Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 34, 5.2 mātur utsaṅgam ārūḍho bhayāt pannagasattamāḥ //
MBh, 1, 43, 13.2 utsaṅge 'syāḥ śiraḥ kṛtvā suṣvāpa parikhinnavat //
MBh, 1, 114, 12.2 nānvabudhyata saṃsuptam utsaṅge sve vṛkodaram //
MBh, 2, 16, 28.1 tasyopaviṣṭasya muner utsaṅge nipapāta ha /
MBh, 2, 40, 9.1 yenotsaṅge gṛhītasya bhujāvabhyadhikāvubhau /
MBh, 2, 40, 16.2 putraṃ dāmodarotsaṅge devī saṃnyadadhāt svayam //
MBh, 2, 57, 3.1 utsaṅgena vyāla ivāhṛto 'si mārjāravat poṣakaṃ copahaṃsi /
MBh, 3, 13, 87.1 bhīmasya pādau kṛtvā tu sva utsaṅge tato balāt /
MBh, 3, 281, 6.2 utsaṅge 'sya śiraḥ kṛtvā niṣasāda mahītale //
MBh, 3, 281, 61.2 utsaṅge śira āropya bhūmāvupaviveśa ha //
MBh, 3, 281, 68.2 tavotsaṅge prasupto 'ham iti sarvaṃ smare śubhe //
MBh, 5, 58, 7.1 arjunotsaṅgagau pādau keśavasyopalakṣaye /
MBh, 7, 9, 59.1 utsaṅga iva saṃvṛddhaṃ drupadasyāstravittamam /
MBh, 7, 87, 62.3 utsaṅge dhanur ādāya saśaraṃ rathināṃ varaḥ //
MBh, 7, 121, 26.2 utsaṅge pātayasvāśu vṛddhakṣatrasya bhārata //
MBh, 7, 121, 36.2 sindhurājasya mūrdhānam utsaṅge samapātayat //
MBh, 7, 121, 37.1 tasyotsaṅge nipatitaṃ śirastaccārukuṇḍalam /
MBh, 11, 20, 15.2 utsaṅge vaktram ādhāya jīvantam iva pṛcchati /
MBh, 11, 24, 16.2 kṛtvotsaṅge bhujaṃ bhartuḥ kṛpaṇaṃ paryadevayat //
MBh, 12, 3, 5.2 karṇasyotsaṅga ādhāya śiraḥ klāntamanā guruḥ //
MBh, 12, 29, 76.1 yaṃ dṛṣṭvā pitur utsaṅge śayānaṃ devarūpiṇam /
MBh, 12, 31, 37.1 sa tam utsaṅgam āropya paripīḍitavakṣasam /
MBh, 13, 17, 81.2 utsaṅgaśca mahāṅgaśca mahāgarbhaḥ paro yuvā //
MBh, 14, 67, 19.1 āsīnmama matiḥ kṛṣṇa pūrṇotsaṅgā janārdana /