Occurrences

Baudhāyanadharmasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Āyurvedadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 35.1 prasādhanotsādanasnāpanocchiṣṭabhojanānīti guroḥ //
BaudhDhS, 1, 3, 37.1 prasādhanotsādanasnāpanavarjanaṃ ca tatpatnyām //
BaudhDhS, 1, 10, 29.1 ayajñenāvivāhena vedasyotsādanena ca /
Āpastambadharmasūtra
ĀpDhS, 1, 8, 5.0 yathā dantaprakṣālanotsādanāvalekhanānīti //
ĀpDhS, 1, 11, 13.0 yathā pādaprakṣālanotsādanānulepanāṇīti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 43.0 utsādane //
Carakasaṃhitā
Ca, Sū., 1, 91.2 śastrakarmaṇi vartyarthamañjanotsādaneṣu ca //
Ca, Sū., 1, 95.1 mūtramutsādane yuktaṃ yuktamālepaneṣu ca /
Ca, Sū., 6, 14.1 abhyaṅgotsādanaṃ mūrdhni tailaṃ jentākam ātapam /
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 16, 23.1 abhyaṅgotsādanaiḥ snānairnirūhaiḥ sānuvāsanaiḥ /
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 21, 52.1 abhyaṅgotsādanaṃ snānaṃ grāmyānūpaudakā rasāḥ /
Ca, Sū., 22, 28.1 snānamutsādanaṃ svapno madhurāḥ snehabastayaḥ /
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Śār., 8, 45.2 tatrāvidāhibhir vātapittapraśamanairabhyaṅgotsādanapariṣekaiḥ sarpirbhiścopakrameta gurulāghavamabhisamīkṣya //
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 2, 3, 24.1 abhyaṅgotsādanasnānagandhamālyavibhūṣaṇaiḥ /
Mahābhārata
MBh, 1, 171, 6.2 ā garbhotsādanaṃ kṣāntaṃ tadā māṃ manyur āviśat //
MBh, 1, 213, 44.1 snāpanotsādane caiva suyuktaṃ vayasānvitam /
MBh, 3, 101, 9.2 utsādanārthaṃ lokānāṃ rātrau ghnanti munīn iha //
MBh, 3, 163, 52.1 utsādanam amitrāṇāṃ parasenānikartanam /
MBh, 3, 192, 27.1 utsādanārthaṃ lokānāṃ dhundhur nāma mahāsuraḥ /
MBh, 3, 227, 5.2 utsādanam ṛte teṣāṃ vanasthānāṃ mama dviṣām //
MBh, 5, 36, 25.1 anijyayā vivāhaiśca vedasyotsādanena ca /
MBh, 5, 195, 19.2 svayaṃ cāpi samartho 'si trailokyotsādane api //
MBh, 6, BhaGī 17, 19.2 parasyotsādanārthaṃ vā tattāmasamudāhṛtam //
MBh, 12, 329, 29.5 brahma cotsādanaṃ jagāma /
Manusmṛti
ManuS, 2, 209.1 utsādanaṃ ca gātrāṇāṃ snāpanocchiṣṭabhojane /
ManuS, 2, 211.1 abhyañjanaṃ snāpanaṃ ca gātrotsādanam eva ca /
Rāmāyaṇa
Rām, Bā, 73, 20.3 kṣatrasyotsādanaṃ bhūyo na khalv asya cikīrṣitam //
Rām, Su, 49, 31.2 utsādanam amitrāṇāṃ sītā yaistu pradharṣitā //
Rām, Utt, 8, 6.3 rākṣasotsādanaṃ dattaṃ tad etad anupālyate //
Rām, Utt, 34, 42.2 amātyair āgatair nīcastrailokyotsādanārthibhiḥ //
Rām, Utt, 36, 24.1 rāvaṇotsādanārthāni rāmaprītikarāṇi ca /
Amarakośa
AKośa, 2, 386.2 udvartanotsādane dve same āplāva āplavaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 25, 46.2 śuṣkālpamāṃse gambhīre vraṇa utsādanaṃ hitam //
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 1, 4, 6.2 dvitīyakam utsādanam /
Kūrmapurāṇa
KūPur, 2, 14, 29.1 utsādanaṃ vai gātrāṇāṃ snāpanocchiṣṭabhojane /
KūPur, 2, 14, 31.1 abhyañjanaṃ snāpanaṃ ca gātrotsādanameva ca /
Liṅgapurāṇa
LiPur, 2, 52, 3.2 utsādanaṃ tathā chedaṃ māraṇaṃ pratibandhanam //
Matsyapurāṇa
MPur, 47, 27.2 teṣāmutsādanārthāya utpanno yādave kule //
Suśrutasaṃhitā
Su, Sū., 37, 30.2 utsādane praśasyante kākolyādiś ca yo gaṇaḥ //
Su, Nid., 13, 60.1 snānotsādanahīnasya malo vṛṣaṇasaṃśritaḥ /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Cik., 1, 8.2 tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti //
Su, Cik., 1, 16.2 utsādane ropaṇe ca lepaḥ syāttu tadarthakṛt //
Su, Cik., 5, 36.2 sakṣāramūtrasvedāṃś ca rūkṣāṇyutsādanāni ca //
Su, Cik., 8, 41.1 utsādanaṃ bhavedetat saindhavakṣaudrasaṃyutam /
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 12, 9.1 apakvānāṃ tu piḍakānāṃ śophavat pratīkāraḥ pakvānāṃ vraṇavaditi tailaṃ tu vraṇaropaṇamevādau kurvīta āragvadhādikaṣāyamutsādanārthe sālasārādikaṣāyaṃ pariṣecane pippalyādikaṣāyaṃ pānabhojaneṣu pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumiśrāṇi prāśnīyāt //
Su, Cik., 20, 39.2 nimbāragvadhayoḥ kalko hita utsādane bhavet //
Su, Cik., 24, 53.1 udgharṣaṇotsādanābhyāṃ jāyeyātāmasaṃśayam /
Su, Cik., 24, 53.2 utsādanādbhavet strīṇāṃ viśeṣāt kāntimadvapuḥ //
Su, Cik., 29, 12.23 ajakarṇakaṣāyamutsādanārthe /
Su, Ka., 1, 25.2 utsādane kaṣāye ca pariṣeke 'nulepane //
Su, Ka., 1, 55.1 utsādane parīṣeke kaṣāye cānulepane /
Su, Utt., 29, 5.2 utsādanaṃ vacāhiṅguyuktaṃ skandagrahe hitam //
Su, Utt., 36, 6.2 utsādanaṃ hitaṃ cātra skandāpasmāranāśanam //
Su, Utt., 41, 43.1 utsādane cāpi turaṅgagandhā yojyā yavāścaiva punarnave ca /
Su, Utt., 64, 38.2 utsādanaṃ tathā snānaṃ vanitāḥ kānanāni ca //
Tantrākhyāyikā
TAkhy, 1, 179.1 bho mṛgarāja kim anena paralokaviruddhena svāmino nṛśaṃsena niṣkāraṇaṃ sarvamṛgotsādanakarmaṇā kṛtena //
Viṣṇupurāṇa
ViPur, 4, 15, 48.1 teṣām utsādanārthāya bhuvi devā yadoḥ kule /
Viṣṇusmṛti
ViSmṛ, 32, 6.1 gurupatnīnāṃ gotrotsādanāñjanakeśasaṃyamanapādaprakṣālanādīni na kuryāt //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 37.0 sasnehakalkena gharṣaṇam utsādanam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 385.2 utsādanaṃ ca gātrāṇāṃ snāpanocchiṣṭabhojane /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 386.1 abhyañjanaṃ snāpanaṃ ca gātrotsādanameva ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 127.1, 3.0 spṛśyānām iti spṛśyatvenoktānāṃ śāstre 'bhyaṅgotsādanādīnām //
Haribhaktivilāsa
HBhVil, 1, 86.1 utsādanaṃ vai gātrāṇāṃ snāpanocchiṣṭabhojane /
HBhVil, 1, 88.1 abhyañjanaṃ snāpanaṃ ca gātrotsādanam eva ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 23.1 teṣāmutsādanārthāya yayāvullaṅghya sāgaram /
Uḍḍāmareśvaratantra
UḍḍT, 14, 23.0 oṃ hrīṃ amukaṃ chaḥ chaḥ anena mantreṇa mānuṣyāsthimayaṃ kīlakam ekādaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet tasya kūṭaṃ cotsādanaṃ bhavati uddhṛte punaḥ svāsthyaṃ bhavati //