarvam eṣo 'khilaṃ muniḥ //
ManuS, 1, 114.2 rājñaś ca dharmam akhilaṃ kāryāṇāṃ ca vinirṇayam //
ManuS, 2, 6.1 vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām /
ManuS, 9, 66.1 sa mahīm akhilāṃ bhuñjan rājarṣipravaraḥ purā /
ManuS, 9, 130.2 dauhitra eva ca hared aputrasyākhilaṃ dhanam //
ManuS, 9, 131.1 dauhitro hy akhilaṃ riktham aputrasya pitur haret /
ManuS, 9, 322.1 eṣo 'khilaḥ karmavidhir ukto rājñaḥ sanātanaḥ /
Rāmāyaṇa
Rām, Bā, 64, 9.1 kālāgninā yathā pūrvaṃ trailokyaṃ dahyate 'khilam /
Rām, Bā, 74, 25.1 pṛthivīṃ cākhilāṃ prāpya kāśyapāya mahātmane /
Rām, Ay, 2, 3.2 śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat //
Rām, Ay, 44, 14.1 svāgataṃ te mahābāho taveyam akhilā mahī /
Rām, Ār, 41, 31.1 tat sāram akhilaṃ nṝṇāṃ dhanaṃ nicayavardhanam /
Rām, Ki, 18, 10.2 pālayaty akhilāṃ bhūmiṃ kaś cared dharmanigraham //
Rām, Yu, 113, 16.2 praśāstu vasudhāṃ sarvām akhilāṃ raghunandanaḥ //
Rām, Utt, 50, 15.1 sa sarvam akhilaṃ rājño vaṃśasyāsya gatāgatam /
Agnipurāṇa
AgniPur, 1, 8.2 dvaividhyaṃ brahma vakṣyāmi śṛṇu vyāsākhilānugam /
Amaruśataka
AmaruŚ, 1, 11.2 adhvanyena vimuktakaṇṭhamakhilāṃ rātriṃ tathā kranditaṃ grāmīṇairvrajato janasya vasatirgrāme niṣiddhā yathā //
AmaruŚ, 1, 67.1 mugdhe mugdhatayaiva netumakhilaḥ kālaḥ kimārabhyate mānaṃ dhatsva dhṛtiṃ badhāna ṛjutāṃ dūre kuru preyasi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 78.2 cikitsāśāstram akhilaṃ vyāpya yat paritaḥ sthitam //
Bodhicaryāvatāra
BoCA, 1, 1.1 sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃśca vandyān /
BoCA, 5, 10.1 phalena saha sarvasvatyāgacittāj jane'khile /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 303.1 ityādi yat tayā pṛṣṭaṃ vṛttaṃ vṛttaṃ mayākhilam /
BKŚS, 27, 34.2 lālitaḥ pālitaś cāsaṃ śikṣitaś cākhilāḥ kalāḥ //
BKŚS, 27, 72.2 yuṣmadvṛttāntam akhilaṃ tadā kathitavān aham //
Daśakumāracarita
DKCar, 1, 3, 11.1 mānapālapreṣitāt tadanucarād enam akhilam udantajātam ākarṇya saṃtuṣṭamanā rājābhyudgato madīyaparākrame vismayamānaḥ samahotsavamamātyabāndhavānumatyā śubhadine nijatanayāṃ mahyamadāt /
DKCar, 1, 4, 5.3 paścādakhilamākhyātavyam /
DKCar, 1, 4, 8.1 tadākarṇya nijajananīṃ jñātvā tāmahaṃ daṇḍavatpraṇamya tasyai madudantamakhilamākhyāya dhātrībhāṣaṇaphullavadanaṃ vismayavikasitākṣaṃ janakamadarśayam /
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 1, 5, 21.3 yattavābhīṣṭaṃ yena priyāmanorathaḥ phaliṣyati tadakhilaṃ kariṣyāmi /
DKCar, 2, 7, 52.0 taccaraṇarajaḥkaṇaiḥ kaiścana śirasi kīrṇairanekasyāneka ātaṅkaściraṃ cikitsakairasaṃhāryaḥ saṃhṛtaḥ tadaṅghrikṣālanasalilasekair niṣkalaṅkaśirasāṃ naśyanti kṣaṇenaikenākhilanarendrayantralaṅghinaś caṇḍatārāgrahāḥ //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
Divyāvadāna
Divyāv, 3, 101.0 sa imāmeva samudraparyantāṃ pṛthivīmakhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmeṇa samayena abhinirjityādhyāvasiṣyati //
Divyāv, 10, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskararogāpagataṃ śālīkṣugomahiṣīsampannamakhilamakaṇṭakam //
Divyāv, 11, 86.1 imāmeva samudraparyantāṃ mahāpṛthivīmakhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmyeṇa samayenābhinirjitya adhyāvatsyati //
Harivaṃśa
HV, 26, 6.2 uṣato yajñam akhilaṃ svadharmam uṣatāṃ varaḥ //
Kirātārjunīya
Kir, 2, 51.2 akhilaṃ hi hinasti bhūdharaṃ taruśākhāntanigharṣajo 'nalaḥ //
Kir, 5, 21.1 akhilam idam amuṣya gairīguros tribhuvanam api naiti manye tulām /
Kir, 12, 22.2 lokam akhilam iva bhūmibhṛtā ravitejasām avadhinādhiveṣṭitam //
Kir, 17, 35.2 maheṣujālāny akhilāni jiṣṇor arkaḥ payāṃsīva samācacāma //
Kir, 18, 17.2 vimalaruci bhṛśaṃ nabho dundubher dhvanir akhilam anāhatasyānaśe //
Kātyāyanasmṛti
KātySmṛ, 1, 213.2 tat sādhyaṃ sādhanaṃ yena tat sādhyaṃ sādhyate 'khilam //
Kūrmapurāṇa
KūPur, 1, 1, 24.2 māhātmyamakhilaṃ brahma jñāyate parameśvaraḥ //
KūPur, 1, 1, 76.1 tvayaiva sṛṣṭamakhilaṃ tvameva paramā gatiḥ /
KūPur, 1, 1, 95.1 etad vijñāya bhāvena yathāvadakhilaṃ dvija /
KūPur, 1, 1, 98.3 brūhi me puṇḍarīkākṣa yathāvadadhunākhilam //
KūPur, 1, 1, 99.3 yathāvadakhilaṃ sarvamavocaṃ munipuṅgavāḥ //
KūPur, 1, 1, 103.1 ātmanyātmānamanvīkṣya svātmanyevākhilaṃ jagat /
KūPur, 1, 2, 11.2 devīdamakhilaṃ viśvaṃ sadevāsuramānuṣam /
KūPur, 1, 2, 94.1 trailokyamakhilaṃ sraṣṭuṃ sadevāsuramānuṣam /
KūPur, 1, 6, 21.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva layameṣyati /
KūPur, 1, 6, 25.2 prāksargadagdhānakhilāṃs tataḥ sarge 'dadhanmanaḥ //
KūPur, 1, 10, 53.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva sakalaṃ sthitam /
KūPur, 1, 10, 64.2 brahmāṇḍaṃ yo 'khilādhārastasmai śeṣātmane namaḥ //
KūPur, 1, 11, 31.1 tatra sarvamidaṃ protamotaṃ caivākhilaṃ jagat /
KūPur, 1, 11, 40.2 anantasyākhileśasya śaṃbhoḥ kālātmanaḥ prabhoḥ //
KūPur, 1, 11, 47.1 ityetadakhilaṃ viprāḥ śaktiśaktimadudbhavam /
KūPur, 1, 11, 53.2 saṃsāratāpānakhilān nihantīśvarasaṃśrayā //
KūPur, 1, 11, 313.2 anvīkṣya caitadakhilaṃ yatheṣṭaṃ kartumarhasi //
KūPur, 1, 15, 25.2 tvaṃ gatiḥ sarvabhūtānāmananto 'syakhilātmakaḥ /
KūPur, 1, 15, 48.3 gatvā vijñāpayāmāsa pravṛttamakhilaṃ tathā //
KūPur, 1, 15, 187.2 utpannākhilavijñānastuṣṭāva parameśvaram //
KūPur, 1, 15, 213.2 yataḥ pradhānapūruṣau nihanti yākhilaṃ jagat //
KūPur, 1, 15, 215.1 yadantarākhilaṃ jagajjaganti yānti saṃkṣayam /
KūPur, 1, 16, 33.1 yasmādabhinnaṃ sakalaṃ bhidyate yo 'khilādapi /
KūPur, 1, 22, 42.2 dṛṣṭvā viśveśvaraṃ liṅgaṃ kilbiṣānmokṣyase 'khilāt //
KūPur, 1, 25, 51.1 athaitat sarvamakhilaṃ dṛṣṭvā karma mahāmuniḥ /
KūPur, 1, 39, 41.1 ādityamūlamakhilaṃ trilokaṃ nātra saṃśayaḥ /
KūPur, 1, 49, 43.1 yaḥ svapityakhilaṃ bhūtvā pradyumnena saha prabhuḥ /
KūPur, 2, 1, 4.2 avāptākhilavijñānastattvāṃ pṛcchāmahe punaḥ //
KūPur, 2, 1, 25.2 śuśrūṣāsmākamakhilaṃ saṃśayaṃ chettumarhasi //
KūPur, 2, 3, 10.1 mahadādyaṃ viśeṣāntaṃ samprasūte 'khilaṃ jagat /
KūPur, 2, 5, 11.2 sṛjantamanalajvālaṃ dahantamakhilaṃ jagat /
KūPur, 2, 5, 33.1 eko rudrastvaṃ karoṣīha viśvaṃ tvaṃ pālayasyakhilaṃ viśvarūpaḥ /
KūPur, 2, 6, 36.2 pibatyakhilamambhodhimīśvarasya niyogataḥ //
KūPur, 2, 9, 11.1 tatra sarvamidaṃ protam otaṃ caivākhilaṃ jagat /
KūPur, 2, 10, 13.2 tadbhāsedamakhilaṃ bhāti nityaṃ tannityabhāsamacalaṃ sadvibhāti //
KūPur, 2, 11, 140.2 tadvadākhilalokānāṃ rakṣaṇaṃ dharmasaṃgraham //
KūPur, 2, 12, 2.1 āmnāyasiddhamakhilaṃ brahmaṇānupradarśitam /
KūPur, 2, 18, 1.3 tadācakṣvākhilaṃ karma yena mucyeta bandhanāt //
KūPur, 2, 31, 14.2 yo yajñairakhilairīśo yogena ca samarcyate /
KūPur, 2, 31, 93.2 provāca vṛttamakhilaṃ bhagavān parameśvaraḥ //
KūPur, 2, 31, 96.2 yatrākhilajagaddoṣaṃ kṣipraṃ nāśayatāśvaraḥ //
KūPur, 2, 35, 23.2 vyapetabhīr akhileśaikanāthaṃ rājarṣistaṃ netumabhyājagāma //
KūPur, 2, 37, 51.1 tasya te vṛttamakhilaṃ brahmaṇaḥ paramātmanaḥ /
KūPur, 2, 37, 63.1 yaṃ samāsādya devānaim aiśvaryamakhilaṃ jagat /
KūPur, 2, 37, 79.1 tato niśāyāṃ vṛttāyāṃ sisṛkṣur akhilaṃ jagat /
