Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Amarakośa
Daśakumāracarita
Suśrutasaṃhitā

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 11.0 atho utsaṃ duhanti stanayantam akṣitam iti stanayad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
Atharvaprāyaścittāni
AVPr, 5, 1, 7.2 saṃrāḍ asi svarāḍ asi sārasvatau tvotsau prāvatām iti //
Atharvaveda (Paippalāda)
AVP, 1, 24, 3.1 ye nadībhyaḥ saṃsravanty utsāsaḥ sadam akṣitāḥ /
AVP, 1, 91, 2.1 payo yad apsu paya usriyāsu paya utseṣūta parvateṣu /
AVP, 4, 12, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūvitha //
AVP, 4, 35, 2.1 utsam akṣitaṃ vyacanti ye sadā ye vā siñcanti rasam oṣadhīṣu /
Atharvaveda (Śaunaka)
AVŚ, 1, 15, 3.1 ye nadīnāṃ saṃsravanty utsāsaḥ sadam akṣitāḥ /
AVŚ, 3, 24, 4.1 ud utsaṃ śatadhāraṃ sahasradhāram akṣitam /
AVŚ, 4, 15, 7.1 saṃ vo 'vantu sudānava utsā ajagarā uta /
AVŚ, 4, 15, 9.1 āpo vidyud abhraṃ varṣaṃ saṃ vo 'vantu sudānava utsā ajagarā uta /
AVŚ, 4, 27, 2.1 utsam akṣitaṃ vyacanti ye sadā ya āsiñcanti rasam oṣadhīṣu /
AVŚ, 4, 31, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūtha //
AVŚ, 6, 106, 1.2 utso vā tatra jāyatām hrado vā puṇḍarīkavān //
AVŚ, 17, 1, 15.1 tvaṃ tṛtaṃ tvaṃ paryeṣy utsaṃ sahasradhāraṃ vidathaṃ svarvidaṃ taved viṣṇo bahudhā vīryāṇi /
AVŚ, 18, 4, 35.1 vaiśvānare havir idaṃ juhomi sāhasraṃ śatadhāram utsam /
AVŚ, 18, 4, 36.1 sahasradhāraṃ śatadhāram utsam akṣitaṃ vyacyamānaṃ salilasya pṛṣṭhe /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 17, 24.0 athodaṅṅ atyākramya juhvām apa ānīya saṃkṣālanam antaḥparidhi ninayati vaiśvānare havir idaṃ juhomi sāhasram utsaṃ śatadhāram etaṃ sa naḥ pitaraṃ pitāmahaṃ prapitāmaham suvarge loke gacchatu pinvamānaṃ svadhā nama iti //
BaudhŚS, 1, 17, 25.0 nirṇijya srucaṃ niṣṭapyādbhiḥ pūrayitvā bahiḥparidhi ninayatīmaṃ samudraṃ śatadhāram utsam vyacyamānaṃ bhuvanasya madhye ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 13, 3.1 dhārāghoṣam abhimantrayata utsaṃ duhanti kalaśaṃ caturbilam iḍāṃ devīṃ madhumatīṃ suvarvidam /
Gopathabrāhmaṇa
GB, 1, 2, 8, 1.0 prāṇāpānau janayann iti śaṅkhasya mukhe maharṣer vasiṣṭhasya putra etāṃ vācaṃ sasṛje śītoṣṇāv ihotsau prādurbhaveyātām iti //
Jaiminīyabrāhmaṇa
JB, 1, 121, 11.0 utso devo hiraṇyayeti //
JB, 1, 121, 12.0 asau vai loka utso devaḥ //
JB, 1, 123, 8.0 utso devo hirā hā o hā vu vā iti bhūmispṛśa evākurvan //
Kauśikasūtra
KauśS, 13, 23, 3.1 payo yad apsu paya usriyāsu paya utseṣūta parvateṣu /
Maitrāyaṇīsaṃhitā
MS, 1, 8, 8, 14.1 sārasvatau tvotsau prāvatām /
MS, 1, 8, 8, 14.2 ity ṛksāme vai sārasvatā utsau //
MS, 2, 7, 9, 2.2 vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ābabhūtha //
MS, 2, 7, 17, 9.11 imaṃ sāhasraṃ śatadhāram utsaṃ vyacyamānaṃ salilasya madhye /
MS, 3, 11, 9, 8.2 plāśir vyaktaḥ śatadhārā utso duhe na kumbhī svadhāṃ pitṛbhyaḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 7, 10.0 dyauś cemam iti duhyamānām anumantrayata utsaṃ duhanti kalaśam iti dhārāghoṣaṃ hutaḥ stoko huto drapsa iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 19.2 vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ājagantha //
VSM, 13, 35.2 samrāḍ asi svarāḍ asi sārasvatau tvotsau prāvatām //
VSM, 13, 49.1 imaṃ sāhasraṃ śatadhāram utsaṃ vyacyamānaṃ sarirasya madhye /
Vārāhagṛhyasūtra
VārGS, 1, 32.2 utsaṃ juṣasva madhumantam ūrmiṃ samudryaṃ sadanam āviśasva /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 16.2 iyaṃ sthāly amṛtasya pūrṇā sahasradhāra utso akṣīyamāṇaḥ /
VārŚS, 1, 2, 2, 20.1 utsaṃ duhanti kalaśaṃ caturbilam iḍāṃ dhenuṃ madhumatīṃ svastaye /
VārŚS, 1, 4, 3, 3.1 jvalantam ādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāgnā āyūṃṣi pavasa iti tisṛbhis tisra āśvatthīḥ samidha ādadhāti //
VārŚS, 1, 4, 3, 23.1 purastāt pratyaṅmukhas tiṣṭhan pārśvataḥ padasyādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāśvenopaghrāpayet //
VārŚS, 2, 2, 5, 6.2 utsaṃ juṣasva madhumantam ūrmiṃ samudryaṃ sadanam āviveśa svāhā /
Āpastambaśrautasūtra
ĀpŚS, 16, 12, 11.2 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasva /
ĀpŚS, 16, 12, 11.4 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasvety etābhyām ukhāyā agnim uddhṛtyānirūhañchikyād ukhām āpo devīḥ prati gṛhṇīta bhasmaitad iti tisṛbhir apsu bhasma praveśayati //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 4, 4.4 vidmā tam utsaṃ yata ājaganthety āpo vā utsaḥ /
ŚBM, 6, 7, 4, 4.4 vidmā tam utsaṃ yata ājaganthety āpo vā utsaḥ /
Ṛgveda
ṚV, 1, 64, 6.2 atyaṃ na mihe vi nayanti vājinam utsaṃ duhanti stanayantam akṣitam //
ṚV, 1, 85, 11.1 jihmaṃ nunudre 'vataṃ tayā diśāsiñcann utsaṃ gotamāya tṛṣṇaje /
ṚV, 1, 121, 8.1 aṣṭā maho diva ādo harī iha dyumnāsāham abhi yodhāna utsam /
ṚV, 1, 154, 5.2 urukramasya sa hi bandhur itthā viṣṇoḥ pade parame madhva utsaḥ //
ṚV, 2, 16, 7.2 kuvin no asya vacaso nibodhiṣad indram utsaṃ na vasunaḥ sicāmahe //
ṚV, 2, 24, 4.2 tam eva viśve papire svardṛśo bahu sākaṃ sisicur utsam udriṇam //
ṚV, 3, 26, 9.1 śatadhāram utsam akṣīyamāṇaṃ vipaścitam pitaraṃ vaktvānām /
ṚV, 5, 32, 1.1 adardar utsam asṛjo vi khāni tvam arṇavān badbadhānāṁ aramṇāḥ /
ṚV, 5, 32, 2.1 tvam utsāṁ ṛtubhir badbadhānāṁ araṃha ūdhaḥ parvatasya vajrin /
ṚV, 5, 45, 8.2 utsa āsām parame sadhastha ṛtasya pathā saramā vidad gāḥ //
ṚV, 5, 52, 12.1 chandastubhaḥ kubhanyava utsam ā kīriṇo nṛtuḥ /
ṚV, 5, 54, 8.2 pinvanty utsaṃ yad ināso asvaran vy undanti pṛthivīm madhvo andhasā //
ṚV, 5, 57, 1.2 iyaṃ vo asmat prati haryate matis tṛṣṇaje na diva utsā udanyave //
ṚV, 6, 44, 24.2 ayaṃ goṣu śacyā pakvam antaḥ somo dādhāra daśayantram utsam //
ṚV, 7, 57, 1.2 ye rejayanti rodasī cid urvī pinvanty utsaṃ yad ayāsur ugrāḥ //
ṚV, 8, 7, 10.2 utsaṃ kavandham udriṇam //
ṚV, 8, 7, 16.2 utsaṃ duhanto akṣitam //
ṚV, 8, 61, 6.1 pauro aśvasya purukṛd gavām asy utso deva hiraṇyayaḥ /
ṚV, 9, 89, 6.2 asat ta utso gṛṇate niyutvān madhvo aṃśuḥ pavata indriyāya //
ṚV, 9, 97, 44.1 madhvaḥ sūdam pavasva vasva utsaṃ vīraṃ ca na ā pavasvā bhagaṃ ca /
ṚV, 9, 107, 4.2 ā ratnadhā yonim ṛtasya sīdasy utso deva hiraṇyayaḥ //
ṚV, 9, 110, 5.1 abhyabhi hi śravasā tatardithotsaṃ na kaṃcij janapānam akṣitam /
ṚV, 10, 5, 1.2 siṣakty ūdhar niṇyor upastha utsasya madhye nihitam padaṃ veḥ //
ṚV, 10, 30, 8.1 prāsmai hinota madhumantam ūrmiṃ garbho yo vaḥ sindhavo madhva utsaḥ /
ṚV, 10, 30, 9.2 madacyutam auśānaṃ nabhojām pari tritantuṃ vicarantam utsam //
ṚV, 10, 45, 2.2 vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ājagantha //
ṚV, 10, 84, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūtha //
ṚV, 10, 101, 11.2 vanaspatiṃ vana āsthāpayadhvaṃ ni ṣū dadhidhvam akhananta utsam //
ṚV, 10, 143, 6.2 sam asme bhūṣataṃ narotsaṃ na pipyuṣīr iṣaḥ //
Ṛgvedakhilāni
ṚVKh, 2, 12, 1.2 dvau pratyañcāvanulomau visargāv edaṃ tam manye daśayantram utsam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 86.0 utsādibhyo 'ñ //
Mahābhārata
MBh, 12, 200, 39.2 utsāḥ pulindāḥ śabarāścūcupā maṇḍapaiḥ saha //
Amarakośa
AKośa, 2, 46.1 utsaḥ prasravaṇaṃ vāripravāho nirjharo jharaḥ /
Daśakumāracarita
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
Suśrutasaṃhitā
Su, Sū., 46, 123.1 adūragocarā yasmāttasmād utsodapānajāḥ /