Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Haṃsadūta
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 5.1 notsaṅge 'nnaṃ bhakṣayet //
Gautamadharmasūtra
GautDhS, 1, 9, 56.1 na bhakṣān utsaṅge bhakṣayet //
Kāṭhakagṛhyasūtra
KāṭhGS, 28, 5.1 ājyasyaikadeśe dadhy āsicya dadhikrāvṇa iti trir dadhi bhakṣayitvā māṇavakāyotsaṅga iḍām agna iti phalāni pradadāti //
Kāṭhakasaṃhitā
KS, 12, 3, 34.0 utsaṅge pātrāṇy opyaitad rūpaṃ kṛtvā yat tārpyāṇi viṣīvyanti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 60.0 tām utsaṅge 'vadhāyāharat //
Vasiṣṭhadharmasūtra
VasDhS, 12, 35.1 notsaṅge bhakṣayet //
Vārāhagṛhyasūtra
VārGS, 15, 19.0 athāsyā brahmacāriṇaṃ jīvapitṛkaṃ jīvamātṛkam utsaṅgamupaveśayet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 16, 8.0 atra haike kumāram utsaṅgam ānayanty ubhayataḥ sujātam ā te yonim ity etayā //
ŚāṅkhGS, 1, 22, 9.1 utsaṅge nidhāya //
ŚāṅkhGS, 5, 7, 3.0 tato 'tīte daśāha utsaṅge mātuḥ kumārakaṃ sthāpayitvā //
Arthaśāstra
ArthaŚ, 2, 14, 52.1 avakṣepaḥ pratimānam agnir gaṇḍikā bhaṇḍikādhikaraṇī piñchaḥ sūtraṃ cellaṃ bollanaṃ śira utsaṅgo makṣikā svakāyekṣā dṛtir udakaśarāvam agniṣṭham iti kācaṃ vidyāt //
ArthaŚ, 2, 15, 3.1 piṇḍakaraḥ ṣaḍbhāgaḥ senābhaktaṃ baliḥ kara utsaṅgaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ kauṣṭheyakaṃ ca rāṣṭram //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 15.0 haraty utsaṅgādibhyaḥ //
Lalitavistara
LalVis, 7, 1.11 mekhalībaddhakāśca devadārakā rājñaḥ śuddhodanasyāntaḥpure utsaṅgenotsaṅgamanuparivartamānāḥ saṃdṛśyante sma /
LalVis, 7, 1.11 mekhalībaddhakāśca devadārakā rājñaḥ śuddhodanasyāntaḥpure utsaṅgenotsaṅgamanuparivartamānāḥ saṃdṛśyante sma /
LalVis, 7, 97.32 utsaṅgapādaḥ /
Mahābhārata
MBh, 1, 34, 5.2 mātur utsaṅgam ārūḍho bhayāt pannagasattamāḥ //
MBh, 1, 43, 13.2 utsaṅge 'syāḥ śiraḥ kṛtvā suṣvāpa parikhinnavat //
MBh, 1, 114, 12.2 nānvabudhyata saṃsuptam utsaṅge sve vṛkodaram //
MBh, 2, 16, 28.1 tasyopaviṣṭasya muner utsaṅge nipapāta ha /
MBh, 2, 40, 9.1 yenotsaṅge gṛhītasya bhujāvabhyadhikāvubhau /
MBh, 2, 40, 16.2 putraṃ dāmodarotsaṅge devī saṃnyadadhāt svayam //
MBh, 2, 57, 3.1 utsaṅgena vyāla ivāhṛto 'si mārjāravat poṣakaṃ copahaṃsi /
MBh, 3, 13, 87.1 bhīmasya pādau kṛtvā tu sva utsaṅge tato balāt /
MBh, 3, 281, 6.2 utsaṅge 'sya śiraḥ kṛtvā niṣasāda mahītale //
MBh, 3, 281, 61.2 utsaṅge śira āropya bhūmāvupaviveśa ha //
MBh, 3, 281, 68.2 tavotsaṅge prasupto 'ham iti sarvaṃ smare śubhe //
MBh, 5, 58, 7.1 arjunotsaṅgagau pādau keśavasyopalakṣaye /
MBh, 7, 9, 59.1 utsaṅga iva saṃvṛddhaṃ drupadasyāstravittamam /
MBh, 7, 87, 62.3 utsaṅge dhanur ādāya saśaraṃ rathināṃ varaḥ //
MBh, 7, 121, 26.2 utsaṅge pātayasvāśu vṛddhakṣatrasya bhārata //
MBh, 7, 121, 36.2 sindhurājasya mūrdhānam utsaṅge samapātayat //
MBh, 7, 121, 37.1 tasyotsaṅge nipatitaṃ śirastaccārukuṇḍalam /
MBh, 11, 20, 15.2 utsaṅge vaktram ādhāya jīvantam iva pṛcchati /
MBh, 11, 24, 16.2 kṛtvotsaṅge bhujaṃ bhartuḥ kṛpaṇaṃ paryadevayat //
MBh, 12, 3, 5.2 karṇasyotsaṅga ādhāya śiraḥ klāntamanā guruḥ //
MBh, 12, 29, 76.1 yaṃ dṛṣṭvā pitur utsaṅge śayānaṃ devarūpiṇam /
MBh, 12, 31, 37.1 sa tam utsaṅgam āropya paripīḍitavakṣasam /
MBh, 13, 17, 81.2 utsaṅgaśca mahāṅgaśca mahāgarbhaḥ paro yuvā //
MBh, 14, 67, 19.1 āsīnmama matiḥ kṛṣṇa pūrṇotsaṅgā janārdana /
Manusmṛti
ManuS, 4, 63.2 notsaṅge bhakṣayed bhakṣyān na jātu syāt kutūhalī //
Rāmāyaṇa
Rām, Ār, 52, 6.2 utsaṅgenaiva bhujagīṃ tīkṣṇadaṃṣṭrāṃ mahāviṣām //
Rām, Su, 36, 20.1 āsīnasya ca te śrāntā punar utsaṅgam āviśam /
Rām, Yu, 79, 6.1 upaveśya tam utsaṅge pariṣvajyāvapīḍitam /
Rām, Utt, 35, 65.1 tato 'rkavaiśvānarakāñcanaprabhaṃ sutaṃ tadotsaṅgagataṃ sadāgateḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 20.1 yato gatāṃ gatiṃ vidyād utsaṅgo yatra yatra ca /
AHS, Sū., 29, 47.1 sapūtimāṃsaṃ sotsaṅgaṃ sagatiṃ pūyagarbhiṇam /
AHS, Sū., 29, 60.2 khaṭvāvibandhasthagikāvitānotsaṅgagoṣphaṇāḥ //
AHS, Sū., 29, 61.9 vilambini tathotsaṅgaṃ nāsauṣṭhacibukādiṣu /
AHS, Cikitsitasthāna, 8, 2.2 śayane phalake vānyanarotsaṅge vyapāśritam //
AHS, Cikitsitasthāna, 11, 53.2 garbhāśayāśrayas tāsāṃ śastram utsaṅgavat tataḥ //
AHS, Utt., 8, 12.2 utsaṅgākhyā tathotkliṣṭaṃ rājīmat sparśanākṣamam //
AHS, Utt., 8, 27.1 bhindyāllagaṇakumbhīkābisotsaṅgāñjanālajīḥ /
AHS, Utt., 25, 38.1 pūyagarbhān aṇudvārān sotsaṅgān marmagān api /
Bodhicaryāvatāra
BoCA, 7, 71.1 tasmādutsaṅgage sarpe yathottiṣṭhati satvaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 267.1 tadaiva hṛdaye 'smākaṃ rājotsaṅganiṣaṇṇayā /
BKŚS, 14, 42.2 apatan mātur utsaṅge saṃtapteva vaśā hrade //
BKŚS, 14, 81.2 āliṅgyotsaṅgam āropya gamitā mātur antikam //
BKŚS, 18, 584.1 nīlaratnaśilotsaṅge vitānāvṛtabhāskare /
BKŚS, 20, 170.2 āsīnāṃ pitur utsaṅge dṛṣṭvā rājānam uktavān //
BKŚS, 20, 217.2 anayaṃ vepamānāṅgīm āliṅgyotsaṅgam aṅganām //
BKŚS, 20, 328.2 jagatpatim ivānantabhujaṅgotsaṅgaśāyinam //
BKŚS, 22, 16.2 utsaṅge dārikā nyastā virājatkundamālikā //
BKŚS, 24, 45.2 kulaṭeva priyotsaṅgāt kāminaṃ priyadarśanam //
Daśakumāracarita
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 4, 110.0 atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat eṣa me patistavāpakartā na veti daivameva jānāti //
Kirātārjunīya
Kir, 7, 21.1 utsaṅge samaviṣame samaṃ mahādreḥ krāntānāṃ viyadabhipātalāghavena /
Kumārasaṃbhava
KumSaṃ, 1, 10.1 vanecarāṇāṃ vanitāsakhānāṃ darīgṛhotsaṅganiṣaktabhāsaḥ /
KumSaṃ, 4, 23.1 ṛjutāṃ nayataḥ smarāmi te śaram utsaṅganiṣaṇṇadhanvanaḥ /
Kāmasūtra
KāSū, 2, 2, 19.1 rāgāndhāv anapekṣitātyayau parasparam anuviśata ivotsaṅgagatāyām abhimukhopaviṣṭāyāṃ śayane veti kṣīrajalakam //
KāSū, 2, 7, 9.1 utsaṅgopaviṣṭāyāḥ pṛṣṭhe muṣṭinā prahāraḥ //
KāSū, 3, 2, 17.6 krameṇa cainām utsaṅgam āropyādhikam adhikam upakramet /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 6, 2, 4.25 utsaṅge cāsyopaveśanaṃ svapanaṃ ca /
Kāvyādarśa
KāvĀ, 1, 84.1 payodharataṭotsaṅgalagnasaṃdhyātapāṃśukā /
KāvĀ, 1, 98.2 acalādhityakotsaṅgam imāḥ samadhiśerate //
KāvĀ, 1, 99.1 utsaṅgaśayanaṃ sakhyāḥ stananaṃ gauravaṃ klamaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 103.1 nṛtyanti niculotsaṅge gāyanti ca kalāpinaḥ /
Kūrmapurāṇa
KūPur, 2, 16, 63.1 notsaṅge bhakṣayed bhakṣyaṃ vṛthā ceṣṭāṃ ca nācaret /
Liṅgapurāṇa
LiPur, 1, 65, 106.1 utsaṅgaś ca mahāṅgaś ca mahāgarbhaḥ pratāpavān /
LiPur, 1, 76, 57.1 gaṅgayā sahitaṃ caiva vāmotsaṅge 'ṃbikānvitam /
LiPur, 1, 102, 29.1 utsaṅgatalasaṃsupto babhūva bhagavānbhavaḥ /
LiPur, 1, 102, 29.2 atha dṛṣṭvā śiśuṃ devāstasyā utsaṃgavarttinam //
LiPur, 1, 102, 40.2 bubudhe devamīśānam umotsaṃge tamāsthitam //
Matsyapurāṇa
MPur, 154, 137.1 kaṇṭhe gṛhītvā pitaramutsaṅge samupāviśat /
Meghadūta
Megh, Pūrvameghaḥ, 29.1 vakraḥ panthā yadapi bhavataḥ prasthitasyottarāśāṃ saudhotsaṅgapraṇayavimukho mā sma bhūr ujjayinyāḥ /
Megh, Pūrvameghaḥ, 67.1 tasyotsaṅge praṇayina iva srastagaṅgādukūlāṃ na tvaṃ dṛṣṭvā na punar alakāṃ jñāsyase kāmacārin /
Megh, Uttarameghaḥ, 26.1 utsaṅge vā malinavasane saumya nikṣipya vīṇāṃ madgotrāṅkaṃ viracitapadaṃ geyam udgātukāmā /
Megh, Uttarameghaḥ, 33.1 sā saṃnyastābharaṇam abalā peśalaṃ dhārayantī śayyotsaṅge nihitam asakṛd duḥkhaduḥkhena gātram /
Suśrutasaṃhitā
Su, Sū., 5, 12.2 yato yato gatiṃ vidyād utsaṅgo yatra yatra ca /
Su, Sū., 5, 38.1 na cainaṃ tvaramāṇaḥ sāntardoṣaṃ ropayet sa hy alpenāpy apacāreṇābhyantaram utsaṅgaṃ kṛtvā bhūyo 'pi vikaroti //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Utt., 3, 9.2 abhyantaramukhī bāhyotsaṅge 'dho vartmanaśca yā //
Vaikhānasadharmasūtra
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
Viṣṇupurāṇa
ViPur, 1, 11, 5.2 praṇayenāgataṃ putram utsaṅgārohaṇotsukam //
ViPur, 5, 5, 11.2 dadṛśuḥ pūtanotsaṅge kṛṣṇaṃ tāṃ ca nipātitām //
ViPur, 5, 18, 39.1 tasyotsaṅge ghanaśyāmamātāmrāyatalocanam /
ViPur, 5, 20, 89.2 sa koṣṭhotsaṅgaśayano manuṣyājjāyate katham //
Viṣṇusmṛti
ViSmṛ, 68, 21.1 notsaṅge //
Śatakatraya
ŚTr, 2, 90.2 śuciḥ saudhotsaṅgaḥ pratanu vasanaṃ paṅkajadṛśo nidāghartāvetad vilasati labhante sukṛtinaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 23.1 utsaṅgān nārado jajñe dakṣo 'ṅguṣṭhāt svayambhuvaḥ /
BhāgPur, 4, 8, 15.1 taṃ niḥśvasantaṃ sphuritādharoṣṭhaṃ sunītir utsaṅga udūhya bālam /
BhāgPur, 4, 26, 20.2 pasparśa pādayugalamāha cotsaṅgalālitām //
BhāgPur, 11, 14, 32.3 hastāv utsaṅga ādhāya svanāsāgrakṛtekṣaṇaḥ //
Bhāratamañjarī
BhāMañj, 1, 162.1 śrutāstasminmayā śāpe māturutsaṅgaśāyinā /
BhāMañj, 1, 548.2 bhavāmi tanayotsaṅgā tava saṃkalpasiddhaye //
BhāMañj, 1, 555.1 utsaṅgātpatito māturvyāghrabhīteḥ sa bālakaḥ /
BhāMañj, 1, 581.2 anaṅgamaṅgalotsaṅgo babhūvāliṅganotsavaḥ //
BhāMañj, 7, 613.2 dīpairyuyudhire vīrā gajāśvotsaṅgasaṅgibhiḥ //
BhāMañj, 12, 25.1 utsaṅge māmivādāya ratnāṃśukavatīṃ gadām /
BhāMañj, 13, 912.2 na niśīthe na cotsaṅge dadhisaktubhujo 'bhavan //
Garuḍapurāṇa
GarPur, 1, 166, 13.2 śukrasya śīghramutsaṅgasargānvikṛtimeva vā //
Gītagovinda
GītGov, 1, 54.1 adya utsaṅgavasadbhujaṅgakavalakleśāt iva īśācalam prāleyaplavanecchayā anusarati śrīkhaṇḍaśailānilaḥ /
Kathāsaritsāgara
KSS, 2, 6, 49.2 kṛtvotsaṅge ca papraccha sā taṃ bālavinaṣṭakam //
KSS, 3, 4, 363.2 tāvattasyāstadutsaṅge nipapātāṅgulīyakam //
KSS, 4, 2, 10.2 svapne tām ambarotsaṅgam ārūḍhām upatasthire //
KSS, 4, 2, 126.2 siṃham āruhya dayitām utsaṅge tāṃ gṛhītavān //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 7.0 tathā cātyuttuṅgaraṅgotsaṅgavartinī nartakī vidūradeśavartibhir bhūyobhiḥ prekṣakaiḥ prekṣyamāṇā naikaikaṃ prati prākāmyaśaktyā sāṃnidhyaṃ bhajate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 157.2 devatāpuratastasya dhātryutsaṅgagatasya ca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 158.2 kṛtaprāśam athotsaṅgāddhātrī bālaṃ samutsṛjet //
Rasaratnasamuccaya
RRS, 6, 23.1 tasyotsaṅge mahādevīmekavaktrāṃ caturbhujām /
Rasaratnākara
RRĀ, V.kh., 1, 34.2 tasyotsaṅge mahādevīm ekavaktrāṃ caturbhujām //
Rasārṇava
RArṇ, 2, 69.1 tasyotsaṅge mahādevīṃ ratnābharaṇabhūṣaṇām /
Rājanighaṇṭu
RājNigh, 0, 2.2 vāmotsaṅge vahantaṃ vividhamaṇigaṇālaṃkṛtām ujjvalāṅgīṃ śarvāṇīṃ svānurūpāṃ tamaniśamamṛteśākhyam īśaṃ smarāmi //
RājNigh, Manuṣyādivargaḥ, 81.0 kroḍamaṅkastathotsaṅgaḥ prāgbhāgo vapuṣaḥ smṛtaḥ //
Skandapurāṇa
SkPur, 13, 29.2 utsaṅgatalasaṃsupto babhūva sahasā vibhuḥ //
SkPur, 13, 32.1 tato dṛṣṭvā śiśuṃ devā devyā utsaṅgavartinam /
SkPur, 13, 39.3 bubudhe devadeveśamumotsaṅgasamāsthitam //
Tantrāloka
TĀ, 8, 366.2 jñānakriye parecchā tu śaktirutsaṅgagāminī //
TĀ, 8, 377.2 śāntyatītaḥ śivastatra tacchaktyutsaṅgabhūṣitaḥ //
TĀ, 8, 395.1 tasyotsaṅge parā devī brahmāṇī mokṣamārgagā /
TĀ, 8, 399.2 tacchaktyutsaṅgabhṛtsūryaśatakoṭisamaprabhaḥ //
Ānandakanda
ĀK, 1, 2, 49.2 rasāṅkuśīṃ nijotsaṅge bibhrāṇaṃ vṛṣavāhanam //
ĀK, 1, 2, 50.2 rasabhairavam ācintya tasyotsaṅge rasāṅkuśīm //
Āryāsaptaśatī
Āsapt, 2, 524.1 vitatatamomaṣilekhālakṣmotsaṅgasphuṭāḥ kuraṅgākṣi /
Śukasaptati
Śusa, 23, 18.2 yāminīvanitotsaṅga śulkaḥ kṛṣṇaśiraḥsthitaḥ //
Haṃsadūta
Haṃsadūta, 1, 42.1 yadutsaṅge tuṅgasphaṭikaracitāḥ santi parito marālā māṇikyaprakaraghaṭitatroṭicaraṇāḥ /
Kokilasaṃdeśa
KokSam, 1, 28.2 śyāmā varṇe vacasi madhurā cañcalā dṛgvilāse vāmotsaṅge lasati karuṇā kāpi kāmaṃ duhānā //
KokSam, 2, 44.2 kaṇṭhotsaṅgānmama sa vidhinā vairiṇā dūrakṛṣṭo vāmo bāhustvayi savidhage yāsyati spandamasyāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 112.1 yannvahaṃ sarvānimān kumārakānekapiṇḍayitvā utsaṅgenādāya asmād gṛhānnirgamayeyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 72.2 tataḥ prabuddhotsaṅge 'haṃ māyānidrāvimohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 60.1 nāpaśyadbālamutsaṅge viparītamukhī sthitā /
SkPur (Rkh), Revākhaṇḍa, 38, 36.2 utsaṅge saṃsthitaṃ bālaṃ vismṛtā pāyitum stanam //
SkPur (Rkh), Revākhaṇḍa, 48, 64.1 gṛhītvā devamutsaṅge gataḥ kailāsaparvatam /
SkPur (Rkh), Revākhaṇḍa, 103, 130.2 puṇyahīnā na paśyanti nijotsaṅgasamāsthitam //
SkPur (Rkh), Revākhaṇḍa, 209, 65.2 dṛṣṭvā tu somaśarmāṇamutsaṅge kṛtamastakam //
Sātvatatantra
SātT, 5, 12.2 utsaṅgamadhye hastau dvau tat sthānam āsanaṃ smṛtam //