KūPur, 2, 37, 155.2 praṇemurekāmakhileśapatnīṃ jānanti te tat paramasya bījam //
KūPur, 2, 44, 5.2 nirdahatyakhilaṃ lokaṃ saptasaptisvarūpadhṛk //
KūPur, 2, 44, 6.2 devatānāṃ śarīreṣu kṣipatyakhiladāhakam //
KūPur, 2, 44, 68.3 kaurmaṃ purāṇamakhilaṃ yajjagāda gadādharaḥ //
Liṅgapurāṇa
LiPur, 1, 5, 30.1 strīliṅgamakhilaṃ sā vai puṃliṅgaṃ nīlalohitaḥ /
LiPur, 1, 7, 5.2 yogena jāyate muktiḥ prasādādakhilaṃ tataḥ //
LiPur, 1, 12, 13.1 dharmopadeśamakhilaṃ kṛtvā te brahmaṇaḥ priyāḥ /
LiPur, 1, 16, 38.2 dharmopadeśamakhilaṃ kṛtvā yogamayaṃ dṛḍham //
LiPur, 1, 24, 1.2 śrutvaivamakhilaṃ brahmā rudreṇa paribhāṣitam /
LiPur, 1, 25, 3.2 śrutvākhilaṃ purā prāha brahmaputrāya suvratāḥ //
LiPur, 1, 29, 38.1 gatvā vijñāpayāmāsuḥ pravṛttamakhilaṃ vibhoḥ /
LiPur, 1, 29, 39.2 teṣāṃ pravṛttamakhilaṃ puṇye dāruvane purā //
LiPur, 1, 33, 3.2 strīliṅgamakhilaṃ devī prakṛtirmama dehajā //
LiPur, 1, 36, 60.2 dṛṣṭvaitadakhilaṃ tatra cyāvanir vismitaṃ tadā //
LiPur, 1, 38, 2.3 āvayorakhilasyeśaḥ śaraṇaṃ ca maheśvaraḥ //
LiPur, 1, 39, 49.1 maryādāyāḥ pratiṣṭhārthaṃ jñātvā tadakhilaṃ vibhuḥ /
LiPur, 1, 40, 38.2 dṛśyante na ca dṛśyante vedāḥ kaliyuge 'khilāḥ //
LiPur, 1, 41, 37.2 sṛṣṭvaitad akhilaṃ brahmā punaḥ kalpāntare prabhuḥ //
LiPur, 1, 45, 1.2 sūta suvyaktamakhilaṃ kathitaṃ śaṅkarasya tu /
LiPur, 1, 46, 7.1 yadā prabuddho bhagavānprabuddhamakhilaṃ jagat /
LiPur, 1, 46, 8.1 tenaiva sṛṣṭamakhilaṃ dhṛtaṃ rakṣitameva ca /
LiPur, 1, 53, 51.1 adehinas tvaho dehamakhilaṃ paramātmanaḥ /
LiPur, 1, 53, 62.2 ajaś ca aṇḍādakhilaṃ ca tasmājjyotirgaṇairlokamajātmakaṃ tat //
LiPur, 1, 60, 5.2 ādityamūlamakhilaṃ trailokyaṃ nātra saṃśayaḥ //
LiPur, 1, 70, 345.2 ābhyāṃ devīsahasrāṇi yairvyāptamakhilaṃ jagat //
LiPur, 1, 71, 131.2 trailokyamakhilaṃ tatra nanarteśājñayā kṣaṇam //
LiPur, 1, 76, 31.2 huṃphaṭkāre mahāśabdaśabditākhiladiṅmukham //
LiPur, 1, 77, 74.1 pūrvoktamakhilaṃ puṇyaṃ labhate nātra saṃśayaḥ /
LiPur, 1, 78, 9.2 trailokyamakhilaṃ dattvā yatphalaṃ vedapārage //
LiPur, 1, 78, 13.2 trailokyamakhilaṃ hatvā yatphalaṃ parikīrtyate //
LiPur, 1, 83, 54.1 ityetadakhilaṃ proktaṃ pratimāsaṃ śivavratam //
LiPur, 1, 84, 10.1 pūrvoktamakhilaṃ kṛtvā bhavānyā saha modate /
LiPur, 1, 84, 26.2 pūrvoktamakhilaṃ kṛtvā bhavānyā saha modate //
LiPur, 1, 84, 48.1 brāhmaṇān bhojayitvā ca pūrvoktamakhilaṃ bhavet /
LiPur, 1, 84, 51.2 brāhmaṇān bhojayitvā ca pūrvoktamakhilaṃ bhavet //
LiPur, 1, 85, 19.2 dattavānakhilaṃ jñānamaṇimādiguṇāṣṭakam //
LiPur, 1, 85, 28.2 tad idānīṃ pravakṣyāmi śṛṇu cāvahitākhilam //
LiPur, 1, 89, 28.1 damaḥ śamaḥ satyamakalmaṣatvaṃ maunaṃ ca bhūteṣvakhileṣu cārjavam /
LiPur, 1, 93, 5.1 trailokyamakhilaṃ bhuktvā jitvā cendrapuraṃ purā /
LiPur, 1, 93, 9.1 itīdamakhilaṃ śrutvā daityāgamam anaupamam /
LiPur, 1, 93, 14.2 trailokyamakhilaṃ harṣānnananda ca nanāda ca //
LiPur, 1, 96, 33.1 viśvādhikaḥ svatantraś ca kartā hartākhileśvaraḥ /
LiPur, 1, 97, 40.2 tadraktamakhilaṃ rudraniyogānmāṃsameva ca //
LiPur, 2, 9, 44.2 cetanācetanāyuktaprapañcād akhilāt paraḥ //
LiPur, 2, 10, 30.1 devān pātyasurān hanti trailokyamakhilaṃ sthitaḥ /
LiPur, 2, 15, 20.1 prapañcajātamakhilaṃ te svarūpe svayaṃbhuvaḥ /
LiPur, 2, 16, 9.2 carācaraśarīrāṇi piṇḍākhyāny akhilāny api //
LiPur, 2, 27, 10.1 jayābhiṣekamakhilamavadatparameśvaraḥ /
LiPur, 2, 46, 10.2 tasmādasmākamakhilaṃ vaktumarhasi sāṃpratam //
LiPur, 2, 50, 4.2 trailokyamakhilaṃ jitvā sadevāsuramānuṣam //
LiPur, 2, 50, 22.2 huṃphaṭkāramahāśabdaśabditākhiladiṅmukhaḥ //
LiPur, 2, 55, 39.2 laiṅgam ādyantam akhilaṃ yaḥ paṭhecchṛṇuyādapi //
Matsyapurāṇa
MPur, 1, 10.3 mātsyaṃ purāṇamakhilaṃ yajjagāda gadādharaḥ //
MPur, 1, 25.1 yadā samudramakhilaṃ vyāpyāsau samupasthitaḥ /
MPur, 2, 27.1 vyañjayannetadakhilaṃ prādurāsīt tamonudaḥ /
MPur, 11, 1.2 ādityavaṃśamakhilaṃ vada sūta yathākramam /
MPur, 16, 1.2 śrutvaitat sarvam akhilaṃ manuḥ papraccha keśavam /
MPur, 17, 37.1 svādhyāyaṃ śrāvayetpitryaṃ purāṇānyakhilāni ca /
MPur, 23, 6.2 dīpayanviśvamakhilaṃ jyotsnayā sacarācaram //
MPur, 42, 24.1 adāmahaṃ pṛthivīṃ brāhmaṇebhyaḥ pūrṇāmimāmakhilānnaiḥ praśastām /
MPur, 52, 2.3 vistāramādisargasya pratisargasya cākhilam //
MPur, 52, 7.2 vedo'khilo dharmamūlamācāraścaiva tadvidām //
MPur, 53, 16.2 yatprāha dharmānakhilāṃstadyuktaṃ vaiṣṇavaṃ viduḥ //
MPur, 53, 52.2 yo dadyātpṛthivī tena dattā bhavati cākhilā //
MPur, 53, 70.2 bhāratākhyānamakhilaṃ cakre tadupabṛṃhitam /
MPur, 55, 32.2 yatkīrtanenāpyakhilāni nāśamāyānti pāpāni na saṃśayo'sti //
MPur, 68, 8.1 sa saptadvīpamakhilaṃ pālayiṣyati bhūtalam /
MPur, 98, 15.1 iti paṭhati śṛṇoti vātha bhaktyā vidhimakhilaṃ ravisaṃkramasya puṇyam /
MPur, 100, 10.2 bhagavanmayātha tanayair athavānayāpi bhadraṃ yadetadakhilaṃ kathaya pracetaḥ //
MPur, 102, 25.2 te tṛptimakhilāṃ yāntu yaś cāsmatto 'bhivāñchati //
MPur, 144, 47.1 bhūtvā ca na bhavantīha vedāḥ kaliyuge'khilāḥ /
MPur, 153, 167.3 tat tatrādṛśyad akhilaṃ khilībhūtavibhūtikam //
MPur, 154, 119.1 avagamyārthamakhilaṃ tata āmantrya nāradaḥ /
MPur, 154, 175.2 śrutvaitadakhilaṃ tasmācchailarājamukhāmbujāt /
MPur, 154, 465.2 niyāmitāḥ prayayuratīva harṣitāścarācaraṃ jagadakhilaṃ hyapūrayan //
MPur, 158, 42.2 tatastā ūcurakhilaṃ kṛttikā himaśailajām //
MPur, 159, 43.1 jaya janitasaṃbhrama līlālūnākhilārāte jaya sakalalokatāraka ditijāsuravaratārakāntaka /
MPur, 160, 26.2 vikīrṇamukuṭoṣṇīṣo visrastākhilabhūṣaṇaḥ //
MPur, 162, 11.2 dṛśyante nārasiṃhe'smiṃstathedamakhilaṃ jagat //
MPur, 166, 5.1 vāyuśca balavānbhūtvā vidhunvāno'khilaṃ jagat /
MPur, 167, 53.1 ahaṃ sarvāṇi sattvāni daivatānyakhilāni tu /
MPur, 167, 62.1 yuge yuge ca srakṣyāmi mārkaṇḍeyākhilaṃ jagat /
MPur, 167, 62.2 tadetadakhilaṃ sarvaṃ mārkaṇḍeyāvadhāraya //
MPur, 170, 8.1 nārāyaṇasamājñātaṃ sṛjantamakhilāḥ prajāḥ /
MPur, 176, 6.2 tamaḥ protsārya mahasā bhāsayasyakhilaṃ jagat //
Nāradasmṛti
NāSmṛ, 2, 1, 3.2 mātrā vā yat kuṭumbārthe dadyus tad rikthino 'khilam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 1.1 hitārtham akhilaṃ yena sṛṣṭaṃ brahmādikaṃ jagat /
PABh zu PāśupSūtra, 5, 29, 14.1 vāso dhyānam akhilakaraṇanirodhastathā smṛtiścaiva /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 86.2 paśyatyevākhilaṃ tattvaṃ sarvopādhisamanvitam //
Saṃvitsiddhi
SaṃSi, 1, 21.2 kleśakarmavipākādyair aspṛṣṭasyākhileśituḥ //
SaṃSi, 1, 28.1 meror ivāṇur yasyedaṃ brahmāṇḍam akhilaṃ jagat /
SaṃSi, 1, 32.1 ekapradhānavijñānād vijñātam akhilaṃ bhavet /
SaṃSi, 1, 76.1 na hi tasyām ajātāyāṃ naṣṭāyāṃ vākhilaṃ jagat /
SaṃSi, 1, 105.2 yato 'khilaṃ jagadvyāptaṃ vidyayaivādvitīyayā //
Suśrutasaṃhitā
Su, Sū., 46, 446.1 athāhāravidhiṃ vatsa vistareṇākhilaṃ śṛṇu /
Su, Sū., 46, 523.1 vyavāyī cākhilaṃ dehaṃ vyāpya pākāya kalpate /
Su, Nid., 1, 30.2 vyāpnuyādvākhilaṃ dehaṃ vāyuḥ sarvagato nṛṇām //
Su, Śār., 1, 3.1 sarvabhūtānāṃ kāraṇam akāraṇaṃ sattvarajastamolakṣaṇamaṣṭarūpamakhilasya jagataḥ sambhavahetur avyaktaṃ nāma /
Su, Cik., 23, 4.1 tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṃsasevanād ajīrṇino vā grāmyadharmasevanādviruddhāhārasevanāt vā hastyaśvoṣṭrarathapadātisaṃkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre //
Su, Cik., 29, 19.2 caratyamoghasaṃkalpo devavaccākhilaṃ jagat //
Su, Ka., 4, 7.2 kruddhā niḥśvāsadṛṣṭibhyāṃ ye hanyurakhilaṃ jagat //
Su, Utt., 39, 81.1 pūrayitvākhilaṃ dehaṃ jvaramāpādayedbhṛśam /
Su, Utt., 42, 11.2 pittasya liṅgānyakhilāni yāni pittātmake tāni bhavanti gulme //
Sūryasiddhānta
SūrSiddh, 1, 3.1 vedāṅgam agryam akhilaṃ jyotiṣāṃ gatikāraṇam /
Tantrākhyāyikā
TAkhy, 2, 165.2 arthoṣmaṇā virahitaḥ puruṣaḥ sa eva śete hakāra iva saṃkucitākhilāṅgaḥ //
Viṣṇupurāṇa
ViPur, 1, 1, 2.1 tvatto hi vedādhyayanam adhītam akhilaṃ guro /
ViPur, 1, 1, 29.2 yad uktaṃ tat smṛtiṃ yātaṃ tvatpraśnād akhilaṃ mama //
ViPur, 1, 2, 62.2 maitreyākhilabhūtāni bhakṣayaty atibhīṣaṇaḥ //
ViPur, 1, 4, 19.2 buddhyā ca yat paricchedyaṃ tad rūpam akhilaṃ tava //
ViPur, 1, 4, 21.1 jayākhilajñānamaya jaya sthūlamayāvyaya /
ViPur, 1, 4, 23.1 sūryādayo grahāstārā nakṣatrāṇyakhilāni ca /
ViPur, 1, 4, 34.1 sruktuṇḍa sāmasvaradhīranāda prāgvaṃśakāyākhilasatrasaṃdhe /
ViPur, 1, 4, 40.1 jñānasvarūpam akhilaṃ jagad etad abuddhayaḥ /
ViPur, 1, 4, 41.1 ye tu jñānavidaḥ śuddhacetasas te 'khilaṃ jagat /
ViPur, 1, 4, 48.1 prāksargadagdhān akhilān parvatān pṛthivītale /
ViPur, 1, 5, 3.3 yathā sasarja devo 'sau devādīn akhilān vibhuḥ //
ViPur, 1, 7, 9.2 brahmaṇo 'bhūt tadā sarvaṃ trailokyam akhilaṃ mune //
ViPur, 1, 9, 3.1 saṃtānakānām akhilaṃ yasyā gandhena vāsitam /
ViPur, 1, 9, 70.2 vettā vedyaṃ ca sarvātmaṃs tvanmayaṃ cākhilaṃ jagat //
ViPur, 1, 9, 127.1 tvayāvalokitāḥ sadyaḥ śīlādyair akhilair guṇaiḥ /
ViPur, 1, 11, 52.1 bāhyārthād akhilāccittaṃ tyājayet prathamaṃ naraḥ /
ViPur, 1, 12, 38.3 prārthayaty eṣa yaṃ kāmaṃ taṃ karomy akhilaṃ surāḥ //
ViPur, 1, 12, 54.1 śuddhaḥ sūkṣmo 'khilavyāpī pradhānāt parataḥ pumān /
ViPur, 1, 12, 66.2 saṃyame viśvam akhilaṃ bījabhūte tathā tvayi //
ViPur, 1, 12, 85.2 yauvane 'khilabhogāḍhyo darśanīyojjvalākṛtiḥ //
ViPur, 1, 13, 25.3 haviṣāṃ pariṇāmo 'yaṃ yad etad akhilaṃ jagat //
ViPur, 1, 13, 89.2 tatas tu pṛthivīsaṃjñām avāpākhiladhāriṇī //
ViPur, 1, 15, 38.1 vratāni vedavedyāptikāraṇāny akhilāni ca /
ViPur, 1, 15, 57.2 brahmāvyayaṃ nityam ajaṃ sa viṣṇur apakṣayādyair akhilair asaṅgi //
ViPur, 1, 15, 69.2 trailokyam akhilaṃ sūtis tasya cāpūrayiṣyati //
ViPur, 1, 17, 26.2 na kevalaṃ maddhṛdayaṃ sa viṣṇur ākramya lokān akhilān avasthitaḥ /
ViPur, 1, 17, 80.1 tāpatrayeṇābhihataṃ yad etad akhilaṃ jagat /
ViPur, 1, 19, 57.1 bhūrlokam akhilaṃ dṛṣṭvā plāvyamānaṃ mahāmbhasā /
ViPur, 1, 19, 78.2 vyatiriktaṃ na yasyāsti vyatirikto 'khilasya yaḥ //
ViPur, 1, 22, 29.1 brahmā dakṣādayaḥ kālas tathaivākhilajantavaḥ /
ViPur, 1, 22, 34.2 na prajāpatayaḥ sarve na caivākhilajantavaḥ //
ViPur, 1, 22, 54.3 parasya brahmaṇaḥ śaktis tathaitad akhilaṃ jagat //
ViPur, 1, 22, 58.1 tad etad akṣayaṃ nityaṃ jagan munivarākhilam /
ViPur, 1, 22, 62.1 tatra sarvam idaṃ protam otaṃ caivākhilaṃ jagat /
ViPur, 1, 22, 62.2 tato jagajjagat tasmin sa jagaccākhilaṃ mune //
ViPur, 1, 22, 63.1 kṣarākṣaramayo viṣṇur bibhartyakhilam īśvaraḥ /
ViPur, 1, 22, 64.2 bhūṣaṇāstrasvarūpasthaṃ yad etad akhilaṃ jagat /
ViPur, 1, 22, 75.1 savikāraṃ pradhānaṃ ca pumāṃsaṃ cākhilaṃ jagat /
ViPur, 1, 22, 83.1 kāvyālāpāś ca ye kecid gītakānyakhilāni ca /
ViPur, 2, 1, 1.2 bhagavan sarvam ākhyātaṃ mamaitad akhilaṃ tvayā /
ViPur, 2, 2, 50.1 sarvasyādhārabhūto 'sau maitreyāste 'khilātmakaḥ //
ViPur, 2, 6, 45.2 na yāti narakaṃ śuddhaḥ saṃkṣīṇākhilapātakaḥ //
ViPur, 2, 7, 1.2 kathitaṃ bhavatā brahmanmamaitadakhilaṃ tvayā /
ViPur, 2, 9, 8.3 varṣatyambu tataścānnam annādapyakhilaṃ jagat //
ViPur, 2, 11, 15.2 tamaḥ samastajagatāṃ nāśaṃ nayati cākhilam //
ViPur, 2, 13, 1.2 bhagavan samyagākhyātaṃ yatpṛṣṭo 'si mayākhilam /
ViPur, 2, 13, 67.2 pravṛddhyapacayau nāsya ekasyākhilajantuṣu //
ViPur, 2, 13, 72.2 bhavato me 'khilasyāsya mamatvenopabṛṃhitaḥ //
ViPur, 2, 14, 11.2 tadvadākhilavijñānajalavīcyudadhirbhavān //
ViPur, 3, 2, 52.1 trailokyamakhilaṃ grastvā bhagavānādikṛdvibhuḥ /
ViPur, 3, 7, 16.2 surapaśumanujādikalpanābhirharirakhilābhirudīryate tathaikaḥ //
ViPur, 3, 7, 24.1 vimalamatiramatsaraḥ praśāntaḥ śucicarito 'khilasattvamitrabhūtaḥ /
ViPur, 3, 8, 5.2 sa cāha pṛṣṭo yattena tanmaitreyākhilaṃ śṛṇu //
ViPur, 3, 9, 8.2 gṛhasthakāryamakhilaṃ kuryādbhūpāla śaktitaḥ //
ViPur, 3, 9, 10.1 balikarmaṇā ca bhūtāni vātsalyenākhilaṃ jagat /
ViPur, 3, 11, 34.2 tṛptimete prayāntvāśu maddattenāmbunākhilāḥ //
ViPur, 3, 11, 36.2 te tṛptimakhilā yāntu ye cāsmattoyakāṅkṣiṇaḥ //
ViPur, 3, 11, 55.1 caturdaśo bhūtagaṇo ya eṣa tatra sthitā ye 'khilabhūtasaṅghāḥ /
ViPur, 3, 14, 2.2 śrāddhaṃ śraddhānvitaḥ kurvantarpayatyakhilaṃ jagat //
ViPur, 3, 17, 42.1 māyāmoho 'yam akhilāndaityāṃstānmohayiṣyati /
ViPur, 3, 18, 104.1 puṃsāṃ jaṭādharaṇamauṇḍyavatāṃ vṛthaiva moghāśināmakhilaśaucanirākṛtānām /
ViPur, 4, 2, 13.1 pitary uparate cākhilām etāṃ pṛthvīṃ dharmataḥ śaśāsa //
ViPur, 4, 2, 53.1 kanyāntaḥpuraṃ praviśann eva bhagavān akhilasiddhagandharvamanuṣebhyo 'tiśayena kamanīyaṃ rūpam akarot //
ViPur, 4, 2, 93.1 bhagavatyāsajyākhilakarmakalāpaṃ ajam avikāram amaraṇādidharmam avāpa paraṃ paśyatām acyutapadam //
ViPur, 4, 3, 32.1 alam alam anenāsadgrāheṇākhilabhūmaṇḍalapatir ativīryaparākramo naikayajñakṛd arātipakṣakṣayakartā tavodare cakravartī tiṣṭhati //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 5, 16.1 bhagavanto 'khilasaṃsāraduḥkhahantāraḥ //
ViPur, 4, 6, 1.2 somasya vaṃśe tvakhilāñśrotum icchāmi pārthivān //
ViPur, 4, 6, 5.1 akhilajagatsraṣṭur bhagavato nārāyaṇasya nābhisarojasamudbhavābjayoner brahmaṇaḥ putro 'triḥ //
ViPur, 4, 7, 4.1 yo 'sau yajñavāṭam akhilaṃ gaṅgāmbhasā plāvitam avalokya krodhasaṃraktalocano bhagavantaṃ yajñapuruṣam ātmani parameṇa samādhinā samāropyākhilam eva gaṅgām apibat //
ViPur, 4, 7, 4.1 yo 'sau yajñavāṭam akhilaṃ gaṅgāmbhasā plāvitam avalokya krodhasaṃraktalocano bhagavantaṃ yajñapuruṣam ātmani parameṇa samādhinā samāropyākhilam eva gaṅgām apibat //
ViPur, 4, 7, 27.1 mayā hi tatra carau sakalaiśvaryavīryaśauryabalasaṃpad āropitā tvadīyacarāvapy akhilaśāntijñānatitikṣādibrāhmaṇaguṇasaṃpat //
ViPur, 4, 11, 12.2 arātibhyo 'parājayam akhilajagatprakhyātapuruṣāc ca mṛtyum ity etān varān abhilaṣitavāṃllebhe ca //
ViPur, 4, 13, 35.1 anāgacchati tasmin prasene kṛṣṇo maṇiratnam abhilaṣitavān sa ca prāptavān nūnam etad asya karmety akhila eva yadulokaḥ parasparaṃ karṇa ākarṇyākathayat //
ViPur, 4, 13, 38.1 akhilajanamadhye siṃhapadadarśanakṛtapariśuddhiḥ siṃhapadam anusasāra //
ViPur, 4, 13, 48.1 tadbāndhavāś ca tatkālocitam akhilam uttarakriyākalāpaṃ cakruḥ //
ViPur, 4, 13, 50.1 itarasyānudinam atigurupuruṣabhedyamānasya atiniṣṭhuraprahārapātapīḍitākhilāvayavasya nirāhāratayā balahānir abhūt //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 4, 13, 99.1 vṛthaivāsmābhiḥ śatadhanur ghātitaḥ na prāptam akhilajagatsārabhūtaṃ tan mahāratnaṃ syamantakākhyam ity ākarṇyodbhūtakopo baladevo vāsudevam āha //
ViPur, 4, 13, 137.1 tatra copaviṣṭeṣv akhileṣu yaduṣu pūrvaṃ prayojanam upanyasya paryavasite ca tasmin prasaṅgāntaraparihāsakathām akrūreṇa kṛtvā janārdanas tam akrūram āha //
ViPur, 4, 13, 138.1 dānapate jānīma eva vayaṃ yathā śatadhanvanā tad idam akhilajagatsārabhūtaṃ syamantakaṃ ratnaṃ bhavataḥ samarpitaṃ /
ViPur, 4, 13, 139.1 kim atrānuṣṭheyam anyathā ced bravīmy ahaṃ tat kevalāmbaratirodhānam anviṣyanto ratnam ete drakṣyanti ativirodho na kṣama iti saṃcintya tam akhilajagatkāraṇabhūtaṃ nārāyaṇam āhākrūraḥ //
ViPur, 4, 13, 146.1 muktamātre ca tasminn atikāntyā tad akhilam āsthānam uddyotitam //
ViPur, 4, 13, 161.1 ityetad bhagavato mithyābhiśastikṣālanaṃ yaḥ smarati na tasya kadācid alpāpi mithyābhiśastir bhavati avyāhatākhilendriyaścākhilapāpamokṣam avāpnoti //
ViPur, 4, 13, 161.1 ityetad bhagavato mithyābhiśastikṣālanaṃ yaḥ smarati na tasya kadācid alpāpi mithyābhiśastir bhavati avyāhatākhilendriyaścākhilapāpamokṣam avāpnoti //
ViPur, 4, 15, 4.2 daityeśvarasya vadhāyākhilalokotpattisthitivināśakāriṇā pūrvaṃ tanugrahaṇaṃ kurvatā nṛsiṃharūpam āviṣkṛtam //
ViPur, 4, 15, 7.1 rajodrekapreritaikāgramatis tadbhāvanāyogāt tato 'vāptavadhahaitukīṃ niratiśayām evākhilatrailokyādhikyakāriṇīṃ daśānanatve bhogasaṃpadam avāpa //
ViPur, 4, 15, 10.1 punar apy acyutavinipātamātraphalam akhilabhūmaṇḍalaślāghyacedirājakule janma avyāhataiśvaryaṃ śiśupālatve 'py avāpa //
ViPur, 4, 15, 11.1 tatra tv akhilānām eva sa bhagavannāmnāṃ tvaṃkārakāraṇam abhavat //
ViPur, 4, 15, 15.1 tāvac ca bhagavaccakreṇāśu vyāpāditas tatsmaraṇadagdhākhilāghasaṃcayo bhagavatāntam upanītas tasminn eva layam upayayau //
ViPur, 4, 15, 16.1 etat tavākhilaṃ mayābhihitam //
ViPur, 4, 15, 17.1 ayaṃ hi bhagavān kīrtitaś ca saṃsmṛtaś ca dveṣānubandhenāpi akhilasurāsurādidurlabhaṃ phalaṃ prayacchati kimuta samyag bhaktimatām iti //
ViPur, 4, 15, 32.1 suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitajjagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne //
ViPur, 4, 15, 33.1 jātena ca tenākhilam evaitat sanmārgavarti jagad akriyata //
ViPur, 4, 15, 36.1 tāsu cāṣṭāvayutāni lakṣaṃ ca putrāṇāṃ bhagavān akhilamūrtir anādimān ajanayat //
ViPur, 4, 20, 30.1 vedavādavirodhavacanoccāraṇadūṣite ca tasmin devāpau tiṣṭhaty api jyeṣṭhabhrātary akhilasya niṣpattaye vavarṣa bhagavān parjanyaḥ //
ViPur, 4, 24, 20.1 mahānandinas tataḥ śūdrāgarbhodbhavo 'tilubdho 'tibalo mahāpadmanāmā nandaḥ paraśurāma ivāparo 'khilakṣatrāntakārī bhaviṣyati //
ViPur, 4, 24, 63.1 utsādyākhilakṣatrajātiṃ nava nāgāḥ padmavatyāṃ nāma puryām anugaṅgāprayāgaṃ gayād guptāṃś ca māgadhā bhokṣyanti //
ViPur, 4, 24, 97.1 na ca kaścit trayo viṃśativarṣāṇi jīviṣyati anavarataṃ cātra kaliyuge kṣayam āyātyakhila evaiṣa janaḥ //
ViPur, 4, 24, 98.4 svadharmeṣu cākhilam eva saṃsthāpayiṣyati //
ViPur, 4, 24, 139.2 śrutvaivam akhilaṃ vaṃśaṃ praśastaṃ śaśisūryayoḥ /
ViPur, 5, 1, 14.3 mamāpyakhilalokānāṃ gururnārāyaṇo guruḥ //
ViPur, 5, 2, 12.1 graharkṣatārakāgarbhā dyaur asyākhilahaitukī /
ViPur, 5, 2, 15.2 tapaśca brahmalokaśca brahmāṇḍamakhilaṃ śubhe //
ViPur, 5, 2, 18.2 yasyākhilapramāṇāni sa viṣṇurgarbhagastava //
ViPur, 5, 2, 20.2 prītyā taṃ dhārayeśānaṃ dhṛtaṃ yenākhilaṃ jagat //
ViPur, 5, 3, 2.1 tato 'khilajagatpadmabodhāyācyutabhānunā /
ViPur, 5, 3, 12.2 yo 'nantarūpo 'khilaviśvarūpo garbhe 'pi lokānvapuṣā bibharti /
ViPur, 5, 7, 50.1 yasyākhilaṃ mahīvyomajalāgnipavanātmakam /
ViPur, 5, 7, 62.1 ekāvayavasūkṣmāṃśo yasyaitadakhilaṃ jagat /
ViPur, 5, 10, 33.2 sukhinastvakhile loke yathā vai cakracāriṇaḥ //
ViPur, 5, 11, 14.2 tadetadakhilaṃ goṣṭhaṃ trātavyamadhunā mayā //
ViPur, 5, 12, 7.2 avatīrṇo 'khilādhāra tvameva parameśvaraḥ //
ViPur, 5, 15, 19.1 tataḥ samastagopānāṃ godhanānyakhilānyaham /
ViPur, 5, 16, 7.2 pātayiṣyāmi daśanānvadanādakhilāṃstava //
ViPur, 5, 17, 5.1 nirjagmuśca yato vedā vedāṅgānyakhilāni ca /
ViPur, 5, 17, 6.2 ijyate yo 'khilādhārastaṃ drakṣyāmi jagatpatim //
ViPur, 5, 17, 28.2 yasyāṅgulisparśahatākhilāghairavāpyate siddhir anāśadoṣā //
ViPur, 5, 18, 7.2 uvācākhilamapyetajjñātaṃ dānapate mayā //
ViPur, 5, 18, 55.1 sarvārthāstvamaja vikalpanābhiretaddevādyaṃ jagadakhilaṃ tvameva viśvam /
ViPur, 5, 20, 38.1 ayaṃ sa sarvabhūtasya viṣṇorakhilajanmanaḥ /
ViPur, 5, 20, 88.1 jagadetajjagannātha sambhūtamakhilaṃ yataḥ /
ViPur, 5, 21, 18.1 viditākhilavijñānau sarvajñānamayāvapi /
ViPur, 5, 21, 20.2 darśayāṃcakraturvīrāvācāramakhile jane //
ViPur, 5, 24, 8.1 baladevo 'pi maitreya praśāntākhilavigrahaḥ /
ViPur, 5, 30, 16.2 te tarantyakhilāmetāṃ māyāmātmavimuktaye //
ViPur, 5, 30, 21.1 tatprasīdākhilajaganmāyāmohakarāvyaya /
ViPur, 5, 30, 76.1 na cāpi sargasaṃhārasthitikartākhilasya yaḥ /
ViPur, 5, 33, 47.1 tvayā yadabhayaṃ dattaṃ taddattamakhilaṃ mayā /
ViPur, 5, 37, 3.1 kṛtvā bhārāvataraṇaṃ bhuvo hatvākhilānnṛpān /
ViPur, 5, 37, 9.4 yenākhilakulotsādo yādavānāṃ bhaviṣyati //
ViPur, 5, 37, 21.2 yattvamātthākhilaṃ dūta vedmyetadahamapyuta /
ViPur, 5, 38, 85.2 tenaivākhilanāthena sarvaṃ tadupasaṃhṛtam //
ViPur, 5, 38, 89.2 parityajyākhilaṃ tantraṃ gantavyaṃ tapase vanam //
ViPur, 6, 2, 34.2 narair ātmaguṇāmbhobhiḥ kṣālitākhilakilbiṣaiḥ //
ViPur, 6, 3, 5.2 tadāvyakte 'khilaṃ vyaktaṃ svahetau layam eti vai //
ViPur, 6, 3, 23.1 tato nirdagdhavṛkṣāmbu trailokyam akhilaṃ dvija /
ViPur, 6, 3, 27.1 ambarīṣam ivābhāti trailokyam akhilaṃ tadā /
ViPur, 6, 3, 37.2 śamayanty akhilaṃ vipra trailokyāntaravistṛtam //
ViPur, 6, 3, 39.1 dhārābhir akṣamātrābhiḥ plāvayitvākhilāṃ bhuvam /
ViPur, 6, 4, 1.3 ekārṇavaṃ bhavaty etat trailokyam akhilaṃ tataḥ //
ViPur, 6, 4, 8.2 nimīlaty etad akhilaṃ māyāśayyāśaye 'cyute //
ViPur, 6, 4, 12.2 samasteṣv eva lokeṣu pātāleṣv akhileṣu ca //
ViPur, 6, 5, 34.1 prakṣīṇākhilaśaucaś ca vihārāhārasaspṛhaḥ /
ViPur, 6, 5, 75.1 vasanti tatra bhūtāni bhūtātmany akhilātmani /
ViPur, 6, 5, 83.2 atītasarvāvaraṇo 'khilātmā tenāstṛtaṃ yad bhuvanāntarāle //
ViPur, 6, 6, 4.3 jñāte yatrākhilādhāraṃ paśyeyaṃ parameśvaram //
ViPur, 6, 7, 62.2 saṃsāratāpān akhilān avāpnoty atisaṃtatān //
ViPur, 6, 8, 8.2 yathaitad akhilaṃ viṣṇor jagan na vyatiricyate //
ViPur, 6, 8, 10.1 pravṛttaṃ ca nivṛttaṃ ca jñātaṃ karma mayākhilam /
ViPur, 6, 8, 26.1 śabdādibhiś ca sahitaṃ brahmāṇḍam akhilaṃ dvija /
ViPur, 6, 8, 47.2 prāptavān etad akhilaṃ sa vai pramataye dadau //
ViPur, 6, 8, 55.2 brahmajñānamayo 'cyuto 'khilajaganmadhyāntasargaprabhuḥ /
Śatakatraya
ŚTr, 1, 59.1 udbhāsitākhilakhalasya viśṛṅkhalasya prāgjātavistṛtanijādhamakarmavṛtteḥ /
ŚTr, 1, 76.1 kṣīreṇātmagatodakāya hi guṇā dattā purā te 'khilā kṣīrottāpam avekṣya tena payasā svātmā kṛśānau hutaḥ /
ŚTr, 1, 108.2 vyālo mālyaguṇāyate viṣarasaḥ pīyūṣavarṣāyate yasyāṅge 'khilalokavallabhatamaṃ śīlaṃ samunmīlati //
ŚTr, 2, 60.1 jātyandhāya ca durmukhāya ca jarājīrṇākhilāṅgāya ca grāmīṇāya ca duṣkulāya ca galatkuṣṭhābhibhūtāya ca /
ŚTr, 2, 91.2 srajo hṛdyāmodās tad idam akhilaṃ rāgiṇi jane karoty antaḥ kṣobhaṃ na tu viṣayasaṃsargavimukhe //
ŚTr, 3, 21.2 matvā viśvam anaśvaraṃ niviśate saṃsārakārāgṛhe saṃdṛśya kṣaṇabhaṅguraṃ tad akhilaṃ dhanyastu saṃnyasyati //
Śikṣāsamuccaya
ŚiSam, 1, 6.1 sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃś ca vandyān /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 2.1 arjayitvākhilān arthān bhogān āpnoti puṣkalān /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 3.1 yaḥ svānubhāvam akhilaśrutisāram ekam adhyātmadīpam atititīrṣatāṃ tamo 'ndham /
BhāgPur, 1, 3, 39.2 atheha dhanyā bhagavanta itthaṃ yadvāsudeve 'khilalokanāthe //
BhāgPur, 1, 5, 13.2 urukramasyākhilabandhamuktaye samādhinānusmara tadviceṣṭitam //
BhāgPur, 1, 5, 24.1 te mayyapetākhilacāpale 'rbhake dānte 'dhṛtakrīḍanake 'nuvartini /
BhāgPur, 1, 8, 43.2 govinda godvijasurārtiharāvatāra yogeśvarākhilaguro bhagavan namaste //
BhāgPur, 1, 8, 44.2 pṛthayetthaṃ kalapadaiḥ pariṇūtākhilodayaḥ /
BhāgPur, 1, 11, 10.1 kathaṃ vayaṃ nātha ciroṣite tvayi prasannadṛṣṭyākhilatāpaśoṣaṇam /
BhāgPur, 2, 4, 13.1 bhūyo namaḥ sadvṛjinacchide 'satām asambhavāyākhilasattvamūrtaye /
BhāgPur, 2, 5, 17.1 tasyāpi draṣṭurīśasya kūṭasthasyākhilātmanaḥ /
BhāgPur, 2, 7, 11.2 chandomayo makhamayo 'khiladevatātmā vāco babhūvuruśatīḥ śvasato 'sya nastaḥ //
BhāgPur, 2, 7, 15.2 āhedam ādipuruṣākhilalokanāthatīrthaśravaḥ śravaṇamaṅgalanāmadheya //
BhāgPur, 2, 7, 52.2 sarvātmanyakhilādhāre iti saṃkalpya varṇaya //
BhāgPur, 2, 8, 3.1 kathayasva mahābhāga yathāham akhilātmani /
BhāgPur, 2, 9, 8.2 atapyata smākhilalokatāpanaṃ tapastapīyāṃstapatāṃ samāhitaḥ //
BhāgPur, 2, 9, 14.1 dadarśa tatrākhilasātvatāṃ patiṃ śriyaḥ patiṃ yajñapatiṃ jagatpatim /
BhāgPur, 3, 1, 2.1 yad vā ayaṃ mantrakṛd vo bhagavān akhileśvaraḥ /
BhāgPur, 3, 1, 45.1 tasya prapannākhilalokapānām avasthitānām anuśāsane sve /
BhāgPur, 3, 13, 40.1 namo namas te 'khilamantradevatādravyāya sarvakratave kriyātmane /
BhāgPur, 3, 16, 7.1 yatsevayā caraṇapadmapavitrareṇuṃ sadyaḥ kṣatākhilamalaṃ pratilabdhaśīlam /
BhāgPur, 3, 17, 28.2 vijitya loke 'khiladaityadānavān yad rājasūyena purāyajat prabho //
BhāgPur, 3, 19, 30.2 namo namas te 'khilayajñatantave sthitau gṛhītāmalasattvamūrtaye /
BhāgPur, 3, 21, 13.2 juṣṭaṃ batādyākhilasattvarāśeḥ sāṃsiddhyam akṣṇos tava darśanān naḥ /
BhāgPur, 3, 23, 9.1 evaṃ bruvāṇam abalākhilayogamāyāvidyāvicakṣaṇam avekṣya gatādhir āsīt /
BhāgPur, 3, 28, 23.1 jānudvayaṃ jalajalocanayā jananyā lakṣmyākhilasya suravanditayā vidhātuḥ /
BhāgPur, 3, 28, 25.1 nābhihradaṃ bhuvanakośaguhodarasthaṃ yatrātmayonidhiṣaṇākhilalokapadmam /
BhāgPur, 3, 28, 26.2 kaṇṭhaṃ ca kaustubhamaṇer adhibhūṣaṇārthaṃ kuryān manasy akhilalokanamaskṛtasya //
BhāgPur, 3, 28, 32.1 hāsaṃ harer avanatākhilalokatīvraśokāśrusāgaraviśoṣaṇam atyudāram /
BhāgPur, 3, 29, 38.1 yo 'ntaḥ praviśya bhūtāni bhūtair atty akhilāśrayaḥ /
BhāgPur, 4, 7, 26.2 śuddhaṃ svadhāmny uparatākhilabuddhyavasthaṃ cinmātram ekam abhayaṃ pratiṣidhya māyām /
BhāgPur, 4, 7, 29.2 tava varada varāṅghrāv āśiṣehākhilārthe hy api munibhir asaktair ādareṇārhaṇīye /
BhāgPur, 4, 8, 81.2 naivaṃ vidāmo bhagavan prāṇarodhaṃ carācarasyākhilasattvadhāmnaḥ /
BhāgPur, 4, 9, 6.2 yo 'ntaḥ praviśya mama vācam imāṃ prasuptāṃ saṃjīvayaty akhilaśaktidharaḥ svadhāmnā /
BhāgPur, 4, 9, 14.1 kalpānta etad akhilaṃ jaṭhareṇa gṛhṇan śete pumān svadṛg anantasakhas tadaṅke /
BhāgPur, 4, 12, 24.1 tasyākhilajagaddhāturāvāṃ devasya śārṅgiṇaḥ /
BhāgPur, 4, 20, 13.2 mayopakᄆptākhilalokasaṃyuto vidhatsva vīrākhilalokarakṣaṇam //
BhāgPur, 4, 20, 13.2 mayopakᄆptākhilalokasaṃyuto vidhatsva vīrākhilalokarakṣaṇam //
BhāgPur, 4, 20, 27.1 athābhaje tvākhilapūruṣottamaṃ guṇālayaṃ padmakareva lālasaḥ /
BhāgPur, 4, 22, 11.1 vyālālayadrumā vai teṣvariktākhilasampadaḥ /
BhāgPur, 4, 23, 21.1 dehaṃ vipannākhilacetanādikaṃ patyuḥ pṛthivyā dayitasya cātmanaḥ /
BhāgPur, 8, 6, 14.1 sa tvaṃ vidhatsvākhilalokapālā vayaṃ yadarthāstava pādamūlam /
BhāgPur, 8, 7, 26.1 agnirmukhaṃ te 'khiladevatātmā kṣitiṃ vidurlokabhavāṅghripaṅkajam /
BhāgPur, 8, 7, 26.2 kālaṃ gatiṃ te 'khiladevatātmano diśaśca karṇau rasanaṃ jaleśam //
BhāgPur, 8, 7, 31.1 na te giritrākhilalokapāla viriñcavaikuṇṭhasurendragamyam /
BhāgPur, 10, 1, 7.1 vīryāṇi tasyākhiladehabhājāmantarbahiḥ pūruṣakālarūpaiḥ /
BhāgPur, 10, 2, 30.1 tvayyambujākṣākhilasattvadhāmni samādhināveśitacetasaike /
BhāgPur, 10, 3, 21.1 tvamasya lokasya vibho rirakṣiṣurgṛhe 'vatīrṇo 'si mamākhileśvara /
BhāgPur, 11, 3, 27.2 janmakarmaguṇānāṃ ca tadarthe 'khilaceṣṭitam //
BhāgPur, 11, 4, 2.3 rajāṃsi bhūmer gaṇayet kathaṃcit kālena naivākhilaśaktidhāmnaḥ //
BhāgPur, 11, 6, 15.2 so 'yaṃ triṇābhir akhilāpacaye pravṛttaḥ kālo gabhīraraya uttamapūruṣas tvam //
BhāgPur, 11, 6, 26.1 nādhunā te 'khilādhāra devakāryāvaśeṣitam /
BhāgPur, 11, 6, 28.3 kṛtaṃ vaḥ kāryam akhilaṃ bhūmer bhāro 'vatāritaḥ //
BhāgPur, 11, 8, 42.1 ātmaiva hy ātmano goptā nirvidyeta yadākhilāt /
BhāgPur, 11, 9, 16.3 eka evādvitīyo 'bhūd ātmādhāro 'khilāśrayaḥ //
BhāgPur, 11, 13, 33.2 saṃchidya hārdam anumānasaduktitīkṣṇajñānāsinā bhajata mākhilasaṃśayādhim //
BhāgPur, 11, 14, 17.1 niṣkiṃcanā mayy anuraktacetasaḥ śāntā mahānto 'khilajīvavatsalāḥ /
BhāgPur, 11, 15, 13.1 dhārayan mayy ahaṃtattve mano vaikārike 'khilam /
Bhāratamañjarī
BhāMañj, 1, 370.1 gṛhī tato vanasthaśca tato nyastākhilakriyaḥ /
BhāMañj, 1, 573.2 cakre lasatkucaphalaḥ kurunandanasya viśrāmakelimakhilāṃ smarakalpavṛkṣaḥ //
BhāMañj, 1, 645.1 te prāhurbhāsamakhilaṃ paśyāmaḥ svaṃ ca kārmukam /
BhāMañj, 1, 971.1 vaśiṣṭhaputrānakhilānbhakṣayeti sa vairataḥ /
BhāMañj, 5, 318.2 kṣatturmandirametya nirvṛtipadaṃ bhuktvā priyārho 'nayattenaivākhiladharmanītividuṣā kurvankathāḥ śarvarīm //
BhāMañj, 5, 370.2 jagaccacāra yuddhārthī mūrto darpa ivākhilam //
BhāMañj, 5, 489.2 prāpyamapyakhilaṃ rājyaṃ nijaṃ naiva labhiṣyate //
BhāMañj, 5, 543.1 akṣauhiṇyā vṛtaḥ śrīmānvijitākhilabhūmipaḥ /
BhāMañj, 6, 50.2 nirastākhilasaṃkalpaḥ sthitaprajño 'bhidhīyate //
BhāMañj, 6, 82.2 ayatnāttvāṃ vidhāsyanti svātmanyakhiladarśinam //
BhāMañj, 6, 97.1 ātmānaṃ māṃ ca sarvatra mamātmani tathākhilam /
BhāMañj, 6, 132.2 akāṇḍe dagdhumakhilānsvayaṃ lokānsamudyataḥ //
BhāMañj, 6, 380.2 bhakṣayitvākhilānsarpānbhīmaṃ svaṃ vapurādade //
BhāMañj, 7, 250.1 adhunaivākhilāṃ senāmekaḥ kruddho vināśayet /
BhāMañj, 7, 267.2 pratijñābhāramakhilaṃ hṛṣṭaḥ svalpamamanyata //
BhāMañj, 9, 69.1 akṣauhiṇīparivṛto 'tha visṛjya gehaṃ rātrau yuyutsumakhilaiḥ saha rājadāraiḥ /
BhāMañj, 13, 229.2 namaḥ sarasvatīvāhahaṃsāyākhilarūpiṇe //
BhāMañj, 13, 248.1 sarvajña dharmānakhilānkathayāsmai girā mama /
BhāMañj, 13, 251.1 śvo vaktāsmyakhilāndharmānityukte 'tha janārdanaḥ /
BhāMañj, 13, 435.2 yuṣmatpravāheṣvakhilānpaśyāmyunmūlitāndrumān //
BhāMañj, 13, 527.1 sotphālān akhilān matsyān hatvā protānathāparān /
BhāMañj, 13, 713.1 muhūrtamapi jantūnāṃ kālo 'yaṃ kalitākhilaḥ /
BhāMañj, 13, 825.2 ātmanyevākhilaṃ bhāti sadapyasadiva sthitam //
BhāMañj, 13, 983.2 gārhasthyalakṣaṇo dharmo yajñāṅgo hyakhilāśrayaḥ //
BhāMañj, 13, 992.2 sarvatyāgaḥ parā śāntiḥ kāmināṃ tvanyathākhilam //
BhāMañj, 13, 1167.1 ityevaṃ vividhāṃ māyāṃ kalayannakhilāṃ dhiyā /
BhāMañj, 13, 1304.2 tasya rājño 'bhavalluptajñāno naṣṭākhilasmṛtiḥ //
BhāMañj, 13, 1427.2 yātā smṛtipadaṃ yeṣāṃ bhaṅgāyaivākhilainasām //
BhāMañj, 13, 1756.1 nirjitākhilagīrvāṇagandharvā dānavāḥ purā /
BhāMañj, 14, 74.1 jitendriyasya no kiṃcididaṃ tasyaiva cākhilam /
BhāMañj, 14, 177.2 rājño munijanākīrṇe prāpteṣvakhilarājasu //
Garuḍapurāṇa
GarPur, 1, 2, 42.1 avatāraiśca matsyādyaiḥ pālayāmyakhilaṃ jagat /
GarPur, 1, 4, 12.1 rudrarūpī ca kalpānte jagatsaṃharate 'khilam /
GarPur, 1, 9, 10.3 naśyanti sparśanāttasya pātakānyakhilāni ca //
GarPur, 1, 22, 3.1 ṣaṣṭhenādho mahāmantro haumityevākhilārthadaḥ /
GarPur, 1, 88, 28.2 rucivṛttāntamakhilaṃ pitṛsaṃvādalakṣaṇam //
GarPur, 1, 89, 48.1 ekatriṃśatpitṛgaṇā yairvyāptamakhilaṃ jagat /
GarPur, 1, 89, 60.1 tebhyo 'khilebhyo yogibhyaḥ pitṛbhyo yatamānasaḥ /
GarPur, 1, 118, 4.2 tathākhilānyakhaṇḍāni vratāni mama santi vai //
GarPur, 1, 145, 40.2 aśvārūḍho 'khilāṃllokāṃstadā bhasmīkariṣyati //
Gītagovinda
GītGov, 11, 12.1 adhigatam akhilasakhībhiḥ idam tava vapuḥ api ratiraṇasajjam /
Hitopadeśa
Hitop, 1, 132.2 seveva mānam akhilaṃ jyotsneva tamo jareva lāvaṇyam /
Kathāsaritsāgara
KSS, 1, 1, 35.2 yajñe kadācidāhūtāstena jāmātaro 'khilāḥ //
KSS, 1, 4, 84.1 tatas te hṛtasarvasvāḥ paradāraiṣiṇo 'khilāḥ /
KSS, 1, 6, 45.2 kāṣṭhikebhyo 'khilaṃ dāru krītaṃ tebhyo dinatrayam //
KSS, 1, 6, 165.1 atha tam akhilavidyālābham ākarṇya rājñaḥ pramuditavati rāṣṭre tatra ko 'pyutsavo 'bhūt /
KSS, 1, 7, 18.2 dṛṣṭe tvayyakhilā vidyā prāpsyatyeva tvadicchayā //
KSS, 1, 8, 26.1 tatsametya nirāhārāḥ śṛṇvanti prāṇino 'khilāḥ /
KSS, 2, 2, 179.2 prādānmahyamaputrāya tattavaivākhilaṃ dhanam //
KSS, 2, 4, 147.1 tadgṛhītvākhilaṃ tasmin vibhīṣaṇasamarpite /
KSS, 2, 4, 186.1 atikrāntabhaye tatra jātahāse 'khile jane /
KSS, 2, 5, 63.2 hatvaitaṃ tvatsutaṃ vahnau tanmāṃsaṃ hūyate 'khilam //
KSS, 2, 6, 57.2 tadayaṃ rañjanīyo naḥ samyakparikaro 'khilaḥ //
KSS, 3, 1, 26.2 itthaṃ vatseśvarasyaitāṃ sādhayāmo 'khilāṃ bhuvam //
KSS, 3, 1, 65.2 unmādyati gatastasyā rūpaṃ dṛṣṭvākhilo janaḥ //
KSS, 3, 2, 121.1 ākarṇya tanmukharitākhiladigvibhāgam āmandranūtanaghanāghanagarjitaśri /
KSS, 3, 4, 116.2 cintitopasthitāgneyakhaḍgahasto 'khilāṃ niśām //
KSS, 3, 4, 398.1 avatāryaiva tatskandhāttāḥ svabhāryāstato 'khilāḥ /
KSS, 3, 4, 405.1 ityāptarājyavibhavaḥ kramaśaḥ sa kṛtsnāṃ jitvā mahīmakhilarājakapūjitāṅghriḥ /
KSS, 3, 5, 55.1 tasmiñjite jaya prācīprakrameṇākhilā diśaḥ /
KSS, 3, 6, 225.1 tato vinamreṣvadhiropya śāsanaṃ sa vatsarājo 'khiladeśarājasu /
KSS, 4, 2, 33.1 adaridrāṃ kuruṣvaitāṃ pṛthivīm akhilāṃ sakhe /
KSS, 4, 2, 34.2 kanakaṃ bhūtale bhūri nananduś cākhilāḥ prajāḥ //
KSS, 4, 2, 133.2 sā mayā pariṇītābhūn militākhilabandhunā //
KSS, 4, 2, 135.1 kim etad iti vibhrānte jane tatra sthite 'khile /
KSS, 4, 3, 83.1 prasṛtātodyanirhrādāḥ sākṣād diśa ivākhilāḥ /
KSS, 5, 1, 105.2 udapadyata tatrāsya bhaktinamre 'khile jane //
KSS, 5, 1, 213.2 harasvāmī śiśūn nītvā bhakṣayatyakhilān iti //
KSS, 5, 3, 58.2 kukanyakāḥ prajāyadhvaṃ martyaloke 'khilā iti //
KSS, 5, 3, 278.2 tena prattāścaitā drutam akhilāḥ pariṇayasvāsmān //
KSS, 5, 3, 280.1 sa ca caraṇanatābhistābhirāveditārtho duhitṛbhirakhilābhir divyavākpreritaśca /
KSS, 6, 1, 12.2 abhūt tārāvarasphītajinabhaktākhilaprajaḥ //
Kālikāpurāṇa
KālPur, 54, 34.2 dattvopacārānakhilānmadhye caitāḥ prapūjayet //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 2.1 tāpatrayeṇa saṃtaptaṃ yad etad akhilaṃ jagat /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 14.1 pravādo 'py akhilo mithyā samūlatvān na yuktimat /
MṛgT, Vidyāpāda, 4, 7.1 prayoktṛdehasāpekṣaṃ tadardhamakhile'dhvani /
MṛgT, Vidyāpāda, 9, 10.2 kā vārttā nākhiladhvaṃso na sarvajño mṛṣā vadet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 8.1 vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 1.0 kiṃ na nāmākhilajanapratītam etad yan munir upamanyuḥ parameśvareṇa varapradāne nānugṛhītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 20.0 tad evam akhilatantrārthasūcanād etan mūlasūtram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 1.0 teṣāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile māyīye'dhvani svamadhikāram anugrāhyānugrahalakṣaṇaṃ nirvartya sthitikālasyānte māyīyasyādhvano'pyuparamasamaye seśvaramiti mantreśvaraiḥ sahitaṃ śivasāyujyaṃ gacchati //
Narmamālā
KṣNarm, 1, 16.1 maṣī sakalamā yasya kālī kavalitākhilā /
KṣNarm, 1, 45.1 ityādistotramukharo ghaṇṭābadhiritākhilaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
Rasahṛdayatantra
RHT, 1, 1.1 jayati sa dainyagadākulam akhilam idaṃ paśyato jagad yasya /
RHT, 1, 23.1 tasminnādhāya manaḥ sphuradakhilaṃ jagatpaśyan /
RHT, 5, 54.1 tailena tena vidhinā svinnā piṣṭī bhavedakhilam /
RHT, 15, 1.1 vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām /
Rasamañjarī
RMañj, 2, 54.2 tulyāṃśagandhaiḥ puṭitaṃ krameṇa nirbījanāmākhilarogahantā //
RMañj, 9, 24.2 tadbahiḥ klīṃ catuṣkaṃ ca likhitvā śilayākhilam //
Rasaprakāśasudhākara
RPSudh, 3, 5.1 akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ /
RPSudh, 3, 9.3 saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā //
Rasaratnasamuccaya
RRS, 1, 51.1 tasminnādhāya manaḥ sphuradakhilaṃ cinmayaṃ jagatpaśyan /
RRS, 2, 23.3 kṣayādyakhilarogaghnaṃ bhavedrogānupānataḥ //
RRS, 3, 36.2 ghṛṣṭaḥ śamyākamūlena pītaścākhilakuṣṭhahā //
RRS, 4, 32.2 nyāyo 'yaṃ bhairaveṇoktaḥ padārtheṣvakhileṣvapi //
RRS, 5, 3.1 āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /
RRS, 5, 109.2 pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam //
RRS, 5, 123.2 punaśca pūrvavad dhmātvā mārayedakhilāyasam //
RRS, 8, 2.1 ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
RRS, 8, 79.2 bhuñjītākhilalohādyaṃ yo 'sau rākṣasavaktravān //
RRS, 10, 96.2 durdrāvākhilalohāder drāvaṇāya gaṇo mataḥ //
RRS, 11, 72.2 sa poṭaḥ parpaṭī saiva bālādyakhilaroganut //
RRS, 11, 76.1 jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ /
RRS, 12, 112.1 piṣṭvaitat samasāram akhilaṃ karṣonmitaṃ nyasya tat pronmardyārdhakarañjakāmṛtayutaṃ sāgastikatryūṣaṇaiḥ /
RRS, 15, 59.1 pañcaitat kramaśastato guḍabhavair datto'sya vallo jalair hantyarśāṃsyakhilāni sūraṇaghṛtaistasyānnam asminhitam /
Rasaratnākara
RRĀ, R.kh., 9, 53.2 nighnanti yuktyā hyakhilāmayāni /
RRĀ, Ras.kh., 2, 140.2 tānārādhya ca teṣu sāramakhilaṃ saṃgṛhya śāstrādapi bhūpānāṃ viduṣāṃ mahāmatimatāṃ proktaṃ hitārthāya vai //
RRĀ, Ras.kh., 8, 1.1 śrīśaile dehasiddhiḥ prabhavati sahasā vṛkṣamṛtkandatoyais tacchāstraṃ śambhunoktaṃ pragahanam akhilaṃ vīkṣitaṃ yattu sāram /
RRĀ, V.kh., 6, 125.4 dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe //
RRĀ, V.kh., 7, 1.2 khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate //
RRĀ, V.kh., 10, 90.2 rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet //
RRĀ, V.kh., 13, 105.1 svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam /
RRĀ, V.kh., 14, 106.1 itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam /
RRĀ, V.kh., 14, 106.2 tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt //
RRĀ, V.kh., 18, 183.2 teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //
Rasendracintāmaṇi
RCint, 6, 71.1 āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam /
RCint, 7, 2.0 viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati //
RCint, 8, 35.2 ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt //
RCint, 8, 183.1 śākaṃ praheyamakhilaṃ stokaṃ rucaye tu vāstukaṃ dadyāt /
Rasendracūḍāmaṇi
RCūM, 4, 2.1 ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
RCūM, 9, 30.2 durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ //
RCūM, 11, 24.2 ghṛṣṭaḥ śampākamūlena pītaścākhilakuṣṭhahā //
RCūM, 12, 25.2 nyāyo'yaṃ bhairaveṇoktaṃ padārtheṣvakhileṣvapi //
RCūM, 13, 77.2 haranti ratnānyakhilaṃ duriṣṭaṃ kurvantyabhīṣṭaṃ satataṃ yatheṣṭam //
RCūM, 14, 111.2 punaśca pūrvavad dhmātvā mārayedakhilāyasam //
RCūM, 15, 66.1 sarvairyuktā vividhavidhibhiḥ saṃskṛtībhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī /
RCūM, 16, 42.2 kṣayādyān akhilān rogān duḥsādhyānapi sādhayet //
RCūM, 16, 53.1 sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 8.2 pañcānano viṣamadhāḍiṣu yaḥ prasiddhaścakre mṛdhānyakhilaśatrubhayāvahāni //
RasPr zu GītGov, 1, 1.2, 13.1 sa śrīśabhaktipravaṇaḥ pravīṇaḥ saṃgītaśāstre'khilaśākhavettā /
Rasārṇava
RArṇ, 7, 119.0 akhilāni ca sattvāni drāvayet tatprabhāvataḥ //
Rājanighaṇṭu
RājNigh, Gr., 6.2 tasmād atra tu yāvatāsty upakṛtis tāvan mayā gṛhyate pāthodaiḥ paripīyate kim akhilaṃ tad vāri vārāṃ nidheḥ //
RājNigh, 2, 13.2 vaiśyāj jātaṃ prabhavatitarāṃ dhātulohādisiddhau śaudrād etaj janitam akhilavyādhividrāvakaṃ drāk //
RājNigh, 2, 20.1 dravyaṃ vyādhiharaṃ balātiśayakṛt svādu sthiraṃ pārthivaṃ syād āpyaṃ kaṭukaṃ kaṣāyam akhilaṃ śītaṃ ca pittāpaham /
RājNigh, 2, 34.1 dravyaṃ pumān syād akhilasya jantor ārogyadaṃ tadbalavardhanaṃ ca /
RājNigh, Prabh, 156.2 vaidyo vai dyatu vargam enam akhilaṃ vijñāya vaijñānikaḥ prajñālokavijṛmbhaṇena sahasā svairaṃ gadānāṃ gaṇam //
RājNigh, Āmr, 150.1 tvak tiktā durjarā syāt kṛmikaphapavanadhvaṃsinī snigdham uṣṇaṃ madhyaṃ śūlārtipittapraśamanam akhilārocakaghnaṃ ca gaulyam /
RājNigh, Kṣīrādivarga, 28.1 pittaghnaṃ śṛtaśītalaṃ kaphaharaṃ pakvaṃ taduṣṇaṃ bhavecchītaṃ yattu na pācitaṃ tadakhilaṃ viṣṭambhadoṣapradam /
RājNigh, Kṣīrādivarga, 113.1 godhūmayāvanālavrīhiyavādyakhiladhānyajaṃ tailam /
RājNigh, Śālyādivarga, 158.1 dhānyaṃ vāpitamuttamaṃ tadakhilaṃ chinnodbhavaṃ madhyamaṃ jñeyaṃ yadyadavāpitaṃ tadadhamaṃ niḥsāradoṣapradam /
RājNigh, Māṃsādivarga, 85.2 pakṣī cetpuruṣo laghuḥ śṛṇu śiraḥskandhorupṛṣṭhe kramāt māṃsaṃ yacca kaṭisthitaṃ tadakhilaṃ gurveva sarvātmanā //
RājNigh, Rogādivarga, 103.2 imamakhilamuditvā vargamutsargasiddhān pravadatu sa ca vidvān āmayapratyayāṃs tān //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 48.1 tasminnādhāya manaḥ sphuradakhilaṃ cinmayaṃ jagat paśyan /
Skandapurāṇa
SkPur, 11, 35.2 atha tasyāstapoyogāttrailokyamakhilaṃ tadā /
SkPur, 20, 21.2 yaḥ stotrametadakhilaṃ paṭhate dvijanmā prātaḥ śucirniyamavānpurato dvijānām /
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 5.1 iti vā yasya saṃvittiḥ krīḍātvenākhilaṃ jagat /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.1 tenāyamarthaḥ īdṛśī tāvatsaṃvittiḥ durlabhā yasya kasyacid evāpaścimajanmano bhavati so 'khilaṃ jagatkrīḍātvena paśyan nijasaṃvidunmeṣanimeṣābhyāṃ sṛjan saṃharaṃś ca /
Tantrasāra
TantraS, 1, 17.0 ajñānaṃ kila bandhahetur uditaḥ śāstre malaṃ tat smṛtaṃ pūrṇajñānakalodaye tad akhilaṃ nirmūlatāṃ gacchati //
TantraS, 6, 83.0 evam akhilaṃ kālādhvānaṃ prāṇodaya eva paśyan sṛṣṭisaṃhārāṃś ca vicitrān niḥsaṃkhyān tatraiva ākalayan ātmana eva pāramaiśvaryaṃ pratyabhijānan mukta eva bhavati iti //
Tantrāloka
TĀ, 2, 39.2 yastu dhvastākhilabhavamalo bhairavībhāvapūrṇaḥ kṛtyaṃ tasya sphuṭamidamiyallokakartavyamātram //
TĀ, 3, 11.2 vibhāti varado bimbapratibimbadṛśākhile //
TĀ, 4, 201.2 jājvalīty akhilākṣaughaprasṛtograśikhaḥ śikhī //
TĀ, 5, 84.1 mahāsāhasasaṃyogavilīnākhilavṛttikaḥ /
TĀ, 5, 135.2 taduktaṃ parameśena bhairavo vyāpako 'khile //
TĀ, 6, 57.2 drāvayitrī rujāṃ raudrī roddhrī cākhilakarmaṇām //
TĀ, 8, 324.1 tena kalādidharāntaṃ yaduktamāvaraṇajālamakhilaṃ tat /
TĀ, 11, 19.2 pañcaitāni tu tattvāni yairvyāptamakhilaṃ jagat //
TĀ, 16, 81.1 maṇḍalastho 'hamevāyaṃ sākṣī cākhilakarmaṇām /
TĀ, 17, 64.2 āhvānādyakhilaṃ yāvattejasyasya vimiśraṇam //
Ānandakanda
ĀK, 1, 12, 27.1 bhakṣayeccheṣamakhilaṃ sādhakaḥ siddhikāṅkṣayā /
ĀK, 1, 14, 3.1 brahmādyairakhilair devairekato danujādhipaiḥ /
ĀK, 1, 15, 234.1 haratyakhilarogāṃśca rājayakṣmādikānpriye /
ĀK, 1, 15, 607.2 samāṃśamakhilaṃ sarpiryuktaṃ karṣaṃ ca khādayet //
ĀK, 1, 17, 6.2 trāyate viśvamakhilaṃ sarvadevātmakaṃ priye //
ĀK, 1, 19, 30.1 bhinnaistathāñjanābhaiśca jaladaiśchāditākhilā /
ĀK, 1, 19, 38.2 jyotsnāmṛtarasāsiktamoditākhilajantavaḥ //
ĀK, 1, 19, 75.1 janayedrogamakhilaṃ tasmācchīghraṃ kaphaṃ jayet /
ĀK, 1, 20, 179.1 praṇaṣṭākhilasaṅkalpo jīvātmā paramātmanā /
ĀK, 1, 22, 40.2 kṣīreṇa piṣṭvā prapibed akhilāmayanāśanam //
ĀK, 1, 23, 76.2 mṛto bhaveddinaikena tadbhasmākhilarogahṛt //
ĀK, 1, 26, 75.1 karoti kalpanirdiṣṭānviśiṣṭānakhilānguṇān /
ĀK, 2, 8, 21.3 dhanyaṃ maṅgalamāyuṣaḥ sthitikaraṃ saubhāgyakāntipradaṃ muktā hāravibhūṣaṇaṃ tad akhilaṃ mūlaṃ śaśī prīyate //
Āryāsaptaśatī
Āsapt, 2, 54.1 alasayati gātram akhilaṃ kleśaṃ mocayati locanaṃ harati /
Āsapt, 2, 320.1 nijagātranirviśeṣasthāpitam api sāram akhilam ādāya /
Āsapt, 2, 333.2 yat khalu tejas tad akhilam ojāyitam abjamitrasya //
Āsapt, 2, 486.2 ayam akhilanayanasubhago nu bhuktamuktāṃ punaḥ spṛśati //
Āsapt, 2, 492.1 lajjayitum akhilagopīnipītamanasaṃ madhudviṣaṃ rādhā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 1.0 annapānaṃ vidhīyate yena taṃ vidhiṃ dravyaguṇakarmarūpaṃ tathā caraśarīrāvayavādirūpaṃ cākhilena kārtsnyenopadekṣyāmaḥ //
ĀVDīp zu Ca, Sū., 28, 35.2, 1.0 idānīṃ saṃkṣepeṇākhilavyādhipratīkāraṃ sūtrayati ajātānāmityādi //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 33.1 pratāpya lokānakhilāṃstato'sau samāgataḥ padmayoniṃ dadarśa /
ŚivaPur, Dharmasaṃhitā, 4, 40.1 āśvāsya devānakhilān munīndrā ravīnduvaiśvānaratulyatejāḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 20.1, 12.0 akhilaṃ vācakaṃ vācyam aham ity avamarśanam //
ŚSūtraV zu ŚSūtra, 3, 29.1, 4.0 jānātīty akhilaṃ tat jñā jñānaśaktir udīryate //
Śukasaptati
Śusa, 3, 2.7 prasādadhanadānairvaśīkṛto 'khilo 'pi parijanavargaḥ /
Śusa, 3, 2.21 jātaḥ kolāhalo 'khilalokavyavahāranāśakaro rājñaścāpavādaḥ /
Śyainikaśāstra
Śyainikaśāstra, 7, 3.2 nivedayeyurakhilaṃ vinodāya prabhoḥ puraḥ //
Abhinavacintāmaṇi
ACint, 1, 3.2 pathyāpathyam atho vipākam akhilaṃ tāvan nṛṇāṃ karmaṇaḥ //
ACint, 1, 7.1 cintāmaṇeḥ prathamataḥ kiraṇaiś caturbhiḥ dravyasya mānam akhilasya rasasya śuddhiḥ /
ACint, 1, 8.2 dravyāṇāṃ rasavīryakāryam akhilaṃ jñātā dayāluḥ sadā nirṇetā ṛtukāladeśavayasāṃ mātrādhikārī bhiṣak //
ACint, 1, 38.1 navāny anyāni yojyāni dravyāṇy akhilakarmasu /
ACint, 1, 62.1 yāmaṃ kalkaṃ kaṣāyavīryam akhilaṃ cūrṇaṃ ca pakṣatrayaṃ ṣaṇmāsaṃ ghṛtalehayo sapurayor māsatrayaṃ modakaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 51.2 ye guṇāḥ kathitāḥ śuṇṭhyāste'pi santyārdrake'khilāḥ //
BhPr, 6, 8, 32.1 siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam /
BhPr, 7, 3, 79.1 siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam /
BhPr, 7, 3, 206.2 yathā vastrād viniḥsrutya dugdhamadhye'khilaṃ patet /
Gorakṣaśataka
GorŚ, 1, 8.2 eteṣām akhilān bhedān vijānāti maheśvaraḥ //
Haribhaktivilāsa
HBhVil, 1, 161.5 kasya jñānenākhilaṃ jñātaṃ bhavati /
HBhVil, 1, 161.9 gopījanavallabhajñānenākhilaṃ jñātaṃ bhavati /
HBhVil, 1, 189.1 yathāvad akhilaśreṣṭhaṃ yathā śāstraṃ tu vaiṣṇavam /
HBhVil, 2, 84.1 kecic cāhuḥ karanyāsau vinākhilaiḥ /
HBhVil, 2, 117.1 pīṭhanyāsāntam akhilaṃ mātṛkānyāsapūrvakam /
HBhVil, 3, 74.3 te vidhvastākhilāghaughā yanti viṣṇoḥ paraṃ padam //
HBhVil, 3, 128.1 smaraṇe yat tan māhātmyaṃ taddhyāne'py akhilaṃ viduḥ /
HBhVil, 3, 347.2 te tṛptim akhilāṃ yāntu ye cāsmattoyakāṅkṣiṇaḥ //
HBhVil, 4, 49.2 dhvajāropaṇamāhātmyaṃ tad draṣṭavyam ihākhilam //
HBhVil, 5, 110.2 dadāty ayaṃ keśavādinyāso 'trākhilasampadam //
HBhVil, 5, 125.1 nṛsiṃhaṃ kopasaṃyuktaṃ tadbījenākhilātmani /
HBhVil, 5, 163.1 dehe ca vyāpakatvena nyaset tāny akhile punaḥ /
HBhVil, 5, 172.2 sthaviṣṭham akhilartubhiḥ satatasevitaṃ kāmadaṃ tadantar api kalpakāṅghripam udañcitaṃ cintayet //
HBhVil, 5, 199.2 tāsām āyatalolanīlanayanavyākoṣanīlāmbujasragbhiḥ samparipūjitākhilatanuṃ nānāvinodāspadam /
HBhVil, 5, 242.1 gītādibhiś ca saṃtoṣya kṛṣṇam asmai tato 'khilam /
HBhVil, 5, 261.2 tathāpi vaiṣṇavaprītyai lekhyāḥ śrīmūrtayo 'khilāḥ //
HBhVil, 5, 291.2 prākaṭyād akhilāṅgānāṃ śrīmūrtiṃ bahu manyate //
Haṃsadūta
Haṃsadūta, 1, 50.1 vikadruḥ porāṇīr akhilakulavṛddho yadupater adūrād āsīno madhurabhaṇitirgāsyati tadā /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 41.2 jyotīrūpam aśeṣabījam akhilaṃ dedīpyamānaṃ paraṃ tattvaṃ tatpadam eti vastu paramaṃ vācyaṃ kim atrādhikam //
HYP, Caturthopadeśaḥ, 83.2 pakṣād vikṣepam akhilaṃ jitvā yogī sukhī bhavet //
Kokilasaṃdeśa
KokSam, 1, 12.1 tatra drakṣyasyakhilamahilāmaulimālāyamānāṃ bālāmenāṃ niyatamadhunā madviyogena dīnām /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 10.0 akhilaṃ jagat paśyata iti vastunirdeśābjayaddraṣṭā //
MuA zu RHT, 1, 1.2, 22.0 akhilamiti sarvavyāpipadam //
MuA zu RHT, 1, 3.2, 9.3 tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmākhilarogahartā //
MuA zu RHT, 1, 23.2, 5.0 kiṃ kurvan san akhilaṃ jagat sarvasaṃsāraṃ cinmayaṃ prakāśasvarūpaṃ cidvikāraṃ paśyan avalokamāno manaścakṣuṣā kiṃviśiṣṭaṃ jagat sphurat adhyāropāpadeśena dedīpyamānam //
MuA zu RHT, 5, 58.2, 7.0 śilayā dṛṣanmayayā nighṛṣṭabījaṃ nighṛṣṭaṃ gharṣitaṃ yadbījaṃ nāgākhyaṃ tat sūteneti śeṣaḥ akhilaṃ samastaṃ yathā syāttathā piṣṭirbhavatīti //
MuA zu RHT, 15, 1.2, 4.0 kiṃviśiṣṭāṃ akhilaguṇagaṇādhārām akhilāśca te guṇagaṇāśca guṇapaṭalāśca teṣāṃ yā ādhārā tāṃ bahavo guṇās tiṣṭhantyasyāmiti vyaktiḥ //
MuA zu RHT, 15, 1.2, 4.0 kiṃviśiṣṭāṃ akhilaguṇagaṇādhārām akhilāśca te guṇagaṇāśca guṇapaṭalāśca teṣāṃ yā ādhārā tāṃ bahavo guṇās tiṣṭhantyasyāmiti vyaktiḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 89.2, 2.2 pūrvaṃ vyāpyākhilaṃ kāyaṃ tataḥ pākaṃ ca gacchati /
RRSBoṬ zu RRS, 11, 76.2, 5.0 akhilānāṃ sarveṣāṃ lohānāṃ svarṇādīnāmityarthaḥ mauliḥ śirobhūṣaṇasvarūpaḥ sarvalohopayoge ye guṇā bhavanti tebhyo'pyadhikaguṇaprada ityarthaḥ //
Rasasaṃketakalikā
RSK, 5, 9.2 vartiḥ sā vinihanti śūlamakhilaṃ sarvāṅgajaṃ mārutam vahniṃ cāśu karoti vāḍavasamaṃ sūryaprabhāvābhidhā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 4.1 nāśayatu duritamakhilaṃ bhūtaṃ bhavyaṃ bhavacca bhuvi bhavinām /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 1.2 āścaryametadakhilaṃ kathitaṃ bho dvijottama /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 34.1 hāvabhāvavilāsaiśca mohayatyakhilaṃ jagat /
SkPur (Rkh), Revākhaṇḍa, 11, 5.2 arcayanpāpamakhilaṃ jahātyeva na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 11.2 anekarūpā jvalanaprakāśāḥ pradīpayantīva diśo 'khilāśca //
SkPur (Rkh), Revākhaṇḍa, 56, 5.1 tatra cāhvānitā gaṅgā brahmādyairakhilaiḥ suraiḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 31.2 tatra bhuktākhilānbhogāñjāyate bhuvi bhūpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 19.1 yā dhatte viśvamakhilaṃ nijāṃśena mahojjvalā /
SkPur (Rkh), Revākhaṇḍa, 192, 37.2 dadarśāte 'khilaṃ rūpaṃ brahmaṇaḥ puruṣarṣabha //
SkPur (Rkh), Revākhaṇḍa, 192, 71.1 brahmāṇam indram īśānam ādityamaruto 'khilān /
SkPur (Rkh), Revākhaṇḍa, 192, 79.2 jagadvai hyetad akhilaṃ tadā bhedaḥ kimātmakaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 84.2 darśitā darśayiṣyāmi tathā caivākhilaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 193, 4.2 darśayātmānamakhilaṃ darśiteyaṃ yathorvaśī //
SkPur (Rkh), Revākhaṇḍa, 193, 6.2 paśyatehākhilāṃl lokān mama dehe surāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 7.3 uccairjahāsa svanavattatrābhūdakhilaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 193, 18.2 sraṣṭā bhavān sarvagato 'khilasya ghrātā ca gandhasya pṛthak śarīrī //
SkPur (Rkh), Revākhaṇḍa, 194, 68.2 viśvakarmakṛtānāṃ tu teṣu tiṣṭhantu vo 'khilāḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 20.1 santāpaṃ paramaṃ jagmuḥ śrutvaitan munayo 'khilāḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 14.2 niṣkarmākhilakarmāsi tvāmataḥ śaraṇaṃ vraje //
SkPur (Rkh), Revākhaṇḍa, 232, 10.1 etadvaḥ kathitaṃ sarvaṃ yatpṛṣṭamakhilaṃ dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 11.1 tadvanmṛkaṇḍatanayo 'pyanubhūyākhilāṃ nadīm /
Sātvatatantra
SātT, 2, 4.2 nārāyaṇo 'khilagurur gurukoladehaṃ tenāhanad ditisutaṃ daśanāgraghātaiḥ //
SātT, 2, 48.2 jāto bhaviṣyati yaśo vipulaṃ prakartuṃ śrīkṛṣṇa ity abhihito 'khilaśaktipūrṇaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 100.1 vaṭapattrapuṭasthāyī śrīmukundo 'khilāśrayaḥ /
SātT, 9, 42.1 ataḥ sarveṣu bhūteṣu bhagavān akhileśvaraḥ /