Occurrences

Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Liṅgapurāṇa
Meghadūta
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Skandapurāṇa
Tantrāloka
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 15.0 haraty utsaṅgādibhyaḥ //
Lalitavistara
LalVis, 7, 97.32 utsaṅgapādaḥ /
Mahābhārata
MBh, 5, 58, 7.1 arjunotsaṅgagau pādau keśavasyopalakṣaye /
Rāmāyaṇa
Rām, Utt, 35, 65.1 tato 'rkavaiśvānarakāñcanaprabhaṃ sutaṃ tadotsaṅgagataṃ sadāgateḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 60.2 khaṭvāvibandhasthagikāvitānotsaṅgagoṣphaṇāḥ //
AHS, Cikitsitasthāna, 11, 53.2 garbhāśayāśrayas tāsāṃ śastram utsaṅgavat tataḥ //
AHS, Utt., 8, 12.2 utsaṅgākhyā tathotkliṣṭaṃ rājīmat sparśanākṣamam //
AHS, Utt., 8, 27.1 bhindyāllagaṇakumbhīkābisotsaṅgāñjanālajīḥ /
Bodhicaryāvatāra
BoCA, 7, 71.1 tasmādutsaṅgage sarpe yathottiṣṭhati satvaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 267.1 tadaiva hṛdaye 'smākaṃ rājotsaṅganiṣaṇṇayā /
BKŚS, 20, 328.2 jagatpatim ivānantabhujaṅgotsaṅgaśāyinam //
Daśakumāracarita
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
Kumārasaṃbhava
KumSaṃ, 1, 10.1 vanecarāṇāṃ vanitāsakhānāṃ darīgṛhotsaṅganiṣaktabhāsaḥ /
KumSaṃ, 4, 23.1 ṛjutāṃ nayataḥ smarāmi te śaram utsaṅganiṣaṇṇadhanvanaḥ /
Kāmasūtra
KāSū, 2, 2, 19.1 rāgāndhāv anapekṣitātyayau parasparam anuviśata ivotsaṅgagatāyām abhimukhopaviṣṭāyāṃ śayane veti kṣīrajalakam //
KāSū, 2, 7, 9.1 utsaṅgopaviṣṭāyāḥ pṛṣṭhe muṣṭinā prahāraḥ //
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
Kāvyādarśa
KāvĀ, 1, 84.1 payodharataṭotsaṅgalagnasaṃdhyātapāṃśukā /
KāvĀ, 1, 99.1 utsaṅgaśayanaṃ sakhyāḥ stananaṃ gauravaṃ klamaḥ /
Liṅgapurāṇa
LiPur, 1, 102, 29.1 utsaṅgatalasaṃsupto babhūva bhagavānbhavaḥ /
LiPur, 1, 102, 29.2 atha dṛṣṭvā śiśuṃ devāstasyā utsaṃgavarttinam //
Meghadūta
Megh, Pūrvameghaḥ, 29.1 vakraḥ panthā yadapi bhavataḥ prasthitasyottarāśāṃ saudhotsaṅgapraṇayavimukho mā sma bhūr ujjayinyāḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
Viṣṇupurāṇa
ViPur, 1, 11, 5.2 praṇayenāgataṃ putram utsaṅgārohaṇotsukam //
ViPur, 5, 20, 89.2 sa koṣṭhotsaṅgaśayano manuṣyājjāyate katham //
Bhāgavatapurāṇa
BhāgPur, 4, 26, 20.2 pasparśa pādayugalamāha cotsaṅgalālitām //
Bhāratamañjarī
BhāMañj, 1, 162.1 śrutāstasminmayā śāpe māturutsaṅgaśāyinā /
BhāMañj, 7, 613.2 dīpairyuyudhire vīrā gajāśvotsaṅgasaṅgibhiḥ //
Garuḍapurāṇa
GarPur, 1, 166, 13.2 śukrasya śīghramutsaṅgasargānvikṛtimeva vā //
Gītagovinda
GītGov, 1, 54.1 adya utsaṅgavasadbhujaṅgakavalakleśāt iva īśācalam prāleyaplavanecchayā anusarati śrīkhaṇḍaśailānilaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 7.0 tathā cātyuttuṅgaraṅgotsaṅgavartinī nartakī vidūradeśavartibhir bhūyobhiḥ prekṣakaiḥ prekṣyamāṇā naikaikaṃ prati prākāmyaśaktyā sāṃnidhyaṃ bhajate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 157.2 devatāpuratastasya dhātryutsaṅgagatasya ca /
Skandapurāṇa
SkPur, 13, 29.2 utsaṅgatalasaṃsupto babhūva sahasā vibhuḥ //
SkPur, 13, 32.1 tato dṛṣṭvā śiśuṃ devā devyā utsaṅgavartinam /
SkPur, 13, 39.3 bubudhe devadeveśamumotsaṅgasamāsthitam //
Tantrāloka
TĀ, 8, 366.2 jñānakriye parecchā tu śaktirutsaṅgagāminī //
TĀ, 8, 377.2 śāntyatītaḥ śivastatra tacchaktyutsaṅgabhūṣitaḥ //
TĀ, 8, 399.2 tacchaktyutsaṅgabhṛtsūryaśatakoṭisamaprabhaḥ //
Āryāsaptaśatī
Āsapt, 2, 524.1 vitatatamomaṣilekhālakṣmotsaṅgasphuṭāḥ kuraṅgākṣi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 130.2 puṇyahīnā na paśyanti nijotsaṅgasamāsthitam //
Sātvatatantra
SātT, 5, 12.2 utsaṅgamadhye hastau dvau tat sthānam āsanaṃ smṛtam //