Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasahṛdayatantra
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Spandakārikā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Abhinavacintāmaṇi
Bhāvaprakāśa
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 234.1 etad akhilam ākhyātaṃ bhārataṃ parvasaṃgrahāt /
MBh, 1, 12, 5.5 yat tad ākhyānam akhilaṃ ḍuṇḍubhenātha kīrtitam /
MBh, 1, 53, 27.3 ākhyānam akhilaṃ tāta saute prīto 'smi tena te //
MBh, 1, 163, 23.8 tāpatyam akhilaṃ proktaṃ vṛttāntaṃ tava pūrvikam /
MBh, 6, BhaGī 4, 33.2 sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate //
MBh, 8, 63, 48.2 karṇārjunavināśena mā naśyatv akhilaṃ jagat //
MBh, 12, 255, 19.1 akhilaṃ daivataṃ sarvaṃ brahma brāhmaṇasaṃśritam /
MBh, 12, 306, 24.1 śiṣyāṇām akhilaṃ kṛtsnam anujñātaṃ sasaṃgraham /
Rāmāyaṇa
Rām, Bā, 64, 9.1 kālāgninā yathā pūrvaṃ trailokyaṃ dahyate 'khilam /
Rām, Ār, 41, 31.1 tat sāram akhilaṃ nṝṇāṃ dhanaṃ nicayavardhanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 303.1 ityādi yat tayā pṛṣṭaṃ vṛttaṃ vṛttaṃ mayākhilam /
Daśakumāracarita
DKCar, 1, 4, 5.3 paścādakhilamākhyātavyam /
Kirātārjunīya
Kir, 5, 21.1 akhilam idam amuṣya gairīguros tribhuvanam api naiti manye tulām /
Kātyāyanasmṛti
KātySmṛ, 1, 213.2 tat sādhyaṃ sādhanaṃ yena tat sādhyaṃ sādhyate 'khilam //
Kūrmapurāṇa
KūPur, 1, 1, 24.2 māhātmyamakhilaṃ brahma jñāyate parameśvaraḥ //
KūPur, 1, 1, 76.1 tvayaiva sṛṣṭamakhilaṃ tvameva paramā gatiḥ /
KūPur, 1, 6, 21.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva layameṣyati /
KūPur, 1, 10, 53.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva sakalaṃ sthitam /
KūPur, 1, 11, 31.1 tatra sarvamidaṃ protamotaṃ caivākhilaṃ jagat /
KūPur, 1, 11, 47.1 ityetadakhilaṃ viprāḥ śaktiśaktimadudbhavam /
KūPur, 1, 15, 215.1 yadantarākhilaṃ jagajjaganti yānti saṃkṣayam /
KūPur, 1, 39, 41.1 ādityamūlamakhilaṃ trilokaṃ nātra saṃśayaḥ /
KūPur, 1, 49, 43.1 yaḥ svapityakhilaṃ bhūtvā pradyumnena saha prabhuḥ /
KūPur, 2, 9, 11.1 tatra sarvamidaṃ protam otaṃ caivākhilaṃ jagat /
KūPur, 2, 10, 13.2 tadbhāsedamakhilaṃ bhāti nityaṃ tannityabhāsamacalaṃ sadvibhāti //
KūPur, 2, 44, 68.3 kaurmaṃ purāṇamakhilaṃ yajjagāda gadādharaḥ //
Liṅgapurāṇa
LiPur, 1, 5, 30.1 strīliṅgamakhilaṃ sā vai puṃliṅgaṃ nīlalohitaḥ /
LiPur, 1, 7, 5.2 yogena jāyate muktiḥ prasādādakhilaṃ tataḥ //
LiPur, 1, 33, 3.2 strīliṅgamakhilaṃ devī prakṛtirmama dehajā //
LiPur, 1, 45, 1.2 sūta suvyaktamakhilaṃ kathitaṃ śaṅkarasya tu /
LiPur, 1, 46, 7.1 yadā prabuddho bhagavānprabuddhamakhilaṃ jagat /
LiPur, 1, 46, 8.1 tenaiva sṛṣṭamakhilaṃ dhṛtaṃ rakṣitameva ca /
LiPur, 1, 53, 51.1 adehinas tvaho dehamakhilaṃ paramātmanaḥ /
LiPur, 1, 53, 62.2 ajaś ca aṇḍādakhilaṃ ca tasmājjyotirgaṇairlokamajātmakaṃ tat //
LiPur, 1, 60, 5.2 ādityamūlamakhilaṃ trailokyaṃ nātra saṃśayaḥ //
LiPur, 1, 70, 345.2 ābhyāṃ devīsahasrāṇi yairvyāptamakhilaṃ jagat //
LiPur, 1, 71, 131.2 trailokyamakhilaṃ tatra nanarteśājñayā kṣaṇam //
LiPur, 1, 83, 54.1 ityetadakhilaṃ proktaṃ pratimāsaṃ śivavratam //
LiPur, 1, 84, 48.1 brāhmaṇān bhojayitvā ca pūrvoktamakhilaṃ bhavet /
LiPur, 1, 84, 51.2 brāhmaṇān bhojayitvā ca pūrvoktamakhilaṃ bhavet //
LiPur, 1, 93, 14.2 trailokyamakhilaṃ harṣānnananda ca nanāda ca //
LiPur, 1, 97, 40.2 tadraktamakhilaṃ rudraniyogānmāṃsameva ca //
Matsyapurāṇa
MPur, 162, 11.2 dṛśyante nārasiṃhe'smiṃstathedamakhilaṃ jagat //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 1.1 hitārtham akhilaṃ yena sṛṣṭaṃ brahmādikaṃ jagat /
Saṃvitsiddhi
SaṃSi, 1, 28.1 meror ivāṇur yasyedaṃ brahmāṇḍam akhilaṃ jagat /
SaṃSi, 1, 32.1 ekapradhānavijñānād vijñātam akhilaṃ bhavet /
SaṃSi, 1, 76.1 na hi tasyām ajātāyāṃ naṣṭāyāṃ vākhilaṃ jagat /
SaṃSi, 1, 105.2 yato 'khilaṃ jagadvyāptaṃ vidyayaivādvitīyayā //
Viṣṇupurāṇa
ViPur, 1, 1, 2.1 tvatto hi vedādhyayanam adhītam akhilaṃ guro /
ViPur, 1, 1, 29.2 yad uktaṃ tat smṛtiṃ yātaṃ tvatpraśnād akhilaṃ mama //
ViPur, 1, 4, 19.2 buddhyā ca yat paricchedyaṃ tad rūpam akhilaṃ tava //
ViPur, 1, 7, 9.2 brahmaṇo 'bhūt tadā sarvaṃ trailokyam akhilaṃ mune //
ViPur, 1, 9, 3.1 saṃtānakānām akhilaṃ yasyā gandhena vāsitam /
ViPur, 1, 9, 70.2 vettā vedyaṃ ca sarvātmaṃs tvanmayaṃ cākhilaṃ jagat //
ViPur, 1, 12, 66.2 saṃyame viśvam akhilaṃ bījabhūte tathā tvayi //
ViPur, 1, 13, 25.3 haviṣāṃ pariṇāmo 'yaṃ yad etad akhilaṃ jagat //
ViPur, 1, 17, 80.1 tāpatrayeṇābhihataṃ yad etad akhilaṃ jagat /
ViPur, 1, 22, 54.3 parasya brahmaṇaḥ śaktis tathaitad akhilaṃ jagat //
ViPur, 1, 22, 58.1 tad etad akṣayaṃ nityaṃ jagan munivarākhilam /
ViPur, 1, 22, 62.1 tatra sarvam idaṃ protam otaṃ caivākhilaṃ jagat /
ViPur, 1, 22, 62.2 tato jagajjagat tasmin sa jagaccākhilaṃ mune //
ViPur, 1, 22, 64.2 bhūṣaṇāstrasvarūpasthaṃ yad etad akhilaṃ jagat /
ViPur, 2, 1, 1.2 bhagavan sarvam ākhyātaṃ mamaitad akhilaṃ tvayā /
ViPur, 2, 9, 8.3 varṣatyambu tataścānnam annādapyakhilaṃ jagat //
ViPur, 2, 13, 1.2 bhagavan samyagākhyātaṃ yatpṛṣṭo 'si mayākhilam /
ViPur, 4, 13, 146.1 muktamātre ca tasminn atikāntyā tad akhilam āsthānam uddyotitam //
ViPur, 4, 15, 16.1 etat tavākhilaṃ mayābhihitam //
ViPur, 4, 15, 32.1 suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitajjagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne //
ViPur, 4, 15, 33.1 jātena ca tenākhilam evaitat sanmārgavarti jagad akriyata //
ViPur, 5, 2, 15.2 tapaśca brahmalokaśca brahmāṇḍamakhilaṃ śubhe //
ViPur, 5, 2, 20.2 prītyā taṃ dhārayeśānaṃ dhṛtaṃ yenākhilaṃ jagat //
ViPur, 5, 7, 50.1 yasyākhilaṃ mahīvyomajalāgnipavanātmakam /
ViPur, 5, 7, 62.1 ekāvayavasūkṣmāṃśo yasyaitadakhilaṃ jagat /
ViPur, 5, 11, 14.2 tadetadakhilaṃ goṣṭhaṃ trātavyamadhunā mayā //
ViPur, 5, 18, 7.2 uvācākhilamapyetajjñātaṃ dānapate mayā //
ViPur, 5, 18, 55.1 sarvārthāstvamaja vikalpanābhiretaddevādyaṃ jagadakhilaṃ tvameva viśvam /
ViPur, 5, 20, 88.1 jagadetajjagannātha sambhūtamakhilaṃ yataḥ /
ViPur, 5, 33, 47.1 tvayā yadabhayaṃ dattaṃ taddattamakhilaṃ mayā /
ViPur, 6, 3, 5.2 tadāvyakte 'khilaṃ vyaktaṃ svahetau layam eti vai //
ViPur, 6, 3, 23.1 tato nirdagdhavṛkṣāmbu trailokyam akhilaṃ dvija /
ViPur, 6, 3, 27.1 ambarīṣam ivābhāti trailokyam akhilaṃ tadā /
ViPur, 6, 4, 1.3 ekārṇavaṃ bhavaty etat trailokyam akhilaṃ tataḥ //
ViPur, 6, 4, 8.2 nimīlaty etad akhilaṃ māyāśayyāśaye 'cyute //
ViPur, 6, 8, 8.2 yathaitad akhilaṃ viṣṇor jagan na vyatiricyate //
ViPur, 6, 8, 10.1 pravṛttaṃ ca nivṛttaṃ ca jñātaṃ karma mayākhilam /
ViPur, 6, 8, 26.1 śabdādibhiś ca sahitaṃ brahmāṇḍam akhilaṃ dvija /
Śatakatraya
ŚTr, 2, 91.2 srajo hṛdyāmodās tad idam akhilaṃ rāgiṇi jane karoty antaḥ kṣobhaṃ na tu viṣayasaṃsargavimukhe //
Bhāgavatapurāṇa
BhāgPur, 11, 6, 28.3 kṛtaṃ vaḥ kāryam akhilaṃ bhūmer bhāro 'vatāritaḥ //
Bhāratamañjarī
BhāMañj, 13, 825.2 ātmanyevākhilaṃ bhāti sadapyasadiva sthitam //
BhāMañj, 13, 992.2 sarvatyāgaḥ parā śāntiḥ kāmināṃ tvanyathākhilam //
BhāMañj, 14, 74.1 jitendriyasya no kiṃcididaṃ tasyaiva cākhilam /
Garuḍapurāṇa
GarPur, 1, 89, 48.1 ekatriṃśatpitṛgaṇā yairvyāptamakhilaṃ jagat /
Hitopadeśa
Hitop, 1, 132.2 seveva mānam akhilaṃ jyotsneva tamo jareva lāvaṇyam /
Kathāsaritsāgara
KSS, 1, 6, 45.2 kāṣṭhikebhyo 'khilaṃ dāru krītaṃ tebhyo dinatrayam //
KSS, 2, 2, 179.2 prādānmahyamaputrāya tattavaivākhilaṃ dhanam //
KSS, 2, 5, 63.2 hatvaitaṃ tvatsutaṃ vahnau tanmāṃsaṃ hūyate 'khilam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 2.1 tāpatrayeṇa saṃtaptaṃ yad etad akhilaṃ jagat /
Rasahṛdayatantra
RHT, 5, 54.1 tailena tena vidhinā svinnā piṣṭī bhavedakhilam /
Rasaratnākara
RRĀ, Ras.kh., 8, 1.1 śrīśaile dehasiddhiḥ prabhavati sahasā vṛkṣamṛtkandatoyais tacchāstraṃ śambhunoktaṃ pragahanam akhilaṃ vīkṣitaṃ yattu sāram /
RRĀ, V.kh., 10, 90.2 rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet //
RRĀ, V.kh., 13, 105.1 svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam /
RRĀ, V.kh., 18, 183.2 teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //
Rasendracintāmaṇi
RCint, 8, 183.1 śākaṃ praheyamakhilaṃ stokaṃ rucaye tu vāstukaṃ dadyāt /
Rājanighaṇṭu
RājNigh, Gr., 6.2 tasmād atra tu yāvatāsty upakṛtis tāvan mayā gṛhyate pāthodaiḥ paripīyate kim akhilaṃ tad vāri vārāṃ nidheḥ //
RājNigh, 2, 20.1 dravyaṃ vyādhiharaṃ balātiśayakṛt svādu sthiraṃ pārthivaṃ syād āpyaṃ kaṭukaṃ kaṣāyam akhilaṃ śītaṃ ca pittāpaham /
RājNigh, Kṣīrādivarga, 28.1 pittaghnaṃ śṛtaśītalaṃ kaphaharaṃ pakvaṃ taduṣṇaṃ bhavecchītaṃ yattu na pācitaṃ tadakhilaṃ viṣṭambhadoṣapradam /
RājNigh, Śālyādivarga, 158.1 dhānyaṃ vāpitamuttamaṃ tadakhilaṃ chinnodbhavaṃ madhyamaṃ jñeyaṃ yadyadavāpitaṃ tadadhamaṃ niḥsāradoṣapradam /
RājNigh, Māṃsādivarga, 85.2 pakṣī cetpuruṣo laghuḥ śṛṇu śiraḥskandhorupṛṣṭhe kramāt māṃsaṃ yacca kaṭisthitaṃ tadakhilaṃ gurveva sarvātmanā //
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 5.1 iti vā yasya saṃvittiḥ krīḍātvenākhilaṃ jagat /
Tantrasāra
TantraS, 1, 17.0 ajñānaṃ kila bandhahetur uditaḥ śāstre malaṃ tat smṛtaṃ pūrṇajñānakalodaye tad akhilaṃ nirmūlatāṃ gacchati //
Tantrāloka
TĀ, 8, 324.1 tena kalādidharāntaṃ yaduktamāvaraṇajālamakhilaṃ tat /
TĀ, 11, 19.2 pañcaitāni tu tattvāni yairvyāptamakhilaṃ jagat //
TĀ, 17, 64.2 āhvānādyakhilaṃ yāvattejasyasya vimiśraṇam //
Ānandakanda
ĀK, 1, 17, 6.2 trāyate viśvamakhilaṃ sarvadevātmakaṃ priye //
Āryāsaptaśatī
Āsapt, 2, 333.2 yat khalu tejas tad akhilam ojāyitam abjamitrasya //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 20.1, 12.0 akhilaṃ vācakaṃ vācyam aham ity avamarśanam //
Abhinavacintāmaṇi
ACint, 1, 62.1 yāmaṃ kalkaṃ kaṣāyavīryam akhilaṃ cūrṇaṃ ca pakṣatrayaṃ ṣaṇmāsaṃ ghṛtalehayo sapurayor māsatrayaṃ modakaḥ /
Bhāvaprakāśa
BhPr, 7, 3, 206.2 yathā vastrād viniḥsrutya dugdhamadhye'khilaṃ patet /
Haribhaktivilāsa
HBhVil, 1, 161.5 kasya jñānenākhilaṃ jñātaṃ bhavati /
HBhVil, 1, 161.9 gopījanavallabhajñānenākhilaṃ jñātaṃ bhavati /
HBhVil, 4, 49.2 dhvajāropaṇamāhātmyaṃ tad draṣṭavyam ihākhilam //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 22.0 akhilamiti sarvavyāpipadam //
MuA zu RHT, 5, 58.2, 7.0 śilayā dṛṣanmayayā nighṛṣṭabījaṃ nighṛṣṭaṃ gharṣitaṃ yadbījaṃ nāgākhyaṃ tat sūteneti śeṣaḥ akhilaṃ samastaṃ yathā syāttathā piṣṭirbhavatīti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 1.2 āścaryametadakhilaṃ kathitaṃ bho dvijottama /
SkPur (Rkh), Revākhaṇḍa, 192, 79.2 jagadvai hyetad akhilaṃ tadā bhedaḥ kimātmakaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 7.3 uccairjahāsa svanavattatrābhūdakhilaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 232, 10.1 etadvaḥ kathitaṃ sarvaṃ yatpṛṣṭamakhilaṃ dvijāḥ /