Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 54.2 sa vismayotphullaviśāladṛṣṭirgambhīradhīrāṇi vacāṃsyuvāca //
BCar, 4, 2.1 abhigamya ca tāstasmai vismayotphullalocanāḥ /
Mahābhārata
MBh, 1, 64, 30.6 vismayotphullanayano rājā tatra babhūva ha //
MBh, 1, 68, 15.7 harṣeṇotphullanayano rājānaṃ cānvavaikṣata /
MBh, 1, 120, 8.2 loke 'pratimasaṃsthānām utphullanayano 'bhavat //
MBh, 1, 122, 18.1 tad apaśyan kumārāste vismayotphullalocanāḥ /
MBh, 1, 123, 21.3 śvānaṃ tu pāṇḍavā dṛṣṭvā vismayotphullalocanāḥ //
MBh, 1, 124, 26.2 vismayotphullanayanāḥ sādhu sādhviti bhārata //
MBh, 1, 126, 1.3 datte 'vakāśe puruṣair vismayotphullalocanaiḥ /
MBh, 1, 147, 20.2 utphullanayano bālaḥ kalam avyaktam abravīt //
MBh, 1, 152, 11.2 vismayotphullanayanāstarjanyāsaktanāsikāḥ /
MBh, 2, 16, 41.1 tataḥ sā rākṣasī rājan vismayotphullalocanā /
MBh, 3, 44, 26.2 harṣeṇotphullanayano na cātṛpyata vṛtrahā //
MBh, 3, 81, 99.2 pranṛttaḥ kila viprarṣir vismayotphullalocanaḥ //
MBh, 3, 239, 26.2 prahṛṣṭamanasaḥ sarve kiṃcid utphullalocanāḥ /
MBh, 3, 283, 8.2 mūrdhabhiḥ patitāḥ sarve vismayotphullalocanāḥ //
MBh, 3, 293, 7.1 sa sūto bhāryayā sārdhaṃ vismayotphullalocanaḥ /
MBh, 5, 165, 9.1 etacchrutvā tu rādheyaḥ krodhād utphullalocanaḥ /
MBh, 7, 38, 9.2 harṣeṇotphullanayanaḥ kṛpam ābhāṣya satvaram //
MBh, 7, 57, 60.2 dadarśotphullanayanaḥ samastaṃ tejasāṃ nidhim //
MBh, 7, 90, 25.2 raktāśoka ivotphullo vyabhrājata raṇājire //
MBh, 7, 143, 18.2 kiṃśukāviva cotphullau vyakāśetāṃ raṇājire //
MBh, 9, 59, 38.2 harṣād utphullanayano jitakāśī viśāṃ pate //
MBh, 12, 218, 2.2 vismayotphullanayano baliṃ papraccha vāsavaḥ //
MBh, 12, 319, 18.3 pañcacūḍāprabhṛtayo bhṛśam utphullalocanāḥ //
MBh, 13, 14, 40.2 paśyann utphullanayanaḥ praveṣṭum upacakrame //
MBh, 13, 15, 10.1 saṃhṛṣṭaromā kaunteya vismayotphullalocanaḥ /
Rāmāyaṇa
Rām, Ār, 40, 30.2 vismayotphullanayanā sasnehaṃ samudaikṣata //
Rām, Su, 63, 24.2 rāvaṇāntaḥpure ruddhā mṛgīvotphullalocanā //
Rām, Yu, 36, 36.1 ete hyutphullanayanāstrāsād āgatasādhvasāḥ /
Rām, Yu, 40, 5.2 prapalāyanti harayastrāsād utphullalocanāḥ //
Rām, Yu, 103, 10.2 mṛgīvotphullanayanā babhūvāśrupariplutā //
Amarakośa
AKośa, 2, 56.2 praphullotphullasamphullavyākośavikacasphuṭāḥ //
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 4, 20.1 sāpi kiṃcidutphullasarasijānanā māmabravīt subhaga krūrakarmāṇaṃ dāruvarmāṇaṃ bhavāneva hantumarhati /
DKCar, 2, 1, 66.1 ārohantamevainaṃ nirvarṇyaharṣotphulladṛṣṭiḥ aye priyasakho 'yamapahāravarmaiva iti paścānniṣīdato 'sya bāhudaṇḍayugalam ubhayabhujamūlapraveśitamagre 'valambya svamaṅgam āliṅgayāmāsa //
DKCar, 2, 6, 17.1 āgatā ca kācidaṅganā dṛṣṭaiva sa enāmutphulladṛṣṭirutthāyopagūḍhakaṇṭhaśca tayā tatraivopāviśat //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 163.1 atha navabhṛṅgārasaṃbhṛtam agurudhūpadhūpitam abhinavapāṭalākusumavāsitam utphullotpalagrathitasaurabhaṃ vāri nālīdhārātmanā pātayāṃbabhūva //
DKCar, 2, 6, 310.1 avasareṣu puṣkalaḥ puruṣakāra ityabhidhāya bhūyaḥ smitābhiṣiktadantacchado mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo rājavāhanaḥ sa kila karakamalena kiṃcit saṃvṛtānano lalitavallabhārabhasadattadantakṣatavyasanavihvalādharamaṇir niroṣṭhyavarṇam ātmacaritam ācacakṣe //
Divyāvadāna
Divyāv, 2, 534.0 punarapi rājā vismayotphullalocanaḥ pṛcchati ārya pūrṇa idaṃ kim sa kathayati mahārāja bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭeti //
Kirātārjunīya
Kir, 5, 39.1 utphullasthalanalinīvanād amuṣmād uddhūtaḥ sarasijasambhavaḥ parāgaḥ /
Kir, 8, 25.2 citāni gharmāmbukaṇaiḥ samantato mukhāny anutphullavilocanāni ca //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 194.2 nabho nakṣatramālīdam utphullakumudaṃ payaḥ //
Kūrmapurāṇa
KūPur, 1, 25, 8.1 dṛṣṭvāścaryaṃ paraṃ gatvā harṣādutphullalocanāḥ /
Liṅgapurāṇa
LiPur, 1, 20, 13.1 udatiṣṭhata paryaṅkādvismayotphullalocanaḥ /
LiPur, 1, 96, 116.2 vismayotphullanayanā jagmuḥ sarve yathāgatam //
Matsyapurāṇa
MPur, 70, 3.2 puṣpite pavanotphullakahlārasarasastaṭe //
MPur, 116, 11.1 nīlanīrajanetrābhām utphullakamalānanām /
MPur, 129, 16.1 viśvakarmā mayaḥ prāha praharṣotphullalocanaḥ /
MPur, 159, 36.1 nānānākatarūtphullakusumāpīḍadhāriṇīm /
MPur, 164, 3.3 vismayotphullanayanaḥ punaḥ papraccha keśavam //
MPur, 167, 46.1 tataḥ prahṛṣṭavadano vismayotphullalocanaḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 13.2 harṣotphullakapolena na cāpi śirasā dhṛtā //
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 5, 7, 30.1 utphullapaṅkajadalaspaṣṭakāntivilocanam /
ViPur, 5, 10, 42.3 prītyutphullamukhā vipra sādhu sādhvityathābruvan //
ViPur, 5, 19, 5.2 vismayotphullanayano bhavānsaṃlakṣyate yataḥ //
ViPur, 6, 2, 32.2 vismayotphullanayanāṃs tāpasāṃs tān upāgatān //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 10.2 utphullapaṅkajavanāṃ nalinīṃ vidhunvanyūnāṃ manaścalayati prasabhaṃ nabhasvān //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 5.1 prītyutphullamukhāḥ procurharṣagadgadayā girā /
BhāgPur, 8, 8, 45.1 bibhrat sukeśabhāreṇa mālāmutphullamallikām /
BhāgPur, 10, 3, 11.1 sa vismayotphullavilocano hariṃ sutaṃ vilokyānakadundubhistadā /
Bhāratamañjarī
BhāMañj, 1, 232.1 taralālikulakāṇavācālotphullapādape /
BhāMañj, 1, 412.1 praharṣavismayotphullalocano jagatīpatiḥ /
BhāMañj, 1, 432.1 tatrotphullotpalāmodasodaraṃ divyasaurabham /
BhāMañj, 1, 1070.1 ānandotphullanayano drupado 'pi sahātmajaiḥ /
BhāMañj, 6, 269.2 raktāśokāvivotphullau babhatuḥ kṣatajokṣitau //
BhāMañj, 6, 353.2 vātenonmathitaḥ śailādutphulla iva kiṃśukaḥ //
BhāMañj, 7, 148.1 śrutvaitadūce saubhadraḥ praharṣotphullalocanaḥ /
BhāMañj, 13, 462.2 niśamyotphullanayanaḥ sādaraṃ tamapūjayat //
BhāMañj, 13, 888.2 utphullakīrtikusumānphalapūritāśān sarvaṃkaṣo harati kālamahāpravāhaḥ //
BhāMañj, 13, 1181.2 utphullodāramandārapārijātamanohare //
Hitopadeśa
Hitop, 1, 84.6 tataḥ kṣetrapatinā harṣotphullalocanena tathāvidho mṛga ālokitaḥ /
Kathāsaritsāgara
KSS, 2, 6, 19.2 vyomagaṅgātaṭotphullahemāmburuhavibhramaiḥ //
KSS, 2, 6, 23.2 prāpa vāsavadattā sā praharṣotphullalocanā //
KSS, 3, 4, 9.1 dhvajaraktāṃśukacchannā gavākṣotphullalocanā /
KSS, 3, 4, 22.2 kṣipantyaḥ pramadotphullalocanendīvarasrajaḥ //
KSS, 3, 6, 109.1 lambastanīm udariṇīṃ vidīrṇotphullapādukām /
KSS, 4, 3, 71.1 tato harṣabharāpūrapīḍanotphullayā dṛśā /
KSS, 5, 2, 230.1 tādṛśau ca vilokyaitau sa harṣotphullalocanaḥ /
KSS, 6, 2, 53.1 tanmadhye ca cakāraikāṃ vāpīm utphullapaṅkajām /
KSS, 6, 2, 56.2 sākṣānmadhum ivotphullapuṣpakānanamadhyagam //
Kālikāpurāṇa
KālPur, 52, 1.3 prāhatur vyomakeśaṃ tau harṣotphullavilocanau //
Haribhaktivilāsa
HBhVil, 5, 169.1 atha prakaṭasaurabhodgalitamādhvikotphullasatprasūnanavapallavaprakaranamraśākhair drumaiḥ /
HBhVil, 5, 170.5 utphullaṃ ca vikasitaṃ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 35.1 tasyās tad vacanaṃ śrutvā vismayotphullalocanaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 51.2 utphullanayano bhūtvā idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 33, 34.2 vismayotphullanayanā rājānam idam abruvan //
SkPur (Rkh), Revākhaṇḍa, 180, 42.3 vismayotphullanayanā punaḥ papraccha śaṅkaram //