Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 11.0 atho utsaṃ duhanti stanayantam akṣitam iti stanayad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 4, 12, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūvitha //
AVP, 4, 35, 2.1 utsam akṣitaṃ vyacanti ye sadā ye vā siñcanti rasam oṣadhīṣu /
Atharvaveda (Śaunaka)
AVŚ, 3, 24, 4.1 ud utsaṃ śatadhāraṃ sahasradhāram akṣitam /
AVŚ, 4, 27, 2.1 utsam akṣitaṃ vyacanti ye sadā ya āsiñcanti rasam oṣadhīṣu /
AVŚ, 4, 31, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūtha //
AVŚ, 17, 1, 15.1 tvaṃ tṛtaṃ tvaṃ paryeṣy utsaṃ sahasradhāraṃ vidathaṃ svarvidaṃ taved viṣṇo bahudhā vīryāṇi /
AVŚ, 18, 4, 35.1 vaiśvānare havir idaṃ juhomi sāhasraṃ śatadhāram utsam /
AVŚ, 18, 4, 36.1 sahasradhāraṃ śatadhāram utsam akṣitaṃ vyacyamānaṃ salilasya pṛṣṭhe /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 17, 24.0 athodaṅṅ atyākramya juhvām apa ānīya saṃkṣālanam antaḥparidhi ninayati vaiśvānare havir idaṃ juhomi sāhasram utsaṃ śatadhāram etaṃ sa naḥ pitaraṃ pitāmahaṃ prapitāmaham suvarge loke gacchatu pinvamānaṃ svadhā nama iti //
BaudhŚS, 1, 17, 25.0 nirṇijya srucaṃ niṣṭapyādbhiḥ pūrayitvā bahiḥparidhi ninayatīmaṃ samudraṃ śatadhāram utsam vyacyamānaṃ bhuvanasya madhye ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 13, 3.1 dhārāghoṣam abhimantrayata utsaṃ duhanti kalaśaṃ caturbilam iḍāṃ devīṃ madhumatīṃ suvarvidam /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 9, 2.2 vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ābabhūtha //
MS, 2, 7, 17, 9.11 imaṃ sāhasraṃ śatadhāram utsaṃ vyacyamānaṃ salilasya madhye /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 7, 10.0 dyauś cemam iti duhyamānām anumantrayata utsaṃ duhanti kalaśam iti dhārāghoṣaṃ hutaḥ stoko huto drapsa iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 19.2 vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ājagantha //
VSM, 13, 49.1 imaṃ sāhasraṃ śatadhāram utsaṃ vyacyamānaṃ sarirasya madhye /
Vārāhagṛhyasūtra
VārGS, 1, 32.2 utsaṃ juṣasva madhumantam ūrmiṃ samudryaṃ sadanam āviśasva /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 20.1 utsaṃ duhanti kalaśaṃ caturbilam iḍāṃ dhenuṃ madhumatīṃ svastaye /
VārŚS, 2, 2, 5, 6.2 utsaṃ juṣasva madhumantam ūrmiṃ samudryaṃ sadanam āviveśa svāhā /
Āpastambaśrautasūtra
ĀpŚS, 16, 12, 11.2 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasva /
ĀpŚS, 16, 12, 11.4 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasvety etābhyām ukhāyā agnim uddhṛtyānirūhañchikyād ukhām āpo devīḥ prati gṛhṇīta bhasmaitad iti tisṛbhir apsu bhasma praveśayati //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 4, 4.4 vidmā tam utsaṃ yata ājaganthety āpo vā utsaḥ /
Ṛgveda
ṚV, 1, 64, 6.2 atyaṃ na mihe vi nayanti vājinam utsaṃ duhanti stanayantam akṣitam //
ṚV, 1, 85, 11.1 jihmaṃ nunudre 'vataṃ tayā diśāsiñcann utsaṃ gotamāya tṛṣṇaje /
ṚV, 1, 121, 8.1 aṣṭā maho diva ādo harī iha dyumnāsāham abhi yodhāna utsam /
ṚV, 2, 16, 7.2 kuvin no asya vacaso nibodhiṣad indram utsaṃ na vasunaḥ sicāmahe //
ṚV, 2, 24, 4.2 tam eva viśve papire svardṛśo bahu sākaṃ sisicur utsam udriṇam //
ṚV, 3, 26, 9.1 śatadhāram utsam akṣīyamāṇaṃ vipaścitam pitaraṃ vaktvānām /
ṚV, 5, 32, 1.1 adardar utsam asṛjo vi khāni tvam arṇavān badbadhānāṁ aramṇāḥ /
ṚV, 5, 52, 12.1 chandastubhaḥ kubhanyava utsam ā kīriṇo nṛtuḥ /
ṚV, 5, 54, 8.2 pinvanty utsaṃ yad ināso asvaran vy undanti pṛthivīm madhvo andhasā //
ṚV, 6, 44, 24.2 ayaṃ goṣu śacyā pakvam antaḥ somo dādhāra daśayantram utsam //
ṚV, 7, 57, 1.2 ye rejayanti rodasī cid urvī pinvanty utsaṃ yad ayāsur ugrāḥ //
ṚV, 8, 7, 10.2 utsaṃ kavandham udriṇam //
ṚV, 8, 7, 16.2 utsaṃ duhanto akṣitam //
ṚV, 9, 97, 44.1 madhvaḥ sūdam pavasva vasva utsaṃ vīraṃ ca na ā pavasvā bhagaṃ ca /
ṚV, 9, 110, 5.1 abhyabhi hi śravasā tatardithotsaṃ na kaṃcij janapānam akṣitam /
ṚV, 10, 30, 9.2 madacyutam auśānaṃ nabhojām pari tritantuṃ vicarantam utsam //
ṚV, 10, 45, 2.2 vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ājagantha //
ṚV, 10, 84, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūtha //
ṚV, 10, 101, 11.2 vanaspatiṃ vana āsthāpayadhvaṃ ni ṣū dadhidhvam akhananta utsam //
ṚV, 10, 143, 6.2 sam asme bhūṣataṃ narotsaṃ na pipyuṣīr iṣaḥ //
Ṛgvedakhilāni
ṚVKh, 2, 12, 1.2 dvau pratyañcāvanulomau visargāv edaṃ tam manye daśayantram utsam //