Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Kathāsaritsāgara
Bhāvaprakāśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 6, 4.1 ācārahīnasya tu brāhmaṇasya vedāḥ ṣaḍaṅgās tv akhilāḥ sayajñāḥ /
Mahābhārata
MBh, 3, 34, 46.2 akhilāḥ puruṣavyāghra guṇāḥ syur yadyapītare //
MBh, 12, 224, 66.1 dṛśyante nāpi dṛśyante vedāḥ kaliyuge 'khilāḥ /
Liṅgapurāṇa
LiPur, 1, 40, 38.2 dṛśyante na ca dṛśyante vedāḥ kaliyuge 'khilāḥ //
Matsyapurāṇa
MPur, 144, 47.1 bhūtvā ca na bhavantīha vedāḥ kaliyuge'khilāḥ /
Viṣṇupurāṇa
ViPur, 3, 11, 34.2 tṛptimete prayāntvāśu maddattenāmbunākhilāḥ //
ViPur, 3, 11, 36.2 te tṛptimakhilā yāntu ye cāsmattoyakāṅkṣiṇaḥ //
Kathāsaritsāgara
KSS, 1, 1, 35.2 yajñe kadācidāhūtāstena jāmātaro 'khilāḥ //
KSS, 1, 4, 84.1 tatas te hṛtasarvasvāḥ paradāraiṣiṇo 'khilāḥ /
KSS, 1, 8, 26.1 tatsametya nirāhārāḥ śṛṇvanti prāṇino 'khilāḥ /
Bhāvaprakāśa
BhPr, 6, 2, 51.2 ye guṇāḥ kathitāḥ śuṇṭhyāste'pi santyārdrake'khilāḥ //
Mugdhāvabodhinī
MuA zu RHT, 15, 1.2, 4.0 kiṃviśiṣṭāṃ akhilaguṇagaṇādhārām akhilāśca te guṇagaṇāśca guṇapaṭalāśca teṣāṃ yā ādhārā tāṃ bahavo guṇās tiṣṭhantyasyāmiti vyaktiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 68.2 viśvakarmakṛtānāṃ tu teṣu tiṣṭhantu vo 'khilāḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 20.1 santāpaṃ paramaṃ jagmuḥ śrutvaitan munayo 'khilāḥ